References

RArṇ, 1, 30.1
  piṇḍadhāraṇayoge ca nispṛhā mandabuddhayaḥ /Context
RArṇ, 10, 29.2
  baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ //Context
RArṇ, 11, 27.2
  pūrvābhiṣavayogena sūtakaścarati kṣaṇāt //Context
RArṇ, 11, 49.0
  pūrvābhiṣekayogena garbhe dravati mardanāt //Context
RArṇ, 11, 62.1
  krameṇānena deveśi jāryate divasais tribhiḥ /Context
RArṇ, 11, 69.1
  krameṇānena dolāyāṃ cāryaṃ grāsacatuṣṭayam /Context
RArṇ, 11, 81.2
  anena kramayogena sarvasattvāni jārayet //Context
RArṇ, 11, 97.2
  saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ //Context
RArṇ, 11, 108.0
  punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam //Context
RArṇ, 11, 113.0
  ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam //Context
RArṇ, 11, 125.0
  tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu //Context
RArṇ, 11, 133.1
  anena kramayogena hy ekādaśaguṇaṃ bhavet /Context
RArṇ, 11, 141.1
  anena kramayogena yadi jīrṇā triśṛṅkhalā /Context
RArṇ, 11, 147.2
  anena kramayogena koṭivedhī bhavedrasaḥ //Context
RArṇ, 11, 186.0
  pātayetpūrvavidhinā tat sattvaṃ hemabhāsuram //Context
RArṇ, 11, 196.1
  tataḥ ṣaḍguṇabījena sāraṇā kramayogataḥ /Context
RArṇ, 11, 216.1
  auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu /Context
RArṇ, 12, 99.2
  mūṣāyāṃ pūrvayogena kurute rasabandhanam //Context
RArṇ, 12, 117.1
  atha raktasnuhīkalpaṃ vakṣyāmi surasundari /Context
RArṇ, 12, 121.1
  anenaiva prakāreṇa niśārdhaṃ hema śodhayet /Context
RArṇ, 12, 122.0
  athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu //Context
RArṇ, 12, 127.1
  tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /Context
RArṇ, 12, 129.1
  athātaḥ sampravakṣyāmi kumudinyā vidhiṃ priye /Context
RArṇ, 12, 143.0
  jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati //Context
RArṇ, 12, 166.1
  kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param /Context
RArṇ, 12, 179.1
  devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam /Context
RArṇ, 12, 183.0
  ataḥ paraṃ pravakṣyāmi śvetaguñjāvidhiṃ priye //Context
RArṇ, 12, 218.1
  anena vidhinā devi nāgaḥ sindūratāṃ vrajet /Context
RArṇ, 12, 229.3
  viṣatṛṇavidhiṃ vakṣye samāhitamanāḥ śṛṇu //Context
RArṇ, 12, 232.0
  saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati //Context
RArṇ, 12, 259.1
  uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu /Context
RArṇ, 12, 269.2
  tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet //Context
RArṇ, 12, 272.2
  krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam //Context
RArṇ, 12, 277.1
  ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye /Context
RArṇ, 12, 353.1
  ardhaśulvavidhānena guṭikāmarasundari /Context
RArṇ, 12, 379.1
  sāraṇākramayogena navīnaṃ jāyate vapuḥ /Context
RArṇ, 12, 382.1
  yasya yo vidhirāmnāta udakasya śivāgame /Context
RArṇ, 13, 27.2
  vedhayet pūrvayogena bhakṣayet sarvayogataḥ /Context
RArṇ, 13, 31.1
  evaṃ hi drutiyogāstu vijñātavyā vidhānataḥ /Context
RArṇ, 13, 31.1
  evaṃ hi drutiyogāstu vijñātavyā vidhānataḥ /Context
RArṇ, 13, 31.2
  anena drutiyogena dehalohakaro rasaḥ //Context
RArṇ, 14, 46.1
  anena kramayogena yāvacchakyaṃ tu mārayet /Context
RArṇ, 14, 73.1
  anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /Context
RArṇ, 14, 73.2
  anena kramayogena vahennāgaṃ ca ṣaḍguṇam //Context
RArṇ, 14, 85.1
  taṃ khoṭaṃ rañjayet paścāt kāpālikramayogataḥ /Context
RArṇ, 14, 90.2
  anena kramayogeṇa vaṅgabhasma prajāyate //Context
RArṇ, 14, 105.1
  anena kramayogeṇa saptasaṃkalikākramāt /Context
RArṇ, 14, 111.1
  pūrvavat kramayogeṇa rasaṃ khoṭaṃ tu kārayet /Context
RArṇ, 14, 120.1
  anena kramayogeṇa mārayecca pṛthak pṛthak /Context
RArṇ, 14, 135.2
  anena kramayogeṇa saptasaṃkalikāṃ kuru //Context
RArṇ, 14, 155.1
  kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt /Context
RArṇ, 14, 157.2
  anena kramayogeṇa saptavārāṃśca dāpayet /Context
RArṇ, 15, 5.1
  vaikrāntaṃ ṣoḍaśāṃśena pūrvayogena dhāmayet /Context
RArṇ, 15, 5.2
  daśasaṃkalikāyogāt vedho daśaguṇottaraḥ //Context
RArṇ, 15, 6.1
  saptasaṃkalikāyogo vedho daśaguṇottaraḥ /Context
RArṇ, 15, 17.1
  raktasya vakṣyate karma jarādāridranāśanam /Context
RArṇ, 15, 30.0
  pītavarṇe'pi vaikrānte raktakṛṣṇavidhir mataḥ //Context
RArṇ, 15, 79.1
  anena kramayogeṇa sapta saṃkalikā yadi /Context
RArṇ, 15, 88.2
  anena kramayogeṇa jāyate gandhapiṣṭikā //Context
RArṇ, 15, 104.3
  kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ //Context
RArṇ, 15, 120.2
  anena kramayogeṇa koṭivedhī bhavedrasaḥ //Context
RArṇ, 15, 129.1
  punastenaiva yogena piṣṭīstambhaṃ tu kārayet /Context
RArṇ, 15, 130.1
  evaṃ lakṣāṇi koṭiṃ ca vedhayet kramayogataḥ /Context
RArṇ, 15, 137.2
  pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ //Context
RArṇ, 15, 146.2
  naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet //Context
RArṇ, 15, 155.1
  pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ /Context
RArṇ, 15, 157.2
  pūrvavat piṣṭikāyogāt khoṭo bhavati śobhanaḥ //Context
RArṇ, 15, 161.2
  mārayet pūrvavidhinā garbhayantre tuṣāgninā //Context
RArṇ, 15, 173.2
  dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet //Context
RArṇ, 15, 174.0
  bhavet saṃkalikāyogād vedho daśaguṇottaraḥ //Context
RArṇ, 16, 5.2
  anena kramayogeṇa mṛtaḥ sūto bhaveddrutaḥ //Context
RArṇ, 16, 34.1
  eṣa kāpāliko yogaḥ sarvalohāni rañjayet /Context
RArṇ, 16, 41.1
  eṣāmanyatamaṃ devi pūrvakalpasamanvitam /Context
RArṇ, 16, 42.0
  puṭayet pūrvayogena rañjayet pūrvayogataḥ //Context
RArṇ, 16, 42.0
  puṭayet pūrvayogena rañjayet pūrvayogataḥ //Context
RArṇ, 16, 43.1
  nāgaśulvaṃ tathā tīkṣṇaṃ kāpālikramamuttamam /Context
RArṇ, 16, 57.1
  anena kramayogeṇa caturvāraṃ tu rañjayet /Context
RArṇ, 16, 62.2
  etat kāpālikāyogāccūrṇamamlena mardayet //Context
RArṇ, 16, 63.0
  puṭayet pūrvayogena rañjayet pūrvayogataḥ //Context
RArṇ, 16, 63.0
  puṭayet pūrvayogena rañjayet pūrvayogataḥ //Context
RArṇ, 16, 72.1
  anena kramayogeṇa śataṃ dadyāt puṭāni ca /Context
RArṇ, 16, 76.1
  anena kramayogeṇa trīṇi vārāṇi kārayet /Context
RArṇ, 16, 77.1
  sukhasādhyaprayogena tattāraṃ kanakaṃ bhavet /Context
RArṇ, 16, 106.2
  anenaiva prakāreṇa saptavāraṃ tu kārayet //Context
RArṇ, 16, 109.2
  kārayeddaladharmāṃśca lepayet pūrvayogataḥ //Context
RArṇ, 17, 5.2
  anena vidhinā devi bhaveddvedhā tu vedhakaḥ //Context
RArṇ, 17, 20.1
  anena kramayogeṇa tāre tāmraṃ tu vāhayet /Context
RArṇ, 17, 88.1
  prativāpaniṣiktaśca krameṇānena rañjitaḥ /Context
RArṇ, 17, 107.2
  tamupāyaṃ pravakṣyāmi mārdavaṃ yena jāyate //Context
RArṇ, 17, 116.2
  vidhireṣa samākhyātastārakarmaṇi pūjitaḥ //Context
RArṇ, 17, 143.0
  tāvadeva vidhiḥ kāryo yāvadvarṇaḥ samāgataḥ //Context
RArṇ, 17, 153.2
  anena kramayogeṇa sahasrāṃśena vedhakaḥ //Context
RArṇ, 4, 14.2
  anena kramayogena kuryādgandhakajāraṇam //Context
RArṇ, 4, 26.2
  yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet //Context
RArṇ, 4, 31.1
  dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau /Context
RArṇ, 6, 54.2
  anena kramayogena drāvakaṃ bhavati priye //Context
RArṇ, 6, 64.2
  abhrakakramayogena drutipātaṃ ca sādhayet //Context
RArṇ, 6, 84.0
  eṣa kāpāliko yogo vajramāraṇa uttamaḥ //Context
RArṇ, 6, 113.2
  kvāthayet kodravakvāthe krameṇānena tu tryaham /Context
RArṇ, 6, 138.2
  anena svedavidhinā dravanti salilaṃ yathā //Context
RArṇ, 7, 13.3
  abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ //Context
RArṇ, 7, 84.1
  anena kramayogena gairikaṃ vimalaṃ dhamet /Context
RArṇ, 8, 21.3
  vaṅgasyāpi vidhānena tālakasya hatasya vā //Context
RArṇ, 8, 26.0
  anenaiva vidhānena tārābhramapi melayet //Context
RArṇ, 8, 51.2
  samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ //Context