Fundstellen

RCint, 3, 197.2
  evaṃ bhuktvā daśapalaṃ tīkṣṇajīrṇasya mānavaḥ /Kontext
RCint, 4, 32.2
  goghṛtasya palānyaṣṭau mṛtābhrasya palān daśa //Kontext
RCint, 5, 21.1
  daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /Kontext
RCint, 6, 28.2
  gandhaḥ punaḥ punardeyo mriyate daśabhiḥ puṭaiḥ //Kontext
RCint, 6, 82.1
  daśanāgabalaṃ dhatte vīryāyuḥkāntivardhanaḥ /Kontext
RCint, 6, 86.1
  vajrācchataguṇaṃ pāṇḍir niraṅgaṃ daśabhirguṇaiḥ /Kontext
RCint, 7, 12.0
  kālakūṭameṣaśṛṅgīdardurahālāhalakarkoṭagranthihāridraraktaśṛṅgīkeśarayamadaṃṣṭrāprabhedena daśaviṣāṇi parivarjanīyāni //Kontext
RCint, 7, 19.2
  daśaitāni prayujyante na bhaiṣajye rasāyane //Kontext
RCint, 7, 100.1
  viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā /Kontext
RCint, 8, 168.1
  daśakṛṣṇalaparimāṇaṃ śaktivayobhedamākalayya punaḥ /Kontext