Fundstellen

RājNigh, 13, 2.1
  śilā sindūrabhūnāgaṃ hiṅgulaṃ gairikaṃ dvidhā /Kontext
RājNigh, 13, 50.1
  sindūraṃ nāgareṇuḥ syād raktaṃ sīmantakaṃ tathā /Kontext
RājNigh, 13, 50.1
  sindūraṃ nāgareṇuḥ syād raktaṃ sīmantakaṃ tathā /Kontext
RājNigh, 13, 50.1
  sindūraṃ nāgareṇuḥ syād raktaṃ sīmantakaṃ tathā /Kontext
RājNigh, 13, 50.1
  sindūraṃ nāgareṇuḥ syād raktaṃ sīmantakaṃ tathā /Kontext
RājNigh, 13, 50.2
  nāgajaṃ nāgagarbhaṃ ca śoṇaṃ vīrarajaḥ smṛtam //Kontext
RājNigh, 13, 50.2
  nāgajaṃ nāgagarbhaṃ ca śoṇaṃ vīrarajaḥ smṛtam //Kontext
RājNigh, 13, 50.2
  nāgajaṃ nāgagarbhaṃ ca śoṇaṃ vīrarajaḥ smṛtam //Kontext
RājNigh, 13, 50.2
  nāgajaṃ nāgagarbhaṃ ca śoṇaṃ vīrarajaḥ smṛtam //Kontext
RājNigh, 13, 51.1
  gaṇeśabhūṣaṇaṃ saṃdhyārāgaṃ śṛṅgārakaṃ smṛtam /Kontext
RājNigh, 13, 51.1
  gaṇeśabhūṣaṇaṃ saṃdhyārāgaṃ śṛṅgārakaṃ smṛtam /Kontext
RājNigh, 13, 51.1
  gaṇeśabhūṣaṇaṃ saṃdhyārāgaṃ śṛṅgārakaṃ smṛtam /Kontext
RājNigh, 13, 51.2
  saubhāgyam aruṇaṃ caiva maṅgalyaṃ manusaṃmitam //Kontext
RājNigh, 13, 51.2
  saubhāgyam aruṇaṃ caiva maṅgalyaṃ manusaṃmitam //Kontext
RājNigh, 13, 51.2
  saubhāgyam aruṇaṃ caiva maṅgalyaṃ manusaṃmitam //Kontext
RājNigh, 13, 52.1
  sindūraṃ kaṭukaṃ tiktam uṣṇaṃ vraṇaviropaṇam /Kontext
RājNigh, 13, 53.2
  suvarṇakarajaḥ śuddhaḥ sindūro maṅgalapradaḥ //Kontext