References

RCint, 2, 3.0
  no previewContext
RCint, 2, 6.0
  tannimittakaṃ sikatāyantradvayaṃ kathyate //Context
RCint, 2, 7.0
  no previewContext
RCint, 2, 13.2
  vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā //Context
RCint, 3, 14.3
  doṣaśeṣāpanuttyarthamidaṃ svedanamucyate //Context
RCint, 3, 30.2
  tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat //Context
RCint, 3, 42.1
  phalaṃ cāsya svayamīśvareṇoktam /Context
RCint, 3, 57.1
  mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /Context
RCint, 3, 119.0
  kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //Context
RCint, 3, 153.2
  tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje //Context
RCint, 3, 157.4
  kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti /Context
RCint, 3, 157.4
  kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti /Context
RCint, 3, 195.1
  tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā /Context
RCint, 4, 2.2
  sādhanānāmasya bahubhirbahudhopavarṇitānāṃ rasamaṅgalīyamanyatamaṃ vilikhāmaḥ //Context
RCint, 4, 17.0
  dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate //Context
RCint, 4, 35.0
  aruṇasya punar amṛtīkaraṇena atha prasaṅgāddrutayo likhyante //Context
RCint, 5, 17.2
  anena piṇḍikā kāryā rasendrasyoktakarmasu //Context
RCint, 6, 58.2
  triphalādir amṛtasāralauhe vakṣyate //Context
RCint, 6, 87.0
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam //Context
RCint, 7, 7.0
  jvarādisarvarogaghnaḥ kandaḥ saikatamucyate //Context
RCint, 7, 123.2
  samastabījacūrṇaṃ yaduktānuktaṃ pṛthakpṛthak /Context
RCint, 8, 7.0
  sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ //Context
RCint, 8, 30.2
  rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati //Context
RCint, 8, 45.1
  yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /Context
RCint, 8, 45.2
  dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva //Context
RCint, 8, 46.1
  ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt /Context
RCint, 8, 48.3
  rogoktamanupānaṃ vā kavoṣṇaṃ vā jalaṃ pibet //Context
RCint, 8, 60.2
  durbalānāṃ ca bhīrūṇāṃ cikitsāṃ vaktumarhasi //Context
RCint, 8, 61.2
  arśasāṃ nāśanaṃ śreṣṭhaṃ bhaiṣajyam idam īritam //Context
RCint, 8, 93.1
  śaṅkareṇa samākhyāto yakṣarājānukampayā /Context
RCint, 8, 119.1
  evaṃ dhātvanusārāttattatkathitauṣadhasya bādhena /Context
RCint, 8, 119.2
  sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ //Context
RCint, 8, 131.1
  yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa /Context
RCint, 8, 145.2
  lauhasya pākamadhunā nāgārjunaśiṣṭamabhidadhmaḥ //Context
RCint, 8, 147.1
  nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca /Context
RCint, 8, 148.1
  mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām /Context
RCint, 8, 150.1
  anye vihīnadarvīpralepam ākhūtkarākṛtiṃ bruvate /Context
RCint, 8, 158.1
  athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya /Context
RCint, 8, 191.1
  āryābhir iha navatyā saptavidhibhir yathāvad ākhyātam /Context
RCint, 8, 191.2
  amativiparyayasaṃśayaśūnyam anuṣṭhānam unnītam //Context
RCint, 8, 194.2
  śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram //Context
RCint, 8, 213.2
  anupānamidaṃ proktaṃ māṃsaṃ piṣṭaṃ payo dadhi //Context
RCint, 8, 216.2
  proktaḥ prayogarājo'yaṃ nāradena mahātmanā //Context
RCint, 8, 230.1
  pūrvoktena vidhānena lauhaiścūrṇīkṛtaiḥ saha /Context
RCint, 8, 232.2
  nirdiṣṭas trividhas tasya paro madhyo'varastathā //Context
RCint, 8, 240.1
  abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ /Context
RCint, 8, 260.2
  suguptaḥ kathitaḥ sūtaḥ siddhayogeśvarābhidhaḥ //Context