Fundstellen

RAdhy, 1, 6.1
  tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt /Kontext
RAdhy, 1, 12.2
  vadāmi vyañjito yatra yuktibhiḥ śṛṅkhalārasaḥ //Kontext
RAdhy, 1, 13.1
  sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham /Kontext
RAdhy, 1, 92.1
  kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ /Kontext
RAdhy, 1, 106.1
  taddrāvair mardayet sūtaṃ yathā pūrvoditaṃ kramāt /Kontext
RAdhy, 1, 106.2
  ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam //Kontext
RAdhy, 1, 137.2
  daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ //Kontext
RAdhy, 1, 140.2
  rasaiḥ pūrvoditair bhūyo yāvat tad sphuṭam //Kontext
RAdhy, 1, 185.2
  viḍam atra pravakṣyāmi sādhayedbhiṣaguttamaḥ //Kontext
RAdhy, 1, 206.2
  mṛtasaṃjīvano nāma rasabandhaḥ prakīrtitaḥ //Kontext
RAdhy, 1, 235.2
  stokaḥ prakāśarājiḥ syāt prathamā parikīrtitā //Kontext
RAdhy, 1, 263.2
  anayā yāni karmāṇi vakṣyante tāni dhātuṣu //Kontext
RAdhy, 1, 269.1
  tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ /Kontext
RAdhy, 1, 271.2
  yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe //Kontext
RAdhy, 1, 391.1
  saptadhā saptabhiḥ kuṃpaiḥ kāryaḥ prāgvihito vidhiḥ /Kontext
RAdhy, 1, 425.2
  tṛtīyapariṇā tajjñaiḥ khyātā dhānyābhrakā drutiḥ //Kontext
RAdhy, 1, 426.2
  tisṛṇāṃ yāni karmāṇi vakṣyante tāni sāṃpratam //Kontext
RAdhy, 1, 464.1
  vārttoktā guṭikāstena śrīkaṅkālayayoginā /Kontext
RAdhy, 1, 464.2
  guṭīṃ jñānaphalāṃ vakṣye dvipañcāśatsuvallikā //Kontext