Fundstellen

RRS, 10, 32.2
  koṣṭhikā vividhākārāstāsāṃ lakṣaṇam ucyate //Kontext
RRS, 10, 42.1
  āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /Kontext
RRS, 10, 46.1
  koṣṭhī siddharasādīnāṃ vidhānāya vidhīyate /Kontext
RRS, 2, 26.2
  rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam //Kontext
RRS, 2, 31.2
  adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet //Kontext
RRS, 2, 32.1
  koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret /Kontext
RRS, 2, 157.1
  yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare /Kontext
RRS, 3, 98.2
  koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā //Kontext
RRS, 5, 229.1
  nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam /Kontext
RRS, 7, 5.2
  sattvapātanakoṣṭhīṃ ca jharatkoṣṭhīṃ suśobhanām //Kontext
RRS, 8, 37.1
  koṣṭhikāśikharāpūrṇaiḥ kokilair dhmānayogataḥ /Kontext
RRS, 8, 79.1
  divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu /Kontext