Fundstellen

ÅK, 1, 26, 15.1
  pūrvapātropari nyasya svalpapātropari kṣipet /Kontext
ÅK, 1, 26, 17.1
  sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /Kontext
BhPr, 1, 8, 46.2
  lauhe syuryatra sūkṣmāṇi tatsāramabhidhīyate /Kontext
BhPr, 2, 3, 59.1
  sūkṣmāṇi tāmrapattrāṇi kṛtvā saṃsvedayedbudhaḥ /Kontext
RAdhy, 1, 254.2
  sphaṭikaṣṭaṅkaṇakṣāras tasya khoṭās tu sūkṣmakāḥ //Kontext
RAdhy, 1, 255.1
  bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ /Kontext
RAdhy, 1, 280.1
  nisāhāyāṃ ca saṃvartya susūkṣmā vaḍhavāikā /Kontext
RAdhy, 1, 289.1
  sūraṇakṣudrakandeṣu tat kṣiptvā vastramṛtsnayā /Kontext
RAdhy, 1, 290.1
  vāraṃ vāraṃ śrutimalaiḥ sūraṇakṣudrakandakaiḥ /Kontext
RArṇ, 6, 14.2
  triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam //Kontext
RArṇ, 6, 74.1
  sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye /Kontext
RājNigh, 13, 161.1
  gauraraṅgaṃ jalākrāntaṃ vakraṃ sūkṣmaṃ sakoṭaram /Kontext
RCint, 2, 21.1
  sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe /Kontext
RCint, 4, 43.2
  ūrṇā sarjarasaścaiva kṣudramīnasamanvitam //Kontext
RCint, 6, 24.1
  hemapatrāṇi sūkṣmāṇi jambhāmbho nāgabhasmataḥ /Kontext
RCint, 6, 57.1
  pariplutaṃ dāḍimapatravārā lauhaṃ rajaḥ svalpakaṭorikāyām /Kontext
RCint, 7, 6.2
  sthūlasūkṣmaiḥ kaṇairyuktaḥ śvetapītair viromakaḥ //Kontext
RCint, 8, 82.1
  saukumāryālpakāyatve madyasevāṃ samācaret /Kontext
RCint, 8, 261.2
  cyutakṣudrāmrakaṃ bījaṃ pālāśaṃ kṣudradugdhikā //Kontext
RCint, 8, 261.2
  cyutakṣudrāmrakaṃ bījaṃ pālāśaṃ kṣudradugdhikā //Kontext
RCūM, 10, 38.2
  khaliṃ godhūmacūrṇaṃ ca kṣudramatsyāṃśca ṭaṅkaṇam //Kontext
RCūM, 14, 216.1
  nirasthyaṅkolabījāni sūkṣmāṇyuṣṇena vāriṇā /Kontext
RCūM, 16, 73.1
  sādhakasyālpabhāvena śaṅkarasyāprasādataḥ /Kontext
RCūM, 3, 12.2
  śūrpādiveṇupātrāṇi kṣudrakṣiprāśca śaṅkhakāḥ //Kontext
RCūM, 5, 15.1
  pūrvapātropari nyasya svalpapātre parikṣipet /Kontext
RCūM, 5, 17.1
  sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /Kontext
RHT, 16, 14.1
  aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā /Kontext
RKDh, 1, 1, 62.2
  pidhāya pātrāntarato madhye svalpakacolake //Kontext
RMañj, 3, 59.1
  turyāṃśaṃ ṭaṃkaṇenedaṃ kṣudramatsyaiḥ samaṃ punaḥ /Kontext
RMañj, 3, 62.2
  ūrṇā sarjarasaṃ caiva kṣudramīnasamanvitam //Kontext
RPSudh, 1, 144.2
  sūkṣmāṇi tāmrapatrāṇi kaladhūtabhavāni ca /Kontext
RPSudh, 4, 14.1
  hemnaḥ patrāṇi sūkṣmāṇi sūcivedhyāni kārayet /Kontext
RPSudh, 4, 16.1
  hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai /Kontext
RPSudh, 5, 37.2
  lākṣāguṃjākṣudramīnāḥ ṭaṅkaṇaṃ dugdham āvikam //Kontext
RPSudh, 6, 2.2
  sūkṣmapatraṃ hemavarṇaṃ guru snigdhaṃ ca bhāsuram //Kontext
RPSudh, 7, 6.2
  karkaśaṃ cipiṭaṃ vakraṃ sūkṣmaṃ cāviśadaṃ tathā //Kontext
RPSudh, 7, 47.1
  vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena /Kontext
RRÅ, V.kh., 13, 7.2
  ṣaḍbinduḥ kṣudraśambūkamasthīni śaśakasya ca //Kontext
RRÅ, V.kh., 19, 19.1
  sūkṣmamuktāphalānyādau drāvayetpūrvayogataḥ /Kontext
RRÅ, V.kh., 19, 23.1
  mauktikāni susūkṣmāṇi cūrṇitāni vinikṣipet /Kontext
RRS, 2, 28.2
  palaṃ godhūmacūrṇasya kṣudramatsyāśca ṭaṅkaṇam //Kontext
RRS, 4, 19.1
  pāṇḍuraṃ dhūsaraṃ sūkṣmaṃ savraṇaṃ kaṇḍarānvitam /Kontext
RRS, 4, 51.2
  cipiṭābhaṃ sasūkṣmaṃ ca jalanīlaṃ ca saptadhā //Kontext
RRS, 5, 56.1
  tāmrapatrāṇi sūkṣmāṇi gomūtre pañcayāmakam /Kontext
RRS, 7, 8.1
  kaṇḍaṇī peṣaṇī svalpā droṇīrūpāśca vartulāḥ /Kontext
RRS, 7, 9.1
  sūkṣmacchidrasahasrāḍhyā dravyagālanahetave /Kontext
RRS, 7, 21.1
  śūrpādiveṇupātrāṇi kṣudraśiprāśca śaṅkhikāḥ /Kontext
RRS, 9, 11.1
  laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya /Kontext
RRS, 9, 45.1
  pūrvapātropari nyasya svalpapātre parikṣipet /Kontext
RRS, 9, 46.3
  sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ //Kontext
ŚdhSaṃh, 2, 11, 28.2
  sūkṣmāṇi tāmrapatrāṇi kṛtvā saṃsvedayedbudhaḥ /Kontext
ŚdhSaṃh, 2, 12, 86.2
  bhūrjavat tanupattrāṇi hemnaḥ sūkṣmāṇi kārayet //Kontext