Fundstellen

RArṇ, 11, 40.1
  tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt /Kontext
RArṇ, 11, 202.1
  gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham /Kontext
RArṇ, 11, 209.1
  taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari /Kontext
RArṇ, 12, 43.2
  jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye //Kontext
RArṇ, 12, 180.1
  paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare /Kontext
RArṇ, 12, 265.1
  varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam /Kontext
RArṇ, 12, 268.2
  śulvaṃ ca jāyate hema taruṇādityavarcasam //Kontext
RArṇ, 12, 305.2
  kartā hartā svayaṃ siddho jīveccandrārkatārakam //Kontext
RArṇ, 12, 317.1
  udayādityasaṃkāśo medhāvī priyadarśanaḥ /Kontext
RArṇ, 12, 317.2
  nīlakuñcitakeśaśca jīveccandrārkatārakam //Kontext
RArṇ, 12, 322.2
  hematvaṃ labhate nāgo bālārkasadṛśaprabham //Kontext
RArṇ, 12, 335.2
  yāvaccandrārkajīvitvam anantabalavīryavān //Kontext
RArṇ, 12, 368.1
  prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā /Kontext
RArṇ, 12, 368.2
  sujanasamayapātā dharmadīkṣānumātā sūryasomābdhidhīraḥ //Kontext
RArṇ, 14, 26.2
  māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam //Kontext
RArṇ, 15, 35.2
  bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam //Kontext
RArṇ, 15, 85.2
  tāpayed ravitāpena markaṭīrasasaṃyutam /Kontext
RArṇ, 15, 91.2
  dolayedravitāpena piṣṭikā bhavati kṣaṇāt //Kontext
RArṇ, 16, 57.2
  pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham //Kontext
RArṇ, 16, 87.2
  taptahemanibhākāro bālārkasadṛśaprabhaḥ //Kontext
RArṇ, 17, 117.2
  niṣekāt kurute hema bālārkasadṛśaprabham //Kontext
RArṇ, 17, 129.2
  āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham //Kontext
RArṇ, 6, 36.2
  dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet //Kontext
RArṇ, 6, 38.3
  sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt //Kontext