Fundstellen

BhPr, 1, 8, 23.2
  ravipriyaṃ mlecchamukhaṃ sūryaparyāyanāmakam //Kontext
BhPr, 2, 3, 140.2
  uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge /Kontext
BhPr, 2, 3, 142.1
  tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmitaptam /Kontext
KaiNigh, 2, 40.2
  tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate //Kontext
KaiNigh, 2, 143.2
  arkendukāntamaṇayau muktāmarakatādayaḥ //Kontext
RArṇ, 11, 40.1
  tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt /Kontext
RArṇ, 11, 202.1
  gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham /Kontext
RArṇ, 11, 209.1
  taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari /Kontext
RArṇ, 12, 43.2
  jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye //Kontext
RArṇ, 12, 180.1
  paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare /Kontext
RArṇ, 12, 265.1
  varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam /Kontext
RArṇ, 12, 268.2
  śulvaṃ ca jāyate hema taruṇādityavarcasam //Kontext
RArṇ, 12, 305.2
  kartā hartā svayaṃ siddho jīveccandrārkatārakam //Kontext
RArṇ, 12, 317.1
  udayādityasaṃkāśo medhāvī priyadarśanaḥ /Kontext
RArṇ, 12, 317.2
  nīlakuñcitakeśaśca jīveccandrārkatārakam //Kontext
RArṇ, 12, 322.2
  hematvaṃ labhate nāgo bālārkasadṛśaprabham //Kontext
RArṇ, 12, 335.2
  yāvaccandrārkajīvitvam anantabalavīryavān //Kontext
RArṇ, 12, 368.1
  prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā /Kontext
RArṇ, 12, 368.2
  sujanasamayapātā dharmadīkṣānumātā sūryasomābdhidhīraḥ //Kontext
RArṇ, 14, 26.2
  māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam //Kontext
RArṇ, 15, 35.2
  bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam //Kontext
RArṇ, 15, 85.2
  tāpayed ravitāpena markaṭīrasasaṃyutam /Kontext
RArṇ, 15, 91.2
  dolayedravitāpena piṣṭikā bhavati kṣaṇāt //Kontext
RArṇ, 16, 57.2
  pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham //Kontext
RArṇ, 16, 87.2
  taptahemanibhākāro bālārkasadṛśaprabhaḥ //Kontext
RArṇ, 17, 117.2
  niṣekāt kurute hema bālārkasadṛśaprabham //Kontext
RArṇ, 17, 129.2
  āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham //Kontext
RArṇ, 6, 36.2
  dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet //Kontext
RArṇ, 6, 38.3
  sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt //Kontext
RājNigh, 13, 162.1
  bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā /Kontext
RājNigh, 13, 167.2
  chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //Kontext
RājNigh, 13, 195.1
  māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ /Kontext
RājNigh, 13, 205.2
  yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ //Kontext
RCint, 3, 164.2
  bhāvayeddivasān pañca sūryatāpe punaḥ punaḥ //Kontext
RCint, 8, 218.1
  hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ /Kontext
RCūM, 10, 39.2
  mardane mardane samyak śoṣayedraviraśmibhiḥ //Kontext
RCūM, 10, 69.2
  rasāyanavidhānena jīveccandrārkatārakam //Kontext
RCūM, 10, 96.2
  grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ //Kontext
RCūM, 11, 103.2
  saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ //Kontext
RCūM, 12, 66.1
  sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /Kontext
RCūM, 16, 70.1
  śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam /Kontext
RCūM, 16, 88.2
  tāmreṇa balavānsūtaḥ sūryatulyaparākramaḥ //Kontext
RCūM, 16, 97.1
  samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram /Kontext
RCūM, 4, 8.2
  arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā //Kontext
RHT, 4, 11.1
  sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam /Kontext
RMañj, 1, 15.1
  antaḥsunīlo bahirujjvalo vā madhyāhṇasūryapratimaprakāśaḥ /Kontext
RMañj, 6, 89.2
  jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau //Kontext
RMañj, 6, 279.1
  bhasma kuryādrasendrasya navārkakiraṇopamam /Kontext
RPSudh, 1, 46.2
  sūryātape mardito 'sau dinamekaṃ śilātale /Kontext
RPSudh, 2, 39.1
  sūryātape dinaikaikaṃ krameṇānena mardayet /Kontext
RPSudh, 2, 45.1
  snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake /Kontext
RPSudh, 2, 55.2
  bandhamāyāti vegena yathā sūryodaye 'mbujam //Kontext
RPSudh, 2, 79.2
  lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat /Kontext
RPSudh, 3, 10.2
  praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau //Kontext
RPSudh, 3, 28.1
  upari nāgarasena vilepitā ravikareṇa sadā pariśoṣitām /Kontext
RPSudh, 3, 31.2
  tridinameva hi haṃsapadīrase dinakarasya kareṇa suśoṣitaḥ //Kontext
RPSudh, 3, 61.1
  rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām /Kontext
RPSudh, 5, 65.1
  sūryātape mardito'sau satvapātagaṇauṣadhaiḥ /Kontext
RPSudh, 6, 45.1
  vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca /Kontext
RPSudh, 6, 85.2
  ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ //Kontext
RPSudh, 6, 87.2
  sūryātapena saṃśuṣko girisindūrasaṃjñitaḥ //Kontext
RRÅ, R.kh., 4, 47.1
  mādhuryagauravopetaḥ tejasā bhāskaropamaḥ /Kontext
RRÅ, V.kh., 12, 22.0
  tejaḥpuñjo raso baddho bālārkasadṛśo bhavet //Kontext
RRÅ, V.kh., 13, 41.0
  ūrdhvalagnaṃ śilāsattvaṃ bālārkakiraṇopamam //Kontext
RRÅ, V.kh., 16, 1.3
  tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //Kontext
RRÅ, V.kh., 18, 133.1
  avadhyo devadaityānāṃ yāvaccandrārkamedinī /Kontext
RRÅ, V.kh., 18, 139.1
  dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam /Kontext
RRÅ, V.kh., 4, 10.2
  veṣṭyam aṅgulitailena sūryatāpena śoṣitam //Kontext
RRÅ, V.kh., 7, 29.2
  bhāvayeddivasānpañca sūryatāpe punaḥ punaḥ //Kontext
RRÅ, V.kh., 8, 8.2
  tattāraṃ jāyate divyaṃ yāvaccandrārkatārakam //Kontext
RRÅ, V.kh., 9, 31.2
  caturdaśapuṭairevaṃ bālārkasadṛśaṃ bhavet //Kontext
RRS, 2, 29.2
  mardane mardane samyakśoṣayedraviraśmibhiḥ //Kontext
RRS, 2, 73.3
  tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate //Kontext
RRS, 2, 97.2
  sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ //Kontext
RRS, 2, 103.1
  grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ /Kontext
RRS, 3, 142.2
  saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ //Kontext
RRS, 8, 7.2
  arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā //Kontext
ŚdhSaṃh, 2, 12, 4.1
  sūryādīnāṃ grahāṇāṃ te kathitā nāmabhiḥ kramāt /Kontext