Fundstellen

RMañj, 1, 8.2
  vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet //Kontext
RMañj, 1, 9.1
  gurusevāṃ vinā karma yaḥ kuryānmūḍhacetasaḥ /Kontext
RMañj, 2, 5.1
  bhasmamudrāṃ tataḥ kuryād bhiṣagvaraḥ /Kontext
RMañj, 2, 5.2
  āraṇyopalakaiḥ samyak caturbhiḥ puṭamācaret //Kontext
RMañj, 2, 6.2
  samyak kurvīta sūtasya devi ṣaḍguṇajāraṇam //Kontext
RMañj, 2, 17.1
  bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet /Kontext
RMañj, 3, 9.1
  bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu /Kontext
RMañj, 3, 26.2
  evaṃ saptapuṭaṃ kṛtvā kuliśaṃ mriyate dhruvam //Kontext
RMañj, 3, 47.2
  tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //Kontext
RMañj, 3, 50.2
  dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ //Kontext
RMañj, 3, 53.1
  ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet /Kontext
RMañj, 3, 88.2
  kāntapāṣāṇaśuddhau tu rasakarma samācaret //Kontext
RMañj, 4, 22.1
  brahmacaryaṃ pradhānaṃ hi viṣakalpe tadācaret /Kontext
RMañj, 5, 6.1
  triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa /Kontext
RMañj, 5, 10.2
  uddhṛtya sāvaśeṣaṃ ca punardeyaṃ puṭatrayam //Kontext
RMañj, 5, 61.1
  lepaṃ punaḥ punaḥ kuryād dinānte tatprapeṣayet /Kontext
RMañj, 5, 64.3
  ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ //Kontext
RMañj, 6, 106.1
  nodghaṭante yadā dantāstadā kuryādamuṃ vidhim /Kontext
RMañj, 6, 108.2
  evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca //Kontext
RMañj, 6, 118.2
  bhāvanā tatra dātavyā gajapippalikāmbunā //Kontext
RMañj, 6, 228.1
  khalve nidhāya dātavyā punareṣāṃ ca bhāvanā /Kontext
RMañj, 6, 249.1
  pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ /Kontext
RMañj, 6, 325.2
  asādhyasyāpi kartavyā cikitsā śaṅkaroditā //Kontext