References

RRS, 10, 30.3
  bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //Context
RRS, 10, 59.1
  govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Context
RRS, 10, 60.2
  vahninā vihite pāke tadbhāṇḍapuṭamucyate //Context
RRS, 10, 64.2
  puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ //Context
RRS, 11, 28.1
  palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca /Context
RRS, 11, 59.3
  kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ //Context
RRS, 2, 38.2
  tṛṇaṃ kṣiptvā dahedyāvattāvadvā bharjanaṃ caret //Context
RRS, 2, 118.2
  naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ //Context
RRS, 3, 79.1
  upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet /Context
RRS, 3, 80.2
  sthālyāṃ kṣiptvā vidadhyācca tv amlena chidrayoginā //Context
RRS, 4, 37.3
  anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ //Context
RRS, 5, 99.0
  ādau mantrastataḥ karma kartavyaṃ mantra ucyate //Context
RRS, 5, 113.2
  puṭe puṭe vidhātavyaṃ peṣaṇaṃ evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet //Context
RRS, 5, 159.2
  bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca /Context
RRS, 5, 199.0
  tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet //Context
RRS, 5, 224.1
  vajrādidrāvaṇaṃ tena prakurvīta yathepsitam /Context
RRS, 8, 18.1
  māsakṛtabaddhena rasena saha yojitam /Context
RRS, 8, 69.2
  kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat //Context
RRS, 8, 78.1
  evaṃ kṛte raso grāsalolupo mukhavān bhavet /Context
RRS, 8, 101.2
  rasakarmāṇi kurvāṇo na sa muhyati kutracit //Context
RRS, 9, 2.1
  svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /Context
RRS, 9, 9.2
  dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ //Context
RRS, 9, 22.2
  taptodake taptacullyāṃ na kuryācchītalāṃ kriyām //Context
RRS, 9, 23.2
  anena ca krameṇaiva kuryādgandhakajāraṇam //Context
RRS, 9, 55.1
  vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /Context