Fundstellen

RKDh, 1, 1, 39.2
  vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam //Kontext
RKDh, 1, 1, 97.1
  vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /Kontext
RKDh, 1, 1, 149.1
  kṛtasandhivilepanam ambumṛdā khalu khādirakokilakair jvalanam /Kontext
RKDh, 1, 1, 194.2
  bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //Kontext
RKDh, 1, 2, 19.1
  abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat /Kontext
RKDh, 1, 2, 26.2
  atra sūryapuṭāni prātaḥkālād ārabhya sandhyāparyantaṃ śuṣkamardanena saṃpādanīyāni /Kontext
RKDh, 1, 2, 26.3
  bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā /Kontext