References

ÅK, 1, 25, 89.1
  kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat /Context
ÅK, 1, 26, 50.2
  vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //Context
ÅK, 1, 26, 177.2
  bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //Context
ÅK, 1, 26, 232.1
  gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Context
ÅK, 1, 26, 233.2
  vahninā vihite pāke tadbhāṇḍapuṭamucyate //Context
BhPr, 2, 3, 5.2
  asaukhyakāryeva sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt //Context
BhPr, 2, 3, 7.2
  triṃśadvanopalair dadyāt puṭānyevaṃ caturdaśa /Context
BhPr, 2, 3, 13.2
  vahniṃ kharataraṃ kuryād evaṃ dattvā puṭatrayam //Context
BhPr, 2, 3, 16.2
  saptadhā bhāvanāṃ dadyācchoṣayecca punaḥ punaḥ //Context
BhPr, 2, 3, 29.1
  yat puṭaṃ dīyate khāte hyaṣṭasaṅkhyair vanopalaiḥ /Context
BhPr, 2, 3, 31.1
  bṛhadbhāṇḍasthitairyatra govarair dīyate puṭam /Context
BhPr, 2, 3, 47.2
  dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt //Context
BhPr, 2, 3, 63.2
  dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet //Context
BhPr, 2, 3, 65.2
  mṛdā lepastu kartavyaḥ sarvato'ṅguṣṭhamātrakaḥ //Context
BhPr, 2, 3, 92.2
  mardayitvā puṭedvahnau dadyād evaṃ puṭatrayam //Context
BhPr, 2, 3, 93.2
  puṭaṣaṭkaṃ tato dadyād evaṃ tīkṣṇamṛtirbhavet //Context
BhPr, 2, 3, 117.3
  puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //Context
BhPr, 2, 3, 134.1
  no previewContext
BhPr, 2, 3, 134.1
  no previewContext
BhPr, 2, 3, 140.1
  evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ /Context
BhPr, 2, 3, 161.2
  yantre vidyādhare kuryādrasendrasyordhvapātanam //Context
BhPr, 2, 3, 163.1
  tato dīptairadhaḥ pātamupalaistasya kārayet /Context
BhPr, 2, 3, 164.2
  tadā kāryāṇi kurute prayojyaḥ sarvakarmasu //Context
BhPr, 2, 3, 170.2
  vilipya parito vaktre mudrāṃ dattvā viśoṣayet //Context
BhPr, 2, 3, 176.2
  etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate //Context
BhPr, 2, 3, 180.1
  kṣiptvā tatsampuṭe sūtaṃ tatra mudrāṃ pradāpayet /Context
BhPr, 2, 3, 213.1
  tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam /Context
RAdhy, 1, 42.2
  kartavyā sūtasaṃśuddhir ekādaśabhirauṣadhaiḥ //Context
RAdhy, 1, 46.1
  mūrchitotthāpanaṃ sūte kāryaṃ pañcabhir auṣadhaiḥ /Context
RAdhy, 1, 55.1
  saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam /Context
RAdhy, 1, 69.1
  saptavelam idaṃ kāryaṃ sūtotthāpanamucyate /Context
RAdhy, 1, 75.2
  dolāyantreṇa kartavyā rasasya svedane vidhiḥ //Context
RAdhy, 1, 77.2
  pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate //Context
RAdhy, 1, 184.3
  ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet //Context
RAdhy, 1, 211.1
  raktaṣoṭasya yāvanto gadyāṇāḥ sāraṇe kṛte /Context
RAdhy, 1, 223.2
  evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam //Context
RAdhy, 1, 225.2
  tena lepaḥ pradātavyo jaḍapattrasya pakṣayoḥ //Context
RAdhy, 1, 265.2
  tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ //Context
RAdhy, 1, 268.2
  gomūtrairbhāvanā deyā bhasmanastvekaviṃśatiḥ //Context
RAdhy, 1, 269.1
  tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ /Context
RAdhy, 1, 279.2
  punaḥ punaḥ prakartavyo navavelamayaṃ vidhiḥ //Context
RAdhy, 1, 289.2
  veṣṭayitvā puṭaṃ deyaṃ bhūmau kurkuṭasaṃnibham //Context
RAdhy, 1, 290.2
  vastramṛdbhirnavīnābhirdātavyāni puṭāni ca //Context
RAdhy, 1, 293.2
  veṣṭayitvā puṭo deyo bhūmau kurkuṭasaṃnibhaḥ //Context
RAdhy, 1, 294.2
  kurkuṭānyeva deyāni hīrāścānnapathīkṛtāḥ //Context
RAdhy, 1, 331.2
  nīrandhrajvaladaṅgāraiḥ puṭaṃ deyaṃ ca kaukkuṭam //Context
RAdhy, 1, 341.2
  dātavyaṃ cānayā rītyā vāraṃ vāram puṭaṃ śatam //Context
RAdhy, 1, 344.1
  pūrvarītyā puṭaṃ deyaṃ turyaturyaiśca chāṇakaiḥ /Context
RAdhy, 1, 346.1
  liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam /Context
RAdhy, 1, 346.2
  tithivarṇaṃ bhaveddhema kartavyā naiva saṃśayaḥ //Context
RAdhy, 1, 349.2
  liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam //Context
RAdhy, 1, 372.2
  veṣṭayitvā puṭaṃ deyaṃ bhūmau kukkuṭasaṃjñakam //Context
RAdhy, 1, 391.1
  saptadhā saptabhiḥ kuṃpaiḥ kāryaḥ prāgvihito vidhiḥ /Context
RAdhy, 1, 471.2
  svedane'yaṃ vidhiḥ kāryaḥ stokake cāmṛte kramāt //Context
RArṇ, 1, 46.2
  bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ //Context
RArṇ, 1, 55.1
  gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ /Context
RArṇ, 1, 56.1
  yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade /Context
RArṇ, 1, 56.2
  kārayed rasavādaṃ tu tuṣṭena guruṇā priye //Context
RArṇ, 1, 58.2
  labdhvātra rasakarmāṇi nāhaṃkāraṃ samācaret //Context
RArṇ, 10, 26.2
  jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca //Context
RArṇ, 10, 37.0
  palārdhenaiva saṃskāraḥ kartavyaḥ sūtakasya tu //Context
RArṇ, 11, 6.1
  dinamekaṃ rasendrasya yo dadāti hutāśanam /Context
RArṇ, 11, 10.0
  sāraṇaṃ krāmaṇaṃ jñātvā tato vedhaṃ prayojayet //Context
RArṇ, 11, 12.2
  jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho //Context
RArṇ, 11, 32.2
  ekaikasya dravaireva puṭaikaikaṃ pradāpayet //Context
RArṇ, 11, 37.2
  śanaiḥ śanairhaṃsapādyā dāpayecca puṭatrayam //Context
RArṇ, 11, 38.1
  somavallīrasenaiva saptavāraṃ ca dāpayet /Context
RArṇ, 11, 60.1
  cāraṇāṃ trividhāmevaṃ kṛtvā garbhadrutiṃ rase /Context
RArṇ, 11, 77.2
  vṛddhastu ṣaḍguṇaṃ jīrṇaḥ kuryāt karma pṛthak pṛthak //Context
RArṇ, 11, 89.1
  snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet /Context
RArṇ, 11, 118.1
  mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet /Context
RArṇ, 11, 121.2
  paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ //Context
RArṇ, 11, 136.2
  jāraṇaṃ puṣparāgasya tenaiva saha dāpayet //Context
RArṇ, 11, 173.3
  dadyāt karīṣatuṣayoḥ prasṛtidvitayena ca //Context
RArṇ, 11, 179.1
  bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ /Context
RArṇ, 11, 212.2
  krāmaṇaṃ ca tato deyaṃ sūtakasya vicakṣaṇaiḥ //Context
RArṇ, 11, 221.1
  sa hi krāmati loheṣu tena kuryādrasāyanam /Context
RArṇ, 12, 15.1
  catuḥṣaṣṭitame bhāge śulvavedhaṃ tu dāpayet /Context
RArṇ, 12, 23.2
  saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam //Context
RArṇ, 12, 95.2
  sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet //Context
RArṇ, 12, 101.2
  gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet //Context
RArṇ, 12, 106.2
  gajendrapuṭanaṃ dadyāt mriyate nātra saṃśayaḥ //Context
RArṇ, 12, 107.2
  krauñcapādodare dattvā tato dadyāt puṭatrayam //Context
RArṇ, 12, 117.2
  snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet //Context
RArṇ, 12, 129.2
  bhittvā kāśmīripāṣāṇe pūrṇimāyāṃ tu kārayet //Context
RArṇ, 12, 185.2
  vakṣyamāṇena mantreṇa kuryāt saṃgrahaṇaṃ tathā //Context
RArṇ, 12, 193.1
  kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṃkaram /Context
RArṇ, 12, 218.2
  sahasrāṃśena tasyaivaṃ tāraṃ vedhaṃ pradāpayet //Context
RArṇ, 12, 231.1
  etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru /Context
RArṇ, 12, 231.2
  niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam //Context
RArṇ, 12, 244.1
  kaṭukālābuke toyaṃ kṛtarakṣaṃ samāhitaḥ /Context
RArṇ, 12, 262.3
  paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ //Context
RArṇ, 12, 268.1
  niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ /Context
RArṇ, 12, 292.1
  aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim /Context
RArṇ, 12, 331.1
  pūrvavat sāraṇā kāryā pūrvavat siddhidā bhavet /Context
RArṇ, 13, 5.1
  sāmānyaḥ prathamaṃ kāryaḥ sagrāsastu susaṃmataḥ /Context
RArṇ, 13, 21.2
  krāmaṇena tu mūṣāyāṃ lepaṃ dattvā vicakṣaṇaḥ /Context
RArṇ, 14, 68.1
  śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet /Context
RArṇ, 14, 70.2
  śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet //Context
RArṇ, 14, 80.1
  puṭaṃ dadyāt prayatnena ṣaṣṭyādhikaśatatrayam /Context
RArṇ, 14, 85.2
  sāraṇātrayayogeṇa śulvavedhaṃ pradāpayet //Context
RArṇ, 14, 91.1
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /Context
RArṇ, 14, 97.2
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //Context
RArṇ, 14, 100.2
  ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet //Context
RArṇ, 14, 106.1
  lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet /Context
RArṇ, 14, 110.1
  ṣoḍaśāṃśena tenaiva śulvavedhaṃ pradāpayet /Context
RArṇ, 14, 118.1
  viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare /Context
RArṇ, 14, 123.1
  vajrīkṣīreṇa saṃpeṣya puṭaṃ dadyāccaturdaśa /Context
RArṇ, 14, 131.1
  āraṇyopalakaiḥ paścāt puṭaṃ dadyāccaturdaśa /Context
RArṇ, 14, 135.1
  āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare /Context
RArṇ, 14, 136.1
  śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet /Context
RArṇ, 14, 138.2
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //Context
RArṇ, 14, 157.2
  anena kramayogeṇa saptavārāṃśca dāpayet /Context
RArṇ, 14, 160.1
  mūṣālepaṃ tataḥ kṛtvā vajre hema ca dāpayet /Context
RArṇ, 14, 161.2
  stanakṣīreṇa piṣṭaṃ tu mūṣālepaṃ tu kārayet //Context
RArṇ, 14, 165.1
  uddhṛtaṃ tat prayatnena vajrabandhaṃ tu kārayet /Context
RArṇ, 15, 42.2
  mardayenmātuluṅgāmlaiḥ catuḥṣaṣṭipuṭaṃ dadet /Context
RArṇ, 15, 96.1
  aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet /Context
RArṇ, 15, 97.1
  tannāgenāṣṭamāṃśena śulvavedhaṃ pradāpayet /Context
RArṇ, 15, 97.2
  ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet //Context
RArṇ, 15, 100.2
  āraṇyopalake devi dāpayecca puṭatrayam //Context
RArṇ, 15, 103.1
  ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet /Context
RArṇ, 15, 120.1
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /Context
RArṇ, 15, 128.1
  bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tattu bhāvayet /Context
RArṇ, 15, 135.2
  dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ //Context
RArṇ, 15, 144.2
  tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet /Context
RArṇ, 15, 152.0
  tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye //Context
RArṇ, 15, 156.2
  taccūrṇabandhaḥ kurute vedhaṃ daśaguṇottaram //Context
RArṇ, 15, 167.2
  mūṣālepaḥ pradātavyo dagdhaśaṅkhādicūrṇakaḥ //Context
RArṇ, 15, 170.2
  ahorātrapramāṇena puṭaṃ dattvā prayatnataḥ //Context
RArṇ, 15, 196.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Context
RArṇ, 15, 207.1
  bandhamevaṃ drutaṃ kṛtvā kurute vajrajāraṇam /Context
RArṇ, 16, 9.2
  tasmin drute jāraṇā ca kartavyā karmavedibhiḥ //Context
RArṇ, 16, 14.1
  koṭyaṃśena tu tenaiva śulvavedhaṃ pradāpayet /Context
RArṇ, 16, 31.2
  āraṇyagomayenaiva puṭān dadyāccaturdaśa //Context
RArṇ, 16, 72.1
  anena kramayogeṇa śataṃ dadyāt puṭāni ca /Context
RArṇ, 16, 73.1
  śatāṃśena ca tenaiva tāre vedhaṃ pradāpayet /Context
RArṇ, 16, 76.2
  sahasrāṃśena tenaiva tāraṃ vedhaṃ pradāpayet //Context
RArṇ, 16, 77.1
  sukhasādhyaprayogena tattāraṃ kanakaṃ bhavet /Context
RArṇ, 16, 77.2
  kalkavedhamato vakṣye sukhasādhyaṃ sureśvari //Context
RArṇ, 16, 97.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Context
RArṇ, 16, 102.2
  mardanaṃ svedanaṃ kuryāttrivārānevameva ca //Context
RArṇ, 16, 105.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Context
RArṇ, 16, 110.1
  rasendro rañjati hy evaṃ kartavyaṃ sāraṇādikam /Context
RArṇ, 17, 16.1
  krāmaṇaṃ rasarājasya vedhakāle pradāpayet /Context
RArṇ, 17, 53.1
  cāṅgerīsvarase piṣṭvā dāpayet puṭapañcakam /Context
RArṇ, 17, 61.1
  dadyānniṣecanaṃ śulve saptavāraṃ na saṃśayaḥ /Context
RArṇ, 17, 97.3
  niṣeke kriyamāṇe tu jāyate śulvaśodhanam //Context
RArṇ, 17, 103.2
  puṭaṃ dattvā tu yantreṇa sattvaṃ patati śobhanam //Context
RArṇ, 17, 127.2
  mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt //Context
RArṇ, 17, 143.0
  tāvadeva vidhiḥ kāryo yāvadvarṇaḥ samāgataḥ //Context
RArṇ, 4, 6.0
  evaṃ saṃgṛhya sambhāraṃ karmayogaṃ samācaret //Context
RArṇ, 4, 14.2
  anena kramayogena kuryādgandhakajāraṇam //Context
RArṇ, 4, 18.2
  mūṣālepaṃ tataḥ kuryāt tale piṣṭīṃ ca nikṣipet //Context
RArṇ, 4, 19.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Context
RArṇ, 4, 24.0
  ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet //Context
RArṇ, 4, 44.2
  raktavargakṛtālepā sarvaśuddhiṣu śobhanā //Context
RArṇ, 4, 45.2
  śuklavargakṛtālepā śuklaśuddhiṣu śobhanā //Context
RArṇ, 4, 46.2
  nirvāhaṇaṃ prakurvīta raktavargapraliptayā //Context
RArṇ, 4, 53.3
  abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat //Context
RArṇ, 4, 61.2
  mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet //Context
RArṇ, 5, 7.3
  dolāsvedaḥ prakartavyo mūlenānena suvrate //Context
RArṇ, 5, 44.2
  kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ //Context
RArṇ, 6, 59.2
  tenaiva kṣālanaṃ kāryaṃ pañcaniṣkaṃ tu ṭaṅkaṇam //Context
RArṇ, 6, 62.2
  mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam //Context
RArṇ, 6, 64.2
  abhrakakramayogena drutipātaṃ ca sādhayet //Context
RArṇ, 6, 82.2
  tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam //Context
RArṇ, 6, 86.1
  lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet /Context
RArṇ, 6, 115.2
  puṭaṃ dadyāt prayatnena bhasmībhavati tatkṣaṇāt //Context
RArṇ, 7, 7.2
  puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet //Context
RArṇ, 7, 77.2
  dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt //Context
RArṇ, 7, 129.3
  lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye //Context
RArṇ, 7, 130.1
  punarlepaṃ tato dadyāt paricchinnārasena tu /Context
RArṇ, 7, 131.1
  punarlepaṃ prakurvīta lāṅgalīkandasambhavam /Context
RArṇ, 9, 19.1
  evaṃ saṃgṛhya sambhārān rasakarma samācaret /Context
RCint, 2, 3.0
  no previewContext
RCint, 2, 8.0
  no previewContext
RCint, 2, 13.2
  vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā //Context
RCint, 3, 26.2
  upariṣṭātpuṭe datte jale patati pāradaḥ //Context
RCint, 3, 30.2
  tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat //Context
RCint, 3, 34.1
  ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ /Context
RCint, 3, 44.1
  mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate /Context
RCint, 3, 85.2
  dolāpāko vidhātavyo dolāyantramidaṃ smṛtam //Context
RCint, 3, 147.2
  kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ //Context
RCint, 3, 161.1
  khoṭakaṃ svarṇasaṃtulyaṃ samāvarttaṃ tu kārayet /Context
RCint, 3, 171.2
  evaṃ sahasravedhādayo jāraṇabījavaśād anusartavyāḥ //Context
RCint, 3, 173.1
  tadanu krāmaṇamṛditaḥ sikthakapariveṣṭito deyaḥ /Context
RCint, 3, 188.1
  kartavyaṃ kṣetrakaraṇaṃ sarvasmiṃśca rasāyane /Context
RCint, 3, 188.2
  na kṣetrakaraṇāddevi kiṃcit kuryād rasāyanam //Context
RCint, 3, 189.2
  kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ matimān //Context
RCint, 4, 20.1
  tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam /Context
RCint, 4, 26.1
  dattvā puṭatrayaṃ paścāttriḥ puṭenmusalīrasaiḥ /Context
RCint, 4, 28.2
  ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet //Context
RCint, 6, 26.1
  triṃśadvanopalairdeyāḥ puṭāścaivaṃ caturdaśa /Context
RCint, 6, 33.1
  mātuluṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet /Context
RCint, 6, 36.2
  sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam //Context
RCint, 6, 56.2
  prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt //Context
RCint, 6, 58.1
  puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /Context
RCint, 6, 66.3
  ityevaṃ sarvalauhānāṃ kartavyeyaṃ nirutthitiḥ //Context
RCint, 7, 36.1
  brahmacaryapradhānaṃ hi viṣakalpe samācaret /Context
RCint, 7, 41.0
  atimātraṃ yadā bhuktaṃ vamanaṃ kārayettadā //Context
RCint, 7, 113.2
  kāntapāṣāṇaśuddhau tu rasakarma samācaret //Context
RCint, 8, 39.2
  rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye //Context
RCint, 8, 69.2
  puṭāni kramaśo dadyātpṛthageṣāṃ vidhānataḥ //Context
RCint, 8, 75.1
  ārabheta vidhānena kṛtakautukamaṅgalaḥ /Context
RCint, 8, 82.1
  saukumāryālpakāyatve madyasevāṃ samācaret /Context
RCint, 8, 119.2
  sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ //Context
RCint, 8, 120.2
  yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase //Context
RCint, 8, 121.2
  vaidikavidhinā vahṇiṃ nidhāya dattvāhutīstatra //Context
RCint, 8, 134.2
  prathamaṃ sthālīpākaṃ dadyād tatkṣayāt tadanu //Context
RCint, 8, 135.2
  prāgvat sthālīpākaṃ kuryātpratyekamekaṃ vā //Context
RCint, 8, 142.1
  prati puṭanaṃ tatpiṃṣyāt sthālīpākaṃ vidhāya tathaiva tat /Context
RCint, 8, 164.1
  maṇḍūkaparṇikāyāḥ pūrvarasenaiva mardanaṃ kuryāt /Context
RCūM, 10, 24.1
  tṛṇaṃ kṣiptaṃ dahedyāvattāvadvā bharjanaṃ caret /Context
RCūM, 10, 110.1
  naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ /Context
RCūM, 12, 32.1
  anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ /Context
RCūM, 14, 12.2
  svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate /Context
RCūM, 14, 64.2
  tattadaucityayogena kuryācchītāṃ pratikriyām //Context
RCūM, 14, 104.2
  puṭe puṭe vidhātavyaṃ peṣaṇaṃ dṛḍhavattaram //Context
RCūM, 14, 136.2
  bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca //Context
RCūM, 14, 189.2
  vajrādidrāvaṇaṃ tena prakurvīta yathepsitam //Context
RCūM, 14, 201.2
  paṭaṃ ca paribaddhvā tu sandhibandhaṃ samācaret //Context
RCūM, 15, 52.2
  mandavīryo bhavetsūtastasmādāpyāyanaṃ caret //Context
RCūM, 15, 60.2
  rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham //Context
RCūM, 15, 66.2
  tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte //Context
RCūM, 15, 71.2
  mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase //Context
RCūM, 16, 1.2
  sukarā sulabhadravyā kṛtapūrvā nigadyate //Context
RCūM, 16, 38.2
  cāraṇaṃ drāvaṇaṃ caivaṃ yathāpūrvaṃ prakalpyate //Context
RCūM, 16, 39.1
  jāraṇaṃ cāpi kartavyaṃ kūrmanāmani yantrake /Context
RCūM, 16, 43.3
  nirudhya jāraṇāṃ kuryāt dravyasya vārttikaḥ //Context
RCūM, 16, 61.2
  drāvaṇaṃ jāraṇaṃ tasya yathāpūrvaṃ prakalpayet //Context
RCūM, 16, 87.1
  tattatkṣārāmlakasvedair yatnato vihitaścaret /Context
RCūM, 3, 20.1
  tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ /Context
RCūM, 4, 17.1
  ābhāsakṛtabaddhena rasena saha yojitam /Context
RCūM, 4, 64.2
  nirudhya vajramūṣāyāṃ saṃdhibandhaṃ vidhāya ca //Context
RCūM, 4, 89.2
  kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat //Context
RCūM, 4, 117.2
  rasakarmāṇi kurvāṇo na sa muhyati kutracit //Context
RCūM, 5, 2.1
  svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /Context
RCūM, 5, 32.2
  puṭamaucityayogena dīyate tannigadyate //Context
RCūM, 5, 50.2
  vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //Context
RCūM, 5, 73.2
  saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ //Context
RCūM, 5, 125.3
  bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //Context
RCūM, 5, 155.1
  yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ /Context
RCūM, 5, 157.1
  govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Context
RCūM, 5, 158.2
  vahninā vihite pāke tadbhāṇḍapuṭamucyate //Context
RCūM, 5, 162.2
  puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ //Context
RCūM, 5, 164.1
  yaḥ somadevairvihitaṃ prakīrṇamadhyāyam enaṃ prakaroti pāṭhe /Context
RHT, 11, 9.1
  bījamidaṃ raktagaṇe niṣecitaṃ tena kṛtavāpam /Context
RHT, 13, 7.1
  sarveṣāṃ bījānāmādau kṛtvā yathoktasaṃyogam /Context
RHT, 14, 1.2
  kartavyaṃ tatkaraṇaṃ yasmātkhalu jāyate hema //Context
RHT, 14, 9.1
  evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam /Context
RHT, 14, 18.1
  evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam /Context
RHT, 15, 4.1
  nijarasaśataplāvitakañcukikandotthacūrṇakṛtaparivāpam /Context
RHT, 15, 6.2
  prathamaṃ nipātya satvaṃ deyo vāpo drute tasmin //Context
RHT, 15, 7.1
  suragopakadeharajaḥ suradāliphalaiḥ samāṃśakairdeyaḥ /Context
RHT, 17, 1.1
  iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt /Context
RHT, 18, 6.1
  dattvādau prativāpaṃ lākṣāmatsyādipittabhāvanayā /Context
RHT, 18, 11.2
  kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ //Context
RHT, 18, 36.1
  tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti /Context
RHT, 18, 39.2
  pratisāraṇā ca kāryā jāritasūtena bījayuktena //Context
RHT, 18, 71.2
  ekaikaṃ sahitaṃ vā vedhaṃ dattvā punaḥ śulbe //Context
RHT, 18, 76.2
  jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena //Context
RHT, 4, 4.1
  pakṣacchedamakṛtvā rasabandhaṃ kartum īhate yastu /Context
RHT, 5, 2.2
  ekībhāvena vinā na jīryate tena sā kāryā //Context
RHT, 5, 3.1
  bījānāṃ saṃskāraḥ kartavyaḥ ko'pi tādṛśaḥ prathamam /Context
RHT, 5, 4.1
  samamākṣikakṛtavāpaṃ samamākṣikasatvasaṃyutaṃ hema /Context
RHT, 5, 34.2
  svedavidhānaṃ ca puṭaṃ yantraṃ vā vihitarasakarma //Context
RHT, 5, 35.2
  tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam //Context
RHT, 5, 36.2
  tebhyaḥ samyak jñātvā kalanāḥ kāryāstathā drutayaḥ //Context
RHT, 5, 55.1
  pāko vaṭakavidhinā kartavyastailayogena /Context
RHT, 6, 1.2
  lavaṇakṣārāmlasudhāsurabhīmūtreṇa kṛtalepe //Context
RHT, 6, 17.1
  laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya /Context
RHT, 6, 19.1
  evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ /Context
RHT, 7, 9.2
  kuryājjāraṇamevaṃ kramakramādvardhayedagnim //Context
RHT, 8, 3.2
  kramaśo hi vakṣyamāṇairnirṇikto raṃjanaṃ kurute //Context
RHT, 9, 3.1
  yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya /Context
RKDh, 1, 1, 39.2
  vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam //Context
RKDh, 1, 1, 97.1
  vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /Context
RKDh, 1, 1, 149.1
  kṛtasandhivilepanam ambumṛdā khalu khādirakokilakair jvalanam /Context
RKDh, 1, 1, 194.2
  bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //Context
RKDh, 1, 2, 19.1
  abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat /Context
RKDh, 1, 2, 26.2
  atra sūryapuṭāni prātaḥkālād ārabhya sandhyāparyantaṃ śuṣkamardanena saṃpādanīyāni /Context
RKDh, 1, 2, 26.3
  bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā /Context
RMañj, 1, 8.2
  vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet //Context
RMañj, 1, 9.1
  gurusevāṃ vinā karma yaḥ kuryānmūḍhacetasaḥ /Context
RMañj, 2, 5.1
  bhasmamudrāṃ tataḥ kuryād bhiṣagvaraḥ /Context
RMañj, 2, 5.2
  āraṇyopalakaiḥ samyak caturbhiḥ puṭamācaret //Context
RMañj, 2, 6.2
  samyak kurvīta sūtasya devi ṣaḍguṇajāraṇam //Context
RMañj, 2, 17.1
  bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet /Context
RMañj, 3, 9.1
  bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu /Context
RMañj, 3, 26.2
  evaṃ saptapuṭaṃ kṛtvā kuliśaṃ mriyate dhruvam //Context
RMañj, 3, 47.2
  tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //Context
RMañj, 3, 50.2
  dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ //Context
RMañj, 3, 53.1
  ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet /Context
RMañj, 3, 88.2
  kāntapāṣāṇaśuddhau tu rasakarma samācaret //Context
RMañj, 4, 22.1
  brahmacaryaṃ pradhānaṃ hi viṣakalpe tadācaret /Context
RMañj, 5, 6.1
  triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa /Context
RMañj, 5, 10.2
  uddhṛtya sāvaśeṣaṃ ca punardeyaṃ puṭatrayam //Context
RMañj, 5, 61.1
  lepaṃ punaḥ punaḥ kuryād dinānte tatprapeṣayet /Context
RMañj, 5, 64.3
  ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ //Context
RMañj, 6, 106.1
  nodghaṭante yadā dantāstadā kuryādamuṃ vidhim /Context
RMañj, 6, 108.2
  evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca //Context
RMañj, 6, 118.2
  bhāvanā tatra dātavyā gajapippalikāmbunā //Context
RMañj, 6, 228.1
  khalve nidhāya dātavyā punareṣāṃ ca bhāvanā /Context
RMañj, 6, 249.1
  pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ /Context
RMañj, 6, 325.2
  asādhyasyāpi kartavyā cikitsā śaṅkaroditā //Context
RPSudh, 1, 30.2
  sūtasya svedanaṃ kāryaṃ dolāyaṃtreṇa vārtikaiḥ //Context
RPSudh, 1, 45.2
  karaṇīyaṃ prayatnena rasaśāstrasya vartmanā //Context
RPSudh, 1, 52.1
  sabhasmalavaṇenaiva mudrāṃ tatra prakārayet /Context
RPSudh, 1, 64.0
  anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ //Context
RPSudh, 1, 66.2
  bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate //Context
RPSudh, 1, 69.2
  balavattvaṃ viśeṣeṇa kṛte samyak prajāyate //Context
RPSudh, 1, 85.1
  evaṃ kṛte grāsamānaṃ bhakṣayennātra saṃśayaḥ /Context
RPSudh, 1, 86.2
  mānaṃ mānavihīnena kartuṃ kena na śakyate //Context
RPSudh, 1, 90.1
  tathā ca samabhāgena grāsenaiva ca sādhayet /Context
RPSudh, 1, 132.0
  hastānubhavayogena kṛtaṃ samyak śrutaṃ nahi //Context
RPSudh, 1, 133.2
  śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam //Context
RPSudh, 1, 151.1
  raṃjanaṃ lohatāmrābhyāṃ rasakena vidhīyate /Context
RPSudh, 1, 151.2
  tathā raktagaṇenaiva kartavyaṃ śāstravartmanā //Context
RPSudh, 1, 152.1
  gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam /Context
RPSudh, 1, 160.1
  ādau tu vamanaṃ kṛtvā paścādrecanamācaret /Context
RPSudh, 10, 51.2
  upariṣṭātpuṭaṃ dadyāttatpuṭaṃ bhūdharāhvayam //Context
RPSudh, 2, 9.1
  kāṃjike svedanaṃ kuryānniyataṃ saptavāsaram /Context
RPSudh, 2, 16.1
  paścātpuṭaśataṃ dadyācchagaṇenātha pūrvavat /Context
RPSudh, 2, 22.2
  mūlikābaṃdhanaṃ satyaṃ kṛtaṃ nāgārjunādibhiḥ //Context
RPSudh, 2, 26.1
  puṭaṃ tatra pradātavyaṃ ekenāraṇyakena ca /Context
RPSudh, 2, 26.2
  puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ //Context
RPSudh, 2, 27.1
  anenaiva prakāreṇa puṭāni trīṇi dāpayet /Context
RPSudh, 2, 58.0
  kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam //Context
RPSudh, 2, 69.1
  tatropari puṭaṃ deyaṃ gajāhvaṃ chagaṇena ca /Context
RPSudh, 2, 71.1
  dhātubandhastṛtīyo'sau svahastena kṛto mayā /Context
RPSudh, 2, 74.2
  piṣṭistaṃbhastu kartavyo niyataṃ tridināvadhi //Context
RPSudh, 2, 94.2
  golasya svedanaṃ kāryamahobhiḥ saptabhistathā //Context
RPSudh, 2, 108.2
  kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ //Context
RPSudh, 3, 30.1
  upari vālukayā paripūrya tacchagaṇakaiśca puṭaṃ paridīyatām /Context
RPSudh, 4, 10.2
  evaṃ puṭatrayaṃ dattvā śuddhaṃ hema samuddharet //Context
RPSudh, 4, 19.3
  dehaṃ lohaṃ ca matimān sudhanī sādhayedidam //Context
RPSudh, 4, 30.2
  tato dvādaśavārāṇi puṭānyatra pradāpayet //Context
RPSudh, 4, 36.2
  paścānmāraṇakaṃ samyak kartavyaṃ rasavādinā //Context
RPSudh, 4, 70.2
  anena vidhinā kāryaṃ sarvalohasya sādhanam //Context
RPSudh, 4, 72.2
  peṣaṇaṃ tu prakartavyaṃ puṭaḥ paścātpradīyate //Context
RPSudh, 4, 72.2
  peṣaṇaṃ tu prakartavyaṃ puṭaḥ paścātpradīyate //Context
RPSudh, 4, 74.2
  puṭāstatra pradeyāśca sindūrābhaṃ prajāyate //Context
RPSudh, 4, 82.2
  chagaṇena viśuṣkeṇa puṭāgniṃ dāpayettataḥ //Context
RPSudh, 4, 99.2
  lohapātre drute nāge gharṣaṇaṃ tu prakārayet //Context
RPSudh, 5, 17.1
  ṣaṭ puṭāni tato dattvā punarevaṃ punarnavā /Context
RPSudh, 5, 19.1
  puṭayetsaptavārāṇi puṭaṃ dadyādgajārdhakam /Context
RPSudh, 5, 49.2
  peṣaṇaṃ tu prakartavyaṃ śilāpaṭṭena yatnataḥ //Context
RPSudh, 6, 36.1
  bhūmau nidhāya tatpātraṃ puṭaṃ dadyātprayatnataḥ /Context
RPSudh, 7, 30.1
  kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet /Context
RPSudh, 7, 62.1
  dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi /Context
RRÅ, R.kh., 1, 23.2
  anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //Context
RRÅ, R.kh., 1, 25.3
  tataḥ kuryāt prayatnena rasasaṃskāram uttamam //Context
RRÅ, R.kh., 1, 30.2
  tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate //Context
RRÅ, R.kh., 2, 14.2
  ityevaṃ śuddhayaḥ khyātā yatheṣṭaikā prakārayet //Context
RRÅ, R.kh., 3, 12.2
  ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet //Context
RRÅ, R.kh., 3, 43.2
  parīkṣā mārite sūte kartavyā ca yathoditā //Context
RRÅ, R.kh., 4, 54.1
  rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā /Context
RRÅ, R.kh., 4, 54.2
  sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā //Context
RRÅ, R.kh., 4, 54.2
  sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā //Context
RRÅ, R.kh., 5, 6.1
  bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu /Context
RRÅ, R.kh., 5, 13.2
  piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt //Context
RRÅ, R.kh., 6, 12.1
  dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam /Context
RRÅ, R.kh., 6, 14.2
  deyaṃ puṭatrayaṃ kṣīrair mardayecca puṭe puṭe //Context
RRÅ, R.kh., 7, 5.1
  tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet /Context
RRÅ, R.kh., 7, 15.0
  puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //Context
RRÅ, R.kh., 8, 18.2
  triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa //Context
RRÅ, R.kh., 8, 53.2
  mātulaṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet //Context
RRÅ, R.kh., 8, 89.1
  dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha /Context
RRÅ, R.kh., 9, 12.2
  ādau mantrastataḥ karma yathākartavyam ucyate //Context
RRÅ, R.kh., 9, 24.2
  dhātakyāśca tato mardyaṃ kramāddeyaṃ puṭaṃ puṭam //Context
RRÅ, R.kh., 9, 46.0
  ityevaṃ sarvalohānāṃ kartavyo'yaṃ nirutthitaḥ //Context
RRÅ, V.kh., 1, 20.1
  kurvanti yadi mohena nāśayanti svakaṃ dhanam /Context
RRÅ, V.kh., 1, 23.2
  kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā //Context
RRÅ, V.kh., 1, 38.2
  evaṃ nityārcanaṃ tatra kartavyaṃ rasasiddhaye //Context
RRÅ, V.kh., 1, 42.1
  pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe /Context
RRÅ, V.kh., 1, 52.3
  kṛtvātha praviśecchālāṃ śubhāṃ liptāṃ suvedikām //Context
RRÅ, V.kh., 1, 71.1
  vandyāḥ pūjyāḥ prayatnena tataḥ kuryādrasāyanam /Context
RRÅ, V.kh., 1, 73.1
  ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam /Context
RRÅ, V.kh., 1, 74.2
  kartumicchati sūtasya sādhanaṃ guruvarjitaḥ //Context
RRÅ, V.kh., 1, 75.2
  tasmāt sarvaprayatnena śāstroktāṃ kārayet kriyām //Context
RRÅ, V.kh., 10, 26.1
  triguṇena hyanenaiva kartavyaṃ pratisāraṇam /Context
RRÅ, V.kh., 11, 18.2
  ityevaṃ saptadhā kuryājjāyate mūrchito rasaḥ //Context
RRÅ, V.kh., 11, 24.3
  ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt //Context
RRÅ, V.kh., 11, 27.1
  tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu /Context
RRÅ, V.kh., 11, 30.3
  ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ //Context
RRÅ, V.kh., 12, 9.1
  pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /Context
RRÅ, V.kh., 12, 64.2
  kartavyaṃ rasarājasya vedhanaṃ krāmaṇaṃ tathā //Context
RRÅ, V.kh., 12, 66.2
  kṛtvā jāryaṃ punastadvaccārayecca tridhā punaḥ //Context
RRÅ, V.kh., 12, 67.2
  mukhabandhādivedhāntaṃ kārayetpūrvavadrase //Context
RRÅ, V.kh., 12, 77.2
  eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu //Context
RRÅ, V.kh., 13, 21.2
  kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ //Context
RRÅ, V.kh., 14, 26.2
  kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā //Context
RRÅ, V.kh., 14, 41.2
  tāre vedhaṃ śatāṃśena dāpayetkāñcanaṃ bhavet //Context
RRÅ, V.kh., 14, 50.1
  paced gajapuṭe'pyevaṃ deyaṃ puṭacatuṣṭayam /Context
RRÅ, V.kh., 14, 51.2
  mātuluṅgarasenaikaṃ puṭaṃ dattvā samāharet //Context
RRÅ, V.kh., 14, 69.1
  pañcāṃśaṃ daśayogena tāre vedhaṃ pradāpayet /Context
RRÅ, V.kh., 14, 85.1
  sārite jāraṇaṃ kuryād baṃdhanāntaṃ ca pūrvavat /Context
RRÅ, V.kh., 14, 95.1
  sahasrāṃśena cānena tāmravedhaṃ pradāpayet /Context
RRÅ, V.kh., 14, 106.2
  tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt //Context
RRÅ, V.kh., 15, 24.1
  samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai /Context
RRÅ, V.kh., 15, 25.0
  daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca //Context
RRÅ, V.kh., 15, 45.2
  amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet //Context
RRÅ, V.kh., 15, 48.1
  kapotākhyaṃ puṭaṃ deyaṃ svāṃgaśītaṃ samuddharet /Context
RRÅ, V.kh., 15, 69.1
  ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt /Context
RRÅ, V.kh., 15, 78.1
  sāraṇādikrāmaṇāntaṃ tāre vedhaṃ pradāpayet /Context
RRÅ, V.kh., 15, 82.1
  pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /Context
RRÅ, V.kh., 15, 92.2
  pratisāraṇakaṃ kuryājjārayeccātha sārayet //Context
RRÅ, V.kh., 15, 93.2
  krāmaṇena samāyuktaṃ śulbe vedhaṃ pradāpayet //Context
RRÅ, V.kh., 15, 114.1
  krāmaṇena samāyuktaṃ tāmre vedhaṃ pradāpayet /Context
RRÅ, V.kh., 15, 119.1
  garbhadrāvaṇayogaṃ vā dattvā dravati mardanāt /Context
RRÅ, V.kh., 15, 121.2
  sāraṇādikrāmaṇāntaṃ pūrvavatkārayet kramāt //Context
RRÅ, V.kh., 16, 26.2
  sāraṇaṃ jāraṇaṃ kuryānmukhaṃ baddhvā tu bandhayet //Context
RRÅ, V.kh., 16, 50.2
  evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam //Context
RRÅ, V.kh., 16, 70.3
  pūrvavat krāmaṇaṃ dattvā tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 16, 83.2
  tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet //Context
RRÅ, V.kh., 16, 97.1
  tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet /Context
RRÅ, V.kh., 16, 102.2
  tenaiva tu śatāṃśena nāge vedhaṃ pradāpayet //Context
RRÅ, V.kh., 16, 120.1
  mukhaṃ baddhvā rasaṃ baddhvā tāre vedhaṃ pradāpayet /Context
RRÅ, V.kh., 16, 121.2
  dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām //Context
RRÅ, V.kh., 18, 77.1
  jāraṇā sāraṇā kāryā punaḥ sāraṇajāraṇe /Context
RRÅ, V.kh., 18, 95.1
  pūrvavajjāraṇā kāryā khyāteyaṃ saptaśṛṅkhalā /Context
RRÅ, V.kh., 18, 115.2
  pūrvavajjāraṇā kāryā dviguṇenānusārayet //Context
RRÅ, V.kh., 18, 116.1
  tathaiva jārayed bhūyaḥ kartavyā pratisāraṇā /Context
RRÅ, V.kh., 18, 117.2
  ityevaṃ ca punaḥ kuryātsāraṇāṃ koṭivedhake //Context
RRÅ, V.kh., 18, 118.2
  triprakārā prakartavyā sāraṇā tu tridhā tridhā //Context
RRÅ, V.kh., 18, 121.1
  kramaśaḥ sāraṇā kāryā yathāśaktyānusārataḥ /Context
RRÅ, V.kh., 18, 121.2
  mukhaṃ baddhvā rasaṃ baddhvā paścādvedhaṃ prakalpayet //Context
RRÅ, V.kh., 18, 149.2
  sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet /Context
RRÅ, V.kh., 18, 180.1
  kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet /Context
RRÅ, V.kh., 18, 181.1
  punaśca trividhā kāryā sāraṇājjāraṇā kramāt /Context
RRÅ, V.kh., 18, 183.1
  siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /Context
RRÅ, V.kh., 19, 72.2
  tadvāpaṃ daśamāṃśena drute nāge pradāpayet //Context
RRÅ, V.kh., 19, 139.3
  tathaivātra prakartavyaṃ siddhirbhavati nānyathā //Context
RRÅ, V.kh., 20, 14.0
  tato gajapuṭaṃ deyaṃ samyagbaddho bhavedrasaḥ //Context
RRÅ, V.kh., 20, 96.2
  mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai //Context
RRÅ, V.kh., 20, 138.3
  tāravedhaḥ pradātavyo divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 20, 143.2
  tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca //Context
RRÅ, V.kh., 20, 143.2
  tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca //Context
RRÅ, V.kh., 3, 71.2
  ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu //Context
RRÅ, V.kh., 3, 101.1
  saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam /Context
RRÅ, V.kh., 3, 121.1
  mātuluṅgadravairevaṃ puṭamekaṃ pradāpayet /Context
RRÅ, V.kh., 3, 121.2
  sitaśarkarayā pañcapuṭaṃ deyaṃ mṛtaṃ bhavet //Context
RRÅ, V.kh., 3, 127.3
  āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param //Context
RRÅ, V.kh., 4, 12.2
  deyaḥ saṃjāyate svarṇaṃ siddhayoga udāhṛtaḥ //Context
RRÅ, V.kh., 4, 36.1
  athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe /Context
RRÅ, V.kh., 4, 47.1
  ṣoḍaśāṃśena tenaiva tāre vedhaṃ pradāpayet /Context
RRÅ, V.kh., 4, 53.1
  ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam /Context
RRÅ, V.kh., 4, 60.3
  sahasrāṃśe dhṛte śare vedhe datte sukāñcanam //Context
RRÅ, V.kh., 4, 72.2
  kartavyaṃ pūrvavatprājñaistāmādāya vimardayet //Context
RRÅ, V.kh., 4, 84.2
  evaṃ puṭatrayaṃ deyaṃ divyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 4, 104.2
  dāpayetsaptavāraṃ tu divyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 4, 106.1
  uddhṛtya tena tārasya patralepaṃ tu kārayet /Context
RRÅ, V.kh., 4, 106.2
  pūrvatāre drute deyaḥ prativāpaḥ punaḥ punaḥ //Context
RRÅ, V.kh., 4, 114.1
  āraṇyopalakairevaṃ puṭaṃ dadyāccaturdaśa /Context
RRÅ, V.kh., 4, 125.2
  pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet //Context
RRÅ, V.kh., 4, 149.2
  evaṃ puṭatraye datte divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 5, 5.2
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //Context
RRÅ, V.kh., 5, 11.2
  mardanaṃ puṭapākaṃ ca pūrvavat kārayet kramāt //Context
RRÅ, V.kh., 5, 14.1
  vaikrāntaṃ nāgacūrṇaṃ ca puṭāntaṃ pūrvavatkṛtam /Context
RRÅ, V.kh., 5, 24.1
  ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam /Context
RRÅ, V.kh., 5, 26.2
  pūrvavat pūrvakalkena ruddhvā deyaṃ puṭaṃ punaḥ //Context
RRÅ, V.kh., 5, 30.2
  tatsvarṇaṃ daśavarṇaṃ syātpuṭe datte na hīyate //Context
RRÅ, V.kh., 5, 56.1
  alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ /Context
RRÅ, V.kh., 6, 8.2
  ṣoḍaśāṃśena nāgasya vedhe datte ca kāñcanam //Context
RRÅ, V.kh., 6, 34.1
  vidhāya lepakalkena tato mūṣāṃ nirudhya ca /Context
RRÅ, V.kh., 6, 41.1
  dattvā mṛdā lipetsaṃdhiṃ deyaṃ gajapuṭaṃ punaḥ /Context
RRÅ, V.kh., 6, 41.2
  svāṅgaśītaṃ samuddhṛtya baliṃ pūjāṃ ca kārayet //Context
RRÅ, V.kh., 6, 46.2
  marditaṃ tena tāmrasya patralepaṃ tu kārayet //Context
RRÅ, V.kh., 6, 54.1
  śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet /Context
RRÅ, V.kh., 6, 125.4
  dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe //Context
RRÅ, V.kh., 7, 19.1
  mūṣālepaḥ prakartavyaḥ chāyāśuṣkaṃ tu kārayet /Context
RRÅ, V.kh., 7, 70.1
  nāgaṃ punaḥ punardeyamevaṃ deyaṃ puṭatrayam /Context
RRÅ, V.kh., 7, 95.1
  pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā /Context
RRÅ, V.kh., 7, 108.2
  puṭaṃ deyaṃ prayatnena jāyate sindūraprabham //Context
RRÅ, V.kh., 7, 109.2
  deyo vedho bhavetsvarṇaṃ divyābharaṇamuttamam //Context
RRÅ, V.kh., 7, 116.1
  anena cāṣṭamāṃśena tāre vedhaṃ pradāpayet /Context
RRÅ, V.kh., 7, 127.1
  baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ /Context
RRÅ, V.kh., 8, 35.1
  svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat /Context
RRÅ, V.kh., 8, 56.2
  lakṣāṃśenaiva tenaiva vaṅgavedhaṃ pradāpayet /Context
RRÅ, V.kh., 8, 71.0
  tattāraṃ jāyate divyaṃ puṭe datte na hīyate //Context
RRÅ, V.kh., 8, 89.1
  dvātriṃśāṃśena tenaiva śulbe vedhaṃ pradāpayet /Context
RRÅ, V.kh., 8, 112.1
  vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet /Context
RRÅ, V.kh., 9, 1.2
  yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt //Context
RRÅ, V.kh., 9, 38.2
  pūrvavadgaṃdhakāmlena puṭāndadyāccaturdaśa //Context
RRÅ, V.kh., 9, 50.1
  ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam /Context
RRÅ, V.kh., 9, 68.1
  sahasrāṃśena tenaiva śulbe vedhaṃ pradāpayet /Context
RRÅ, V.kh., 9, 91.2
  jāyate kanakaṃ divyaṃ puṭe datte na hīyate //Context
RRÅ, V.kh., 9, 106.1
  pūrvavatkramayogena puṭāndadyāccaturdaśa /Context
RRÅ, V.kh., 9, 111.2
  gopittena punarmardyaṃ deyaṃ puṭacaturdaśa //Context
RRÅ, V.kh., 9, 114.2
  tāracūrṇena saṃyuktaṃ śulbe vedhaṃ pradāpayet /Context
RRS, 10, 30.3
  bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //Context
RRS, 10, 59.1
  govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Context
RRS, 10, 60.2
  vahninā vihite pāke tadbhāṇḍapuṭamucyate //Context
RRS, 10, 64.2
  puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ //Context
RRS, 11, 28.1
  palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca /Context
RRS, 11, 59.3
  kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ //Context
RRS, 2, 38.2
  tṛṇaṃ kṣiptvā dahedyāvattāvadvā bharjanaṃ caret //Context
RRS, 2, 118.2
  naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ //Context
RRS, 3, 79.1
  upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet /Context
RRS, 3, 80.2
  sthālyāṃ kṣiptvā vidadhyācca tv amlena chidrayoginā //Context
RRS, 4, 37.3
  anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ //Context
RRS, 5, 99.0
  ādau mantrastataḥ karma kartavyaṃ mantra ucyate //Context
RRS, 5, 113.2
  puṭe puṭe vidhātavyaṃ peṣaṇaṃ evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet //Context
RRS, 5, 159.2
  bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca /Context
RRS, 5, 199.0
  tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet //Context
RRS, 5, 224.1
  vajrādidrāvaṇaṃ tena prakurvīta yathepsitam /Context
RRS, 8, 18.1
  māsakṛtabaddhena rasena saha yojitam /Context
RRS, 8, 69.2
  kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat //Context
RRS, 8, 78.1
  evaṃ kṛte raso grāsalolupo mukhavān bhavet /Context
RRS, 8, 101.2
  rasakarmāṇi kurvāṇo na sa muhyati kutracit //Context
RRS, 9, 2.1
  svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /Context
RRS, 9, 9.2
  dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ //Context
RRS, 9, 22.2
  taptodake taptacullyāṃ na kuryācchītalāṃ kriyām //Context
RRS, 9, 23.2
  anena ca krameṇaiva kuryādgandhakajāraṇam //Context
RRS, 9, 55.1
  vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /Context
RSK, 1, 7.2
  kartuṃ te duṣkarā yasmāt procyante sukarā rase //Context
RSK, 2, 21.1
  sāmudraṃ tatsamaṃ kṛtvā punaḥ puṭanamācaret /Context
RSK, 2, 31.2
  kṣiptvā tuṣodakairmardyaṃ dadyād gajapuṭaṃ tataḥ //Context
RSK, 2, 61.1
  dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt /Context
ŚdhSaṃh, 2, 11, 6.2
  triṃśadvanopalairdadyāt puṭānyevaṃ caturdaśa //Context
ŚdhSaṃh, 2, 11, 12.2
  vahniṃ kharataraṃ kuryādevaṃ dadyātpuṭatrayam //Context
ŚdhSaṃh, 2, 11, 15.1
  saptaiva bhāvanā dadyācchoṣayecca punaḥ punaḥ /Context
ŚdhSaṃh, 2, 11, 18.2
  pradadyāt kukkuṭapuṭaṃ pañcabhirgomayopalaiḥ //Context
ŚdhSaṃh, 2, 11, 19.1
  evaṃ navapuṭāndadyāddaśamaṃ ca mahāpuṭam /Context
ŚdhSaṃh, 2, 11, 19.2
  triṃśadvanopalairdeyaṃ jāyate hemabhasmakam //Context
ŚdhSaṃh, 2, 11, 44.2
  mardayitvā puṭedvahnau dadyādevaṃ puṭatrayam //Context
ŚdhSaṃh, 2, 11, 45.2
  puṭaṣaṭkaṃ tato dadyādevaṃ tīkṣṇamṛtirbhavet //Context
ŚdhSaṃh, 2, 11, 59.2
  puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //Context
ŚdhSaṃh, 2, 11, 63.2
  tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //Context
ŚdhSaṃh, 2, 11, 67.2
  tato gajapuṭaṃ dadyāttasmāduddhṛtya mardayet //Context
ŚdhSaṃh, 2, 12, 11.1
  adhaḥ sthālīṃ tato mudrāṃ dadyāddṛḍhatarāṃ budhaḥ /Context
ŚdhSaṃh, 2, 12, 27.2
  dattvopari śarāvaṃ ca bhasmamudrāṃ pradāpayet //Context
ŚdhSaṃh, 2, 12, 28.1
  tasyopari puṭaṃ dadyāccaturbhirgomayopalaiḥ /Context
ŚdhSaṃh, 2, 12, 31.1
  vilipya parito vaktre mudrāṃ dattvā ca śoṣayet /Context
ŚdhSaṃh, 2, 12, 36.2
  etaccūrṇamadhaūrdhvaṃ ca dattvā mudrāṃ pradīyate //Context
ŚdhSaṃh, 2, 12, 37.2
  mudrāṃ dattvā śoṣayitvā tato gajapuṭe pacet //Context
ŚdhSaṃh, 2, 12, 39.2
  kṣiptvā tatsaṃpuṭe sūtaṃ tatra mudrāṃ pradāpayet //Context
ŚdhSaṃh, 2, 12, 51.2
  golaṃ nyasetsaṃpuṭake puṭaṃ dadyātprayatnataḥ //Context
ŚdhSaṃh, 2, 12, 91.1
  śarāvasaṃpuṭasyāntastatra mudrāṃ pradāpayet /Context
ŚdhSaṃh, 2, 12, 92.1
  mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet /Context
ŚdhSaṃh, 2, 12, 102.1
  bhāṇḍe cūrṇapralipte ca dhṛtvā mudrāṃ pradāpayet /Context
ŚdhSaṃh, 2, 12, 110.1
  mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ /Context
ŚdhSaṃh, 2, 12, 122.1
  mudrāṃ dattvā ca saṃśoṣya tataścullyāṃ niveśayet /Context
ŚdhSaṃh, 2, 12, 236.2
  dadyānmṛdupuṭaṃ vahnau tataḥ sūkṣmaṃ vicūrṇayet //Context