References

BhPr, 2, 3, 135.1
  tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam /Context
RArṇ, 11, 29.2
  kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet //Context
RArṇ, 11, 36.2
  mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate //Context
RArṇ, 12, 145.2
  tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā /Context
RArṇ, 12, 312.1
  tenodakena saṃmardya abhrakaṃ kvāthayet priye /Context
RArṇ, 12, 364.1
  śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam /Context
RArṇ, 13, 17.3
  soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ //Context
RArṇ, 6, 113.2
  kvāthayet kodravakvāthe krameṇānena tu tryaham /Context
RArṇ, 7, 143.1
  kvāthayenmṛdutāpena yāvat kumbhāvaśeṣitam /Context
RArṇ, 8, 77.2
  śilayā ca triguṇayā kvathitenājavāriṇā //Context
RCint, 3, 61.2
  kaṇṭakārīṃ ca saṃkvāthya dinaikaṃ naramūtrakaiḥ //Context
RCint, 3, 223.2
  ekatamāṃ tu kvathitām avijīrṇarasāyane tu pibet //Context
RCint, 8, 229.1
  tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam /Context
RCūM, 10, 44.2
  atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ //Context
RCūM, 14, 98.2
  yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam //Context
RCūM, 14, 100.2
  dhātrīpatrarasairyadvā triphalākvathitodakaiḥ //Context
RCūM, 15, 41.1
  sarpākṣikākamāvyoṣarasair utkvathitotthitaḥ /Context
RCūM, 15, 45.1
  guḍaguggulunimbānāṃ kvāthena kvathitastryaham /Context
RMañj, 6, 19.2
  vallī tumbarikānāma tanmūlaṃ kvāthayetpalam //Context
RMañj, 6, 21.1
  triśūlī yā samākhyātā tanmūlaṃ kvāthayed īṣaddhiṅgusamāyuktaṃ kākiṇī citrakaṃ vacā /Context
RRÅ, R.kh., 3, 15.2
  kaṇṭakārīṃ ca saṃkvāthyaṃ dinaikaṃ naramūtrakaiḥ //Context
RRÅ, R.kh., 7, 20.1
  mākṣikaṃ naramūtreṇa kvāthayet kodravairdravaiḥ /Context
RRÅ, R.kh., 8, 83.1
  daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ /Context
RRÅ, V.kh., 11, 13.2
  kvāthayedāranālena tena mardyaṃ tryahaṃ rasam /Context
RRS, 2, 34.1
  atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ /Context
RRS, 5, 102.1
  kvāthyamaṣṭaguṇe toye triphalāṣoḍaśaṃ palam /Context
RRS, 5, 106.1
  yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam /Context
RRS, 5, 127.1
  gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet /Context
RRS, 5, 151.1
  gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ /Context
ŚdhSaṃh, 2, 12, 187.2
  viḍaṅgaṃ vākucībījaṃ kvāthayettena bhāvayet //Context