References

RArṇ, 11, 204.1
  śvetaṃ pītaṃ guru tathā mṛdu sikthakasaṃnibham /Context
RArṇ, 11, 207.1
  athavā chedane snigdhaṃ raśminā mṛdunā dravet /Context
RArṇ, 17, 58.2
  śukatuṇḍakiṃśukābhaṃ chede raktaṃ mṛduṃ tathā //Context
RArṇ, 17, 108.2
  guḍastilasamāyukto niṣekāt mṛdukārakaḥ //Context
RArṇ, 17, 113.2
  śuktikambusurāvāpaṃ candrārkaṃ mṛdu jāyate //Context
RArṇ, 17, 137.1
  sāmudragairikāliptaṃ drāvitaṃ mṛdutāṃ vrajet /Context
RArṇ, 17, 140.1
  tatastanmṛdubhirghoṭaiḥ samprasārya vicakṣaṇaḥ /Context
RArṇ, 17, 140.2
  taptataptaṃ niṣektavyaṃ yāvat tanmṛdutāṃ vrajet //Context
RArṇ, 6, 106.2
  susvinnā iva jāyante mṛdutvamupajāyate //Context
RArṇ, 6, 112.1
  yāmadvayena tadvajraṃ jāyate mṛdu niścitam /Context
RArṇ, 6, 114.2
  jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam //Context
RArṇ, 6, 115.1
  mūle vajralatāyāstu mṛdu vajraṃ vinikṣipet /Context
RArṇ, 7, 10.3
  mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulvanibhaṃ mṛdu //Context
RArṇ, 7, 101.1
  sagauravaṃ mṛdu snigdhaṃ tāraśulvavivarjitam /Context
RArṇ, 7, 103.2
  guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate //Context
RArṇ, 7, 105.2
  ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam //Context
RArṇ, 7, 110.2
  śvetaṃ laghu mṛdu snigdhamuttamaṃ vaṅgamucyate //Context
RArṇ, 7, 111.0
  nāgastvekavidho devi śīghradrāvī mṛdurguruḥ //Context
RArṇ, 7, 141.1
  ayaskānto gokṣuraśca mṛdudūrvāmlavetasam /Context
RArṇ, 8, 23.1
  saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam /Context
RArṇ, 8, 68.1
  nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām /Context