Fundstellen

RRÅ, R.kh., 3, 32.2
  na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet //Kontext
RRÅ, R.kh., 4, 22.1
  kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛnmayīṃ dṛḍhām /Kontext
RRÅ, R.kh., 4, 37.2
  tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe //Kontext
RRÅ, R.kh., 4, 39.3
  apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā //Kontext
RRÅ, R.kh., 8, 86.2
  tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet //Kontext
RRÅ, V.kh., 1, 27.2
  bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā //Kontext
RRÅ, V.kh., 13, 15.1
  kaṭhinoparasāścānye śuddhā bhūnāgamṛttikā /Kontext
RRÅ, V.kh., 14, 29.2
  dṛḍhā lohamayī kuryādanayā sadṛśī parā //Kontext
RRÅ, V.kh., 18, 84.2
  anena lakṣabhāgena baṃgastambho bhaved dṛḍhaḥ //Kontext
RRÅ, V.kh., 18, 172.3
  ityevaṃ jārayennīlaṃ drāvitaṃ kaṭhinaṃ tu vā //Kontext
RRÅ, V.kh., 18, 175.1
  kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai /Kontext
RRÅ, V.kh., 19, 25.2
  chāyāyāṃ kaṭhinā yāvattāvatsthāpyā vilambitāḥ //Kontext
RRÅ, V.kh., 20, 18.2
  unnataṃ cāṅgulīkaṃ tu sudṛḍhaṃ vartulaṃ samam //Kontext
RRÅ, V.kh., 20, 93.2
  piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet //Kontext
RRÅ, V.kh., 20, 111.1
  tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam /Kontext
RRÅ, V.kh., 8, 88.2
  ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ //Kontext
RRÅ, V.kh., 8, 138.2
  kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat //Kontext