References

BhPr, 2, 3, 98.1
  gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ /Context
RAdhy, 1, 88.1
  hiṅgupūṣā ca tannāśe tathairaṇḍaphalāni ca /Context
RAdhy, 1, 339.1
  eraṇḍatailavattailam uparyāyāti gandhakam /Context
RArṇ, 11, 32.1
  eraṇḍamārdrakaṃ caiva meghanādā punarnavā /Context
RArṇ, 16, 90.1
  guhyādguhyaṃ samākhyātaṃ vātārisnehasaṃyutam /Context
RArṇ, 6, 109.1
  eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet /Context
RArṇ, 7, 7.1
  kṣārāmlalavaṇairaṇḍatailasarpiḥsamanvitam /Context
RArṇ, 7, 10.1
  kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca /Context
RArṇ, 7, 12.2
  vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti //Context
RArṇ, 7, 13.1
  gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ /Context
RArṇ, 7, 68.1
  karañjairaṇḍatailena drāvayitvājadugdhake /Context
RArṇ, 9, 10.1
  vāstukairaṇḍakadalīdevadālīpunarnavam /Context
RCint, 3, 68.1
  vāstūkairaṇḍakadalīdevadālīpunarnavāḥ /Context
RCint, 3, 134.0
  atra gandharvatailamapi rasahṛdayasvarasāt //Context
RCint, 5, 6.2
  mardayenmātuluṅgāmlai ruvutailena bhāvayet /Context
RCint, 5, 12.2
  mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake //Context
RCint, 6, 60.2
  gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ //Context
RCint, 7, 79.1
  jaipālasattvavātāribījamiśraṃ ca tālakam /Context
RCint, 7, 106.2
  urūvūkasya tailena tataḥ kuryātsucakrikām //Context
RCint, 8, 43.2
  vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta //Context
RCint, 8, 253.1
  ācchādyairaṇḍapatraistu dhānyarāśau nidhāpayet /Context
RCint, 8, 270.2
  eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam //Context
RCūM, 10, 132.1
  eraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam /Context
RCūM, 10, 134.2
  eraṇḍatailagavyājyairmātuluṅgarasena ca //Context
RHT, 10, 12.1
  strīvajrīdugdhabhāvitameraṇḍasnehabhāvitaṃ śataṃ dhmātam /Context
RHT, 12, 7.2
  eraṇḍatailaṭaṅkaṇakaṃkuṣṭhaśilendragopaistu //Context
RHT, 7, 4.1
  kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ /Context
RMañj, 3, 82.2
  ūrubūkasya tailena tataḥ kāryā sucakrikā //Context
RMañj, 5, 53.2
  ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet //Context
RMañj, 6, 198.2
  saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam //Context
RMañj, 6, 239.2
  lihed eraṇḍatailena hyanupānaṃ sukhāvaham //Context
RPSudh, 3, 53.2
  eraṃḍamūlasya rasena sūtaṃ tathādrikarṇyā svarasena mardayet //Context
RPSudh, 3, 62.2
  bhekaparṇyuruvubhṛṃgarājakaiḥ śṛṅgaveragirikarṇikārasaiḥ //Context
RPSudh, 6, 6.1
  nistuṣīkṛtya cairaṇḍabījānyeva tu mardayet /Context
RPSudh, 6, 7.1
  bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet /Context
RRÅ, R.kh., 2, 34.1
  apāmārgasya bījāni tathairaṇḍasya cūrṇayet /Context
RRÅ, R.kh., 2, 39.1
  vilipya tailairvartiṃ tām eraṇḍotthaiḥ punaḥ punaḥ /Context
RRÅ, R.kh., 7, 22.1
  eraṇḍatailasaṃyuktaṃ puṭe pacyādviśuddhaye /Context
RRÅ, R.kh., 7, 53.1
  gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ /Context
RRÅ, R.kh., 9, 48.2
  ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet //Context
RRÅ, V.kh., 10, 71.1
  vāsakairaṃḍakadalī devadālī punarnavā /Context
RRÅ, V.kh., 12, 77.2
  eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu //Context
RRÅ, V.kh., 13, 25.2
  bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ /Context
RRÅ, V.kh., 13, 32.1
  bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ /Context
RRÅ, V.kh., 17, 60.1
  eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam /Context
RRÅ, V.kh., 19, 65.2
  eraṇḍabījamajjā ca tuṣavarjyaṃ paladvayam //Context
RRÅ, V.kh., 20, 47.2
  śvetavātāritailānāṃ majjāmaśvasya komalā //Context
RRÅ, V.kh., 20, 105.2
  eraṇḍabījamajjāpi sarveṣāṃ dviguṇā bhavet //Context
RRÅ, V.kh., 20, 107.1
  śuddhanāgaṃ drutaṃ kṣepyaṃ taile eraṇḍake punaḥ /Context
RRÅ, V.kh., 3, 14.2
  eraṇḍaḥ saindhavaṃ pathyā śuṃṭhī maṇḍūkaparṇikā //Context
RRÅ, V.kh., 3, 59.1
  eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim /Context
RRÅ, V.kh., 3, 69.0
  karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake //Context
RRÅ, V.kh., 3, 80.1
  mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake /Context
RRÅ, V.kh., 8, 126.1
  dinameraṃḍatailena mardyaṃ kūpyāṃ niveśayet /Context
RRS, 11, 93.1
  sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā /Context
RRS, 11, 118.1
  apāmārgasya bījāni tathairaṇḍasya cūrṇayet /Context
RRS, 2, 43.1
  gandharvapattratoyena guḍena saha bhāvitam /Context
RRS, 2, 78.1
  eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam /Context
RRS, 2, 80.1
  eraṇḍasnehagavyājair mātuluṅgarasena vā /Context
RRS, 2, 83.1
  kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca /Context
RRS, 2, 88.1
  eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkaṇam /Context
RRS, 5, 77.1
  kṛṣṇapāṇḍuvapuścañcubījatulyorupogaram /Context
RRS, 5, 134.2
  ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet //Context
ŚdhSaṃh, 2, 11, 50.1
  gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ /Context
ŚdhSaṃh, 2, 12, 155.1
  ācchādyairaṇḍapatreṇa yāmārdhe'tyuṣṇatā bhavet /Context
ŚdhSaṃh, 2, 12, 169.1
  rāmāmṛtādevadāruśuṇṭhīvātārijaṃ śṛtam /Context
ŚdhSaṃh, 2, 12, 210.1
  jayantīsnukpayobhṛṅgavahnivātāritailakaiḥ /Context