References

BhPr, 1, 8, 95.1
  asādhyo yo bhavedrogo yasya nāsti cikitsitam /Context
BhPr, 1, 8, 204.2
  tasmādviṣaṃ prayogeṣu śodhayitvā prayojayet //Context
BhPr, 2, 3, 174.2
  yathocitānupānena sarvakarmasu yojayet //Context
BhPr, 2, 3, 203.2
  śuddhameva hi taṃ sūtaṃ sarvakarmasu yojayet //Context
BhPr, 2, 3, 214.2
  ghṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet //Context
KaiNigh, 2, 131.1
  pālāśaḥ karmasu śreṣṭhaḥ sarveṣvapi niratyayaḥ /Context
RArṇ, 12, 19.2
  ardhamāsaprayogeṇa pratyakṣo'yaṃ bhavet priye //Context
RArṇ, 12, 20.2
  māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet //Context
RArṇ, 6, 57.2
  kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ //Context
RArṇ, 7, 152.1
  vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi /Context
RCint, 3, 183.2
  nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti //Context
RCint, 4, 23.3
  svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet //Context
RCint, 6, 73.1
  alakṣmīkalipāpānāṃ prayogastasya nāśanaḥ /Context
RCint, 8, 6.2
  yojyāni hi prayoge rasoparasalohacūrṇāni //Context
RCint, 8, 7.0
  sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ //Context
RCint, 8, 60.2
  durbalānāṃ ca bhīrūṇāṃ cikitsāṃ vaktumarhasi //Context
RCint, 8, 216.2
  proktaḥ prayogarājo'yaṃ nāradena mahātmanā //Context
RCūM, 10, 21.1
  evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet /Context
RCūM, 10, 28.3
  tattadrogaharair yogaiḥ sarvaroganikṛntanam //Context
RCūM, 10, 147.2
  tattadaucityayogena prayuktairanupānakaiḥ /Context
RCūM, 11, 25.2
  dṛṣṭapratyayayogo'yaṃ sarvatrāprativīryavān //Context
RCūM, 11, 31.1
  gandhakasya prayogāṇāṃ sahasraṃ tanna kīrtitam /Context
RCūM, 14, 94.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Context
RMañj, 2, 62.1
  yasya rogasya yo yogastenaiva saha yojayet /Context
RMañj, 6, 46.2
  dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye //Context
RMañj, 6, 121.2
  yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ //Context
RMañj, 6, 325.2
  asādhyasyāpi kartavyā cikitsā śaṅkaroditā //Context
RPSudh, 1, 12.2
  vājīkaraṇayogāśca nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ //Context
RPSudh, 1, 76.2
  sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi //Context
RPSudh, 6, 47.2
  dṛṣṭapratyayayogo'yaṃ kathito'tra mayā khalu /Context
RRÅ, R.kh., 4, 54.1
  rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā /Context
RRÅ, R.kh., 5, 6.2
  tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet //Context
RRÅ, R.kh., 5, 8.2
  tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Context
RRÅ, R.kh., 6, 2.1
  kṛṣṇaṃ pītaṃ sitaṃ raktaṃ yojyaṃ yoge rasāyane /Context
RRÅ, R.kh., 7, 5.2
  evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet //Context
RRÅ, R.kh., 7, 13.2
  dolāyantreṇa samyaktacchuddhaṃ yogeṣu yojayet //Context
RRÅ, R.kh., 8, 24.2
  nirutthaṃ jāyate bhasma tattadyogeṣu yojayet //Context
RRÅ, R.kh., 9, 25.1
  ruddhvā gajapuṭenaivaṃ mṛtaṃ yogeṣu yojayet /Context
RRS, 10, 18.2
  dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā //Context
RRS, 11, 64.2
  sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate //Context
RRS, 11, 73.2
  kalkabaddhaḥ sa vijñeyo yogoktaphaladāyakaḥ //Context
RRS, 11, 134.3
  śītopacāram anyaṃ ca rasatyāgavidhau punaḥ //Context
RRS, 2, 44.2
  tattadrogaharairyogaiḥ sarvarogaharaṃ param //Context
RRS, 2, 51.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Context
RRS, 3, 41.2
  amunā kramayogena vinaśyatyativegataḥ /Context
RRS, 3, 42.1
  gandhakasya prayogāṇāṃ śataṃ tanna prakīrtitam /Context
RRS, 3, 44.2
  tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Context