References

RSK, 1, 7.2
  kartuṃ te duṣkarā yasmāt procyante sukarā rase //Context
RSK, 2, 5.1
  khanijaṃ rasavādotthaṃ supattrīkṛtya śodhitam /Context
RSK, 2, 10.2
  vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇaṃ rase hitam //Context
RSK, 2, 14.1
  dvyarkau nepālamlecchau tu rase nepāla uttamaḥ /Context
RSK, 2, 15.2
  miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi //Context
RSK, 2, 25.2
  khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam //Context
RSK, 2, 60.2
  sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate //Context
RSK, 3, 3.2
  auṣadhe ca rase caiva dātavyaṃ hitamicchatā //Context
RSK, 3, 9.2
  etānyupaviṣāṇyāhuḥ yastāni rasakarmaṇi //Context