References

RCūM, 10, 46.1
  iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane /Context
RCūM, 10, 135.2
  evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi //Context
RCūM, 11, 3.2
  śukapicchaḥ sa eva syācchreṣṭho rasarasāyane //Context
RCūM, 11, 4.1
  raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /Context
RCūM, 11, 48.2
  mṛdulaṃ sattvamādadyāt proktaṃ rasarasāyane //Context
RCūM, 11, 73.1
  rase rasāyane śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam /Context
RCūM, 11, 91.2
  rasasiddhikarāḥ proktā nāgārjunapuraḥsaraiḥ //Context
RCūM, 11, 98.2
  rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā //Context
RCūM, 12, 3.1
  rase rasāyane dāne dhāraṇe ca devatārcane /Context
RCūM, 12, 35.2
  dṛṣṭapratyayasaṃyuktamuktavān rasakautukī //Context
RCūM, 12, 41.2
  tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu //Context
RCūM, 12, 68.2
  rase rasāyane dāne dhāraṇe cānyathānyathā //Context
RCūM, 14, 20.1
  kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane /Context
RCūM, 14, 21.2
  rase rasāyane loharañjane cātiśasyate //Context
RCūM, 14, 33.2
  svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu //Context
RCūM, 14, 43.2
  rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //Context
RCūM, 14, 137.1
  mardayitvā caredbhasma tadrasādiṣu śasyate /Context
RCūM, 14, 138.2
  mardayitvā caredbhasma tadrasādiṣu kīrtitam //Context
RCūM, 14, 163.2
  pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //Context
RCūM, 14, 170.1
  dehalohakarī proktā yuktā rasarasāyane /Context
RCūM, 3, 1.1
  rasaśālāṃ prakurvīta sarvabādhāvivarjite /Context
RCūM, 3, 25.2
  sadayaḥ padmahastaśca saṃyojyo rasavaidyake //Context
RCūM, 3, 32.1
  guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ /Context
RCūM, 4, 50.1
  guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam /Context
RCūM, 4, 57.2
  sa raso dhātuvādeṣu śasyate na rasāyane //Context
RCūM, 4, 117.1
  paṭhet paṭhitapāṭho'yamadhyāyo rasavādinaḥ /Context
RCūM, 4, 117.2
  rasakarmāṇi kurvāṇo na sa muhyati kutracit //Context
RCūM, 5, 1.1
  atha yantrāṇi vakṣyante rasatantrāṇyanekaśaḥ /Context
RCūM, 5, 164.2
  nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde //Context
RCūM, 9, 3.1
  rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ /Context
RCūM, 9, 14.1
  dīpanaḥ pācano bhedī rase kvāpi ca yujyate /Context
RCūM, 9, 16.1
  madhūkasya ca tailaiśca tailavargo rase hitaḥ /Context
RCūM, 9, 20.2
  vasayā ca vasāvargo rasakarmaṇi śasyate //Context