Fundstellen

RArṇ, 11, 16.2
  nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ //Kontext
RArṇ, 11, 27.2
  pūrvābhiṣavayogena sūtakaścarati kṣaṇāt //Kontext
RArṇ, 11, 40.1
  tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt /Kontext
RArṇ, 11, 82.1
  eko'pi hemasaṃyuktaścāmīkarakaraḥ kṣaṇāt /Kontext
RArṇ, 11, 149.1
  agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt /Kontext
RArṇ, 11, 160.1
  tatra mayā kṣaṇaṃ dhyātvā dṛṣṭvā tanmāyayā kṛtam /Kontext
RArṇ, 11, 177.2
  marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet //Kontext
RArṇ, 12, 3.2
  tasyāsanne varārohe kṣaṇād badhyeta sūtakaḥ //Kontext
RArṇ, 12, 22.0
  tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ //Kontext
RArṇ, 12, 36.2
  narasārarasenaiva kṣaṇād badhyeta sūtakaḥ //Kontext
RArṇ, 12, 81.2
  aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt //Kontext
RArṇ, 12, 89.2
  prajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam //Kontext
RArṇ, 12, 111.2
  mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt //Kontext
RArṇ, 12, 135.2
  kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //Kontext
RArṇ, 12, 136.2
  dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 12, 138.2
  sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt //Kontext
RArṇ, 12, 150.2
  prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī //Kontext
RArṇ, 12, 154.2
  sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt //Kontext
RArṇ, 12, 182.2
  toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt //Kontext
RArṇ, 12, 195.1
  pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt /Kontext
RArṇ, 12, 197.2
  mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet //Kontext
RArṇ, 12, 257.1
  antardhānaṃ kṣaṇādgacchet vidyādharapatirbhavet /Kontext
RArṇ, 12, 267.1
  śulvaṃ ca mardayet sarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu /Kontext
RArṇ, 12, 278.1
  kānicit kṣaṇavedhīni dinavedhīni kānicit /Kontext
RArṇ, 12, 282.2
  tatrasthaṃ kṣaṇavedhi syāt nadībhagavatītaṭe /Kontext
RArṇ, 12, 284.3
  dinamekaṃ brahmagirau vindhye tu kṣaṇavedhakam //Kontext
RArṇ, 12, 285.0
  vāsaraṃ mālyavanteṣu kṣaṇavedhi śilodakam //Kontext
RArṇ, 12, 344.1
  tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam /Kontext
RArṇ, 13, 21.3
  tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt //Kontext
RArṇ, 14, 58.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /Kontext
RArṇ, 14, 62.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 67.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /Kontext
RArṇ, 14, 71.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 77.3
  mardayenmadhyamāmlena golakaṃ bhavati kṣaṇāt //Kontext
RArṇ, 14, 82.2
  mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt //Kontext
RArṇ, 14, 84.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 96.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 99.1
  tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam /Kontext
RArṇ, 14, 99.2
  mardayettaptakhallena bhasmībhavati tatkṣaṇāt //Kontext
RArṇ, 14, 101.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 103.1
  taptakhalle tu saṃmardya golako bhavati kṣaṇāt /Kontext
RArṇ, 14, 107.1
  mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt /Kontext
RArṇ, 14, 108.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 14, 109.2
  mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //Kontext
RArṇ, 14, 114.0
  mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //Kontext
RArṇ, 14, 119.1
  tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt /Kontext
RArṇ, 14, 131.2
  raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt //Kontext
RArṇ, 14, 133.0
  mardyamānaṃ prayatnena golakaṃ bhavati kṣaṇāt //Kontext
RArṇ, 14, 157.3
  milate tatkṣaṇaṃ vajraṃ hemnā tu salilaṃ yathā //Kontext
RArṇ, 14, 158.2
  andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt //Kontext
RArṇ, 14, 162.0
  andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt //Kontext
RArṇ, 15, 60.2
  pādena kanakaṃ dattvā kunaṭyā mardayet kṣaṇam //Kontext
RArṇ, 15, 83.3
  andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt //Kontext
RArṇ, 15, 85.3
  gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt //Kontext
RArṇ, 15, 91.2
  dolayedravitāpena piṣṭikā bhavati kṣaṇāt //Kontext
RArṇ, 15, 102.3
  mārayet pātanāyantre śulvaṃ tanmriyate kṣaṇāt //Kontext
RArṇ, 15, 114.3
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 15, 124.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 16, 15.2
  prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt //Kontext
RArṇ, 16, 19.2
  prakāśamūṣāgarbhe ca haṭhāgnau jārayet kṣaṇāt //Kontext
RArṇ, 16, 30.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 16, 41.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 16, 56.3
  andhamūṣāgataṃ dhmātaṃ hema rañjayati kṣaṇāt //Kontext
RArṇ, 16, 70.2
  mārayet puṭayogena nāgo'yaṃ mriyate kṣaṇāt //Kontext
RArṇ, 16, 74.2
  mārayet puṭayogena mriyate hema tatkṣaṇāt //Kontext
RArṇ, 16, 75.2
  mārayet puṭayogena mriyate hema tatkṣaṇāt //Kontext
RArṇ, 17, 77.0
  mūkamūṣāgataṃ dhmātaṃ nāgaṃ rañjayati kṣaṇāt //Kontext
RArṇ, 6, 38.3
  sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt //Kontext
RArṇ, 6, 88.2
  andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //Kontext
RArṇ, 6, 90.3
  mūṣālepagataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //Kontext
RArṇ, 6, 95.2
  andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //Kontext
RArṇ, 6, 105.2
  nyagrodhaśaṅkhadugdhena śūdro'pi mriyate kṣaṇāt //Kontext
RArṇ, 6, 115.2
  puṭaṃ dadyāt prayatnena bhasmībhavati tatkṣaṇāt //Kontext
RArṇ, 6, 116.1
  sukhād bandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt /Kontext
RArṇ, 7, 146.2
  tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ //Kontext
RArṇ, 8, 27.3
  andhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //Kontext
RArṇ, 8, 28.2
  guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt //Kontext
RArṇ, 8, 33.2
  kāntābhraśailavimalā milanti sakalān kṣaṇāt //Kontext
RArṇ, 8, 38.2
  andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt //Kontext