References

RRS, 10, 60.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Context
RRS, 11, 78.2
  hatastataḥ ṣaḍguṇagandhakena sabījabaddho vipulaprabhāvaḥ //Context
RRS, 2, 46.1
  sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike /Context
RRS, 3, 45.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Context
RRS, 4, 10.1
  kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam /Context
RRS, 4, 10.2
  vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate //Context
RRS, 4, 14.1
  hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat /Context
RRS, 4, 18.2
  snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham //Context
RRS, 4, 21.2
  masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam //Context
RRS, 4, 24.1
  puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu /Context
RRS, 4, 64.1
  sthūlaṃ kumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā /Context
RRS, 5, 26.2
  sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā //Context
RRS, 5, 111.1
  kaṇḍayedgāḍhanirghātaiḥ sthūlayā lohapārayā /Context
RRS, 5, 111.2
  tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare //Context
RRS, 9, 45.2
  rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ //Context
RRS, 9, 74.1
  sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Context