Fundstellen

RArṇ, 10, 6.2
  śarīre hemni kartā ca jāraṇe sāraṇāsu ca //Kontext
RArṇ, 10, 10.1
  svedanaṃ mardanaṃ caiva cāraṇaṃ jāraṇaṃ tathā /Kontext
RArṇ, 10, 11.2
  cāraṇena balaṃ kuryāt jāraṇādbandhanaṃ bhavet //Kontext
RArṇ, 10, 25.2
  taddrutaṃ rasagarbhe tu jāraṇaṃ parikīrtitam //Kontext
RArṇ, 10, 26.1
  jāraṇā tatsamākhyātā tadevaṃ copalabhyate /Kontext
RArṇ, 10, 26.2
  jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca //Kontext
RArṇ, 10, 60.1
  vyomasattvādibījāni rasajāraṇaśodhane /Kontext
RArṇ, 11, 1.3
  cāraṇaṃ jāraṇaṃ caiva śrotumicchāmi bhairava //Kontext
RArṇ, 11, 2.2
  sarvapāpakṣaye jāte prāpyate rasajāraṇā /Kontext
RArṇ, 11, 3.1
  mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu /Kontext
RArṇ, 11, 7.1
  jāraṇā dvividhā bālajāraṇā baddhajāraṇā /Kontext
RArṇ, 11, 12.2
  jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho //Kontext
RArṇ, 11, 14.1
  śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam /Kontext
RArṇ, 11, 14.2
  pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā //Kontext
RArṇ, 11, 14.2
  pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā //Kontext
RArṇ, 11, 18.3
  marditaṃ carate devi seyaṃ samukhajāraṇā //Kontext
RArṇ, 11, 20.2
  jāraṇārthaṃ ca bījānāṃ vajrāṇāṃ ca viśeṣataḥ //Kontext
RArṇ, 11, 46.0
  param abhrakasattvasya jāraṇaṃ śṛṇu pārvati //Kontext
RArṇ, 11, 86.2
  dolāsvedena tat pakvaṃ hemajāraṇamuttamam //Kontext
RArṇ, 11, 90.0
  śṛṇu devi pravakṣyāmi bhūcarākhyaṃ tu jāraṇam //Kontext
RArṇ, 11, 98.0
  bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu //Kontext
RArṇ, 11, 98.0
  bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu //Kontext
RArṇ, 11, 108.0
  punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam //Kontext
RArṇ, 11, 113.0
  ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam //Kontext
RArṇ, 11, 136.2
  jāraṇaṃ puṣparāgasya tenaiva saha dāpayet //Kontext
RArṇ, 11, 163.2
  gandhanāge drute devi jāraṇāṃ sukarāṃ śṛṇu //Kontext
RArṇ, 11, 175.0
  jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ //Kontext
RArṇ, 11, 181.1
  ataḥ paraṃ tu saṃskāraṃ vakṣye nāgābhrajāraṇam /Kontext
RArṇ, 11, 203.0
  śalākājāraṇādvāpi mūrtibandhatvamiṣyate //Kontext
RArṇ, 11, 210.2
  jāraṇaṃ vyomasattvasya sarvasattvasya jāraṇam //Kontext
RArṇ, 11, 210.2
  jāraṇaṃ vyomasattvasya sarvasattvasya jāraṇam //Kontext
RArṇ, 11, 211.1
  garbhabāhyadrutiḥ paścāt suvarṇasya tu jāraṇam /Kontext
RArṇ, 11, 212.1
  rañjanaṃ ca tato devi jāraṇā cānusāraṇā /Kontext
RArṇ, 13, 1.3
  ataḥ paraṃ samācakṣva samyagbaddhasya jāraṇām //Kontext
RArṇ, 14, 2.2
  tadrajo rasarājasya bandhane jāraṇe hitam //Kontext
RArṇ, 15, 139.1
  mukhena grasate grāsaṃ jāraṇā tena sundari /Kontext
RArṇ, 15, 207.1
  bandhamevaṃ drutaṃ kṛtvā kurute vajrajāraṇam /Kontext
RArṇ, 16, 1.4
  vajrādijāraṇaṃ cāpi kathamājñāpaya prabho //Kontext
RArṇ, 16, 9.2
  tasmin drute jāraṇā ca kartavyā karmavedibhiḥ //Kontext
RArṇ, 16, 21.2
  gandhakaḥ śilayā yuktaḥ khoṭānāṃ jāraṇe hitaḥ //Kontext
RArṇ, 16, 22.1
  mūṣālepādisaṃyogāt baddhahemno hi jāraṇam /Kontext
RArṇ, 16, 22.2
  tatkṣepājjāyate devi viḍayogena jāraṇam //Kontext
RArṇ, 4, 14.2
  anena kramayogena kuryādgandhakajāraṇam //Kontext
RArṇ, 4, 20.1
  jāraṇe māraṇe caiva rasarājasya rañjane /Kontext
RArṇ, 4, 46.1
  viḍavargeṇa sammiśrā dhṛtimicchati jāraṇe /Kontext
RArṇ, 5, 28.3
  pañcaratnamidaṃ devi rasaśodhanajāraṇe //Kontext
RArṇ, 7, 65.1
  rasasya bandhanārthāya jāraṇāya bhavatvayam /Kontext
RArṇ, 8, 6.2
  rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi //Kontext
RArṇ, 8, 48.1
  indragopanibhaṃ yāvat sarvaṃ dviguṇajāraṇāt /Kontext
RArṇ, 8, 53.1
  tadetadviṣṭikāstambhe jāraṇāyāṃ sureśvari /Kontext
RArṇ, 9, 2.4
  śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ //Kontext
RArṇ, 9, 3.2
  puṭitaṃ bahuśo devi praśasto jāraṇāviḍaḥ //Kontext
RArṇ, 9, 6.2
  viḍo vahnimukhākhyo'yaṃ lohānāṃ jāraṇe priye //Kontext
RArṇ, 9, 7.2
  ekaikameva paryāptaṃ lauhacūrṇasya jāraṇe //Kontext
RArṇ, 9, 16.3
  bhāvayedamlavargeṇa viḍo'yaṃ hemajāraṇaḥ //Kontext
RArṇ, 9, 17.2
  gandhakaḥ śataśo bhāvyo viḍo'yaṃ hemajāraṇe //Kontext
RArṇ, 9, 18.2
  haṃsapākavipakvo'yaṃ viḍaḥ syāddhemajāraṇe //Kontext