Fundstellen

RRÅ, R.kh., 2, 25.1
  mūlikāmāritaḥ sūto jāraṇakramavarjitaḥ /Kontext
RRÅ, R.kh., 3, 1.1
  athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate /Kontext
RRÅ, R.kh., 3, 12.2
  ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet //Kontext
RRÅ, R.kh., 3, 43.1
  ityevaṃ jāraṇaṃ proktaṃ māraṇaṃ parikīrtitam /Kontext
RRÅ, V.kh., 10, 57.1
  ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ /Kontext
RRÅ, V.kh., 10, 57.2
  mūṣālepaṃ tu sarvatra jāraṇe yojayetsadā //Kontext
RRÅ, V.kh., 10, 61.3
  daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ //Kontext
RRÅ, V.kh., 10, 62.2
  tataḥ pañcapuṭaiḥ pakvaṃ jāraṇe viḍamuttamam //Kontext
RRÅ, V.kh., 10, 66.2
  viḍo vahnimukho nāma hitaḥ sarvasya jāraṇe //Kontext
RRÅ, V.kh., 10, 69.0
  jvālāmukho viḍo nāma hitaḥ sarvatra jāraṇe //Kontext
RRÅ, V.kh., 10, 77.2
  ekaviṃśativāraṃ tu biḍo'yaṃ sattvajāraṇe //Kontext
RRÅ, V.kh., 10, 79.2
  tīvrānalo nāma biḍo vihito hemajāraṇe //Kontext
RRÅ, V.kh., 10, 81.0
  śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe //Kontext
RRÅ, V.kh., 10, 82.2
  dinaikamamlavargeṇa pakvaṃ syāddhemajāraṇe //Kontext
RRÅ, V.kh., 10, 83.2
  śatavāraṃ khare gharme biḍo'yaṃ hemajāraṇe //Kontext
RRÅ, V.kh., 10, 84.2
  śatadhā taṃ khare gharme viḍo'yaṃ sarvajāraṇe //Kontext
RRÅ, V.kh., 10, 89.2
  ayaṃ siddhaviḍo yojyo jāraṇe hemakarmaṇi //Kontext
RRÅ, V.kh., 11, 3.1
  jāraṇaṃ cāraṇaṃ caiva garbhabāhyadrutis tathā /Kontext
RRÅ, V.kh., 12, 1.1
  samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya /Kontext
RRÅ, V.kh., 12, 32.1
  samukhe nirmukhe sūte vakṣyate jāraṇaṃ kramāt /Kontext
RRÅ, V.kh., 12, 71.1
  atha nirmukhasūtasya vakṣye cāraṇajāraṇe /Kontext
RRÅ, V.kh., 12, 75.1
  asyaiva jāraṇāyogyo vyomasaṃskāra ucyate /Kontext
RRÅ, V.kh., 12, 82.1
  mātrā yuktir yathāpūrvaṃ seyaṃ nirmukhajāraṇā /Kontext
RRÅ, V.kh., 13, 1.1
  dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam /Kontext
RRÅ, V.kh., 14, 6.1
  jāraṇam trikṣāraṃ paṃcalavaṇam amlavarge snuhīpayaḥ /Kontext
RRÅ, V.kh., 14, 18.1
  svarṇādisarvalohānāṃ bījānāṃ jāraṇāhitam /Kontext
RRÅ, V.kh., 14, 28.1
  athātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam /Kontext
RRÅ, V.kh., 14, 80.2
  jāraṇaṃ sāraṇaṃ caiva baṃdhanāntaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 14, 85.1
  sārite jāraṇaṃ kuryād baṃdhanāntaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 15, 45.1
  evaṃ trisaptadhā kuryāttato jāraṇamārabhet /Kontext
RRÅ, V.kh., 15, 128.1
  evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet /Kontext
RRÅ, V.kh., 16, 14.2
  tailaṃ pātālayaṃtreṇa tattailaṃ jāraṇe hitam //Kontext
RRÅ, V.kh., 16, 20.3
  guhyasūtamidaṃ khyātaṃ vakṣyate cāsya jāraṇam //Kontext
RRÅ, V.kh., 16, 26.2
  sāraṇaṃ jāraṇaṃ kuryānmukhaṃ baddhvā tu bandhayet //Kontext
RRÅ, V.kh., 16, 83.2
  tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet //Kontext
RRÅ, V.kh., 16, 97.1
  tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet /Kontext
RRÅ, V.kh., 18, 60.2
  tatastaṃ pakvabījena sārayejjāraṇātrayam //Kontext
RRÅ, V.kh., 18, 77.1
  jāraṇā sāraṇā kāryā punaḥ sāraṇajāraṇe /Kontext
RRÅ, V.kh., 18, 77.1
  jāraṇā sāraṇā kāryā punaḥ sāraṇajāraṇe /Kontext
RRÅ, V.kh., 18, 95.1
  pūrvavajjāraṇā kāryā khyāteyaṃ saptaśṛṅkhalā /Kontext
RRÅ, V.kh., 18, 106.0
  vajrabījamidaṃ khyātaṃ jāraṇe paramaṃ hitam //Kontext
RRÅ, V.kh., 18, 115.2
  pūrvavajjāraṇā kāryā dviguṇenānusārayet //Kontext
RRÅ, V.kh., 18, 139.2
  rasabījamidaṃ khyātaṃ vedhake jāraṇe hitam /Kontext
RRÅ, V.kh., 18, 149.2
  sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet /Kontext
RRÅ, V.kh., 18, 179.2
  anena kramayogena punaḥ sāraṇajāraṇā //Kontext
RRÅ, V.kh., 18, 181.1
  punaśca trividhā kāryā sāraṇājjāraṇā kramāt /Kontext
RRÅ, V.kh., 18, 183.1
  siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /Kontext
RRÅ, V.kh., 2, 45.2
  śodhane cāraṇe caiva jāraṇe ca viśeṣataḥ /Kontext
RRÅ, V.kh., 4, 1.1
  samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt /Kontext
RRÅ, V.kh., 4, 24.1
  ātape trīṇi vārāṇi tato jāraṇamārabhet /Kontext
RRÅ, V.kh., 4, 36.1
  athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe /Kontext
RRÅ, V.kh., 4, 38.1
  sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt /Kontext
RRÅ, V.kh., 4, 48.1
  yayā kayā gandhapiṣṭyā stambhanaṃ jāraṇaṃ vinā /Kontext
RRÅ, V.kh., 6, 2.1
  stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā /Kontext
RRÅ, V.kh., 6, 92.2
  stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā //Kontext
RRÅ, V.kh., 6, 116.1
  stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā /Kontext
RRÅ, V.kh., 7, 26.2
  eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe //Kontext
RRÅ, V.kh., 8, 44.1
  jāraṇena tridhā sāryaṃ drute śulbe niyojayet /Kontext
RRÅ, V.kh., 9, 46.2
  dhānyābhraṃ saptadhā bhāvyaṃ tato jāraṇamārabhet //Kontext
RRÅ, V.kh., 9, 53.2
  pūrvoktā gandhapiṣṭī yā stambhitā jāraṇaṃ vinā //Kontext
RRÅ, V.kh., 9, 126.1
  athavā mārite tasmin jāraṇaṃ sārayetpunaḥ /Kontext