References

RRS, 10, 79.3
  rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam //Context
RRS, 10, 92.1
  raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /Context
RRS, 11, 16.1
  bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt /Context
RRS, 11, 85.2
  vinābhrajāraṇātsa syānmūrtibandho mahārasaḥ //Context
RRS, 2, 49.3
  yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane //Context
RRS, 3, 11.1
  rasasya bandhanārthāya jāraṇāya bhavatvayam /Context
RRS, 3, 139.3
  rasendrajāraṇe proktā viḍadravyeṣu śasyate //Context
RRS, 3, 150.2
  sarvarogaharo vṛṣyo jāraṇāyātiśasyate //Context
RRS, 8, 72.1
  grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā /Context
RRS, 8, 72.2
  iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ //Context
RRS, 8, 74.0
  samukhā nirmukhā ceti jāraṇā dvividhā punaḥ //Context
RRS, 8, 75.0
  nirmukhā jāraṇā proktā bījādānena bhāgataḥ //Context
RRS, 8, 78.3
  iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā //Context
RRS, 8, 82.2
  jāraṇāya rasendrasya sā bāhyadrutir ucyate //Context
RRS, 8, 85.2
  jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ //Context
RRS, 8, 87.1
  susiddhabījadhātvādijāraṇena rasasya hi /Context
RRS, 9, 23.2
  anena ca krameṇaiva kuryādgandhakajāraṇam //Context
RRS, 9, 50.2
  etaddhi pālikāyantraṃ balijāraṇahetave //Context
RRS, 9, 73.2
  dhūpayantramidaṃ proktaṃ jāraṇādravyasādhane //Context