References

RArṇ, 10, 10.2
  drāvaṇaṃ rañjanaṃ caiva sāraṇaṃ krāmaṇaṃ kramāt /Context
RArṇ, 10, 12.1
  ekatvaṃ drāvaṇāt tasya raktatvaṃ raktakāñjanāt /Context
RArṇ, 11, 165.0
  evaṃ muhurmuhurghṛṣṭo gandhanāgo drutiṃ caret //Context
RArṇ, 17, 1.2
  drāvaṇaṃ rañjanaṃ caiva pāradasya śrutaṃ mayā /Context
RArṇ, 6, 38.3
  sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt //Context
RArṇ, 7, 137.0
  ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā //Context
RArṇ, 7, 137.0
  ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā //Context