Fundstellen

RRS, 10, 79.3
  rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam //Kontext
RRS, 11, 15.2
  saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca //Kontext
RRS, 11, 16.1
  bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt /Kontext
RRS, 2, 50.1
  drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dṛḍham /Kontext
RRS, 4, 73.1
  lohāṣṭake tathā vajravāpanāt svedanād drutiḥ /Kontext
RRS, 4, 74.0
  kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param //Kontext
RRS, 5, 40.2
  taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ //Kontext
RRS, 5, 144.2
  triḥsaptavāraṃ tatkṣāravāpāt kāntadrutir bhavet //Kontext
RRS, 5, 219.1
  vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve /Kontext
RRS, 5, 221.1
  taddrāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam /Kontext
RRS, 5, 224.1
  vajrādidrāvaṇaṃ tena prakurvīta yathepsitam /Kontext