Fundstellen

ŚdhSaṃh, 2, 12, 121.1
  viṣaṃ palamitaṃ sūtaḥ śāṇikaścūrṇayeddvayam /Kontext
ŚdhSaṃh, 2, 12, 141.2
  hemāhvā palamātrā syāddantībījaṃ ca tatsamam //Kontext
ŚdhSaṃh, 2, 12, 177.1
  puṭe puṭe dravairmardyaṃ sarvametattu ṣaṭpalam /Kontext
ŚdhSaṃh, 2, 12, 177.2
  dvipalaṃ māritaṃ tāmraṃ lohabhasma catuṣpalam //Kontext
ŚdhSaṃh, 2, 12, 194.2
  śuddhaṃ sūtaṃ caturgandhaṃ palaṃ yāmaṃ vicūrṇayet //Kontext
ŚdhSaṃh, 2, 12, 195.1
  mṛtatāmrābhralohānāṃ daradasya palaṃ palam /Kontext
ŚdhSaṃh, 2, 12, 195.1
  mṛtatāmrābhralohānāṃ daradasya palaṃ palam /Kontext
ŚdhSaṃh, 2, 12, 196.1
  māṣaikaṃ mṛtavajraṃ ca tālaṃ śuddhaṃ paladvayam /Kontext
ŚdhSaṃh, 2, 12, 198.2
  ādāya cūrṇayecchlakṣṇaṃ palaikaṃ yojayedviṣam //Kontext
ŚdhSaṃh, 2, 12, 199.1
  dvipalaṃ pippalīcūrṇaṃ miśraṃ sarveśvaro rasaḥ /Kontext
ŚdhSaṃh, 2, 12, 202.2
  taccūrṇaṃ pañcapalikaṃ maricānāṃ paladvayam //Kontext
ŚdhSaṃh, 2, 12, 203.1
  palaikaṃ mūrchitaṃ sūtamekīkṛtya tu bhakṣayet /Kontext
ŚdhSaṃh, 2, 12, 207.1
  palataṇḍulatoyena ghṛtaniṣkadvayena ca /Kontext
ŚdhSaṃh, 2, 12, 235.2
  viṣaṃ triśāṇikaṃ kṛtvā lāṅgalī palasaṃmitā //Kontext
ŚdhSaṃh, 2, 12, 266.1
  godugdhadvipalenaiva madhurāhārasevakaḥ /Kontext
ŚdhSaṃh, 2, 12, 274.2
  tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ //Kontext
ŚdhSaṃh, 2, 12, 285.1
  palamātraṃ varākvāthaṃ pibedasyānupānakam /Kontext