Fundstellen

RMañj, 1, 19.2
  raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam //Kontext
RMañj, 1, 20.2
  palād ūnaṃ na kartavyaṃ rasasaṃskāramuttamam //Kontext
RMañj, 1, 21.1
  palatrayaṃ citrakasarṣapāṇāṃ kumārīkanyābṛhatīkaṣāyaiḥ /Kontext
RMañj, 1, 25.2
  pratidoṣaṃ palāṃśena tatra sūtaṃ sakāñjikam //Kontext
RMañj, 2, 11.1
  dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam /Kontext
RMañj, 2, 16.1
  palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam /Kontext
RMañj, 2, 47.2
  lohapātre'thavā tāmre palaikaṃ śuddhagandhakam //Kontext
RMañj, 2, 48.1
  mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam /Kontext
RMañj, 3, 72.1
  palamekaṃ śuddhatālaṃ kaumārīrasamarditam /Kontext
RMañj, 5, 50.1
  triphalādaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam /Kontext
RMañj, 5, 50.2
  tatkvāthe pādaśeṣe tu lohasya palapañcakam //Kontext
RMañj, 6, 19.2
  vallī tumbarikānāma tanmūlaṃ kvāthayetpalam //Kontext
RMañj, 6, 25.1
  palaṃ kapardacūrṇasya palaṃ pāradagandhayoḥ /Kontext
RMañj, 6, 25.1
  palaṃ kapardacūrṇasya palaṃ pāradagandhayoḥ /Kontext
RMañj, 6, 198.1
  palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe /Kontext
RMañj, 6, 198.1
  palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe /Kontext
RMañj, 6, 198.1
  palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe /Kontext
RMañj, 6, 199.2
  jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram //Kontext
RMañj, 6, 213.1
  sārdhaṃ palaṃ pradātavyaṃ cūlikālavaṇaṃ bhiṣak /Kontext
RMañj, 6, 220.1
  palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca /Kontext
RMañj, 6, 227.1
  tvacā ca mīnakākṣasya punaruktaṃ palaṃ pṛthak /Kontext
RMañj, 6, 235.1
  mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam /Kontext
RMañj, 6, 235.1
  mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam /Kontext
RMañj, 6, 237.2
  ādāya cūrṇayet sarvaṃ palaikaṃ yojayedviṣam //Kontext
RMañj, 6, 238.1
  dvipalaṃ pippalīcūrṇamiśraṃ sarveśvaraṃ rasam /Kontext
RMañj, 6, 258.2
  cūrṇitaṃ tatpañcapalaṃ maricānāṃ paladvayam //Kontext
RMañj, 6, 258.2
  cūrṇitaṃ tatpañcapalaṃ maricānāṃ paladvayam //Kontext
RMañj, 6, 259.1
  palaikaṃ mūrchitaṃ sūtam ekīkṛtvā ca bhakṣayet /Kontext
RMañj, 6, 294.2
  godugdhadvipalenaiva madhurāhārasevinaḥ //Kontext
RMañj, 6, 299.2
  muśalīṃ sasitāṃ kṣīraiḥ palaikaṃ pāyayedanu //Kontext
RMañj, 6, 306.2
  gavāṃ kṣīreṇa tatpeyaṃ palārddhamanupānakam //Kontext
RMañj, 6, 307.1
  paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā /Kontext
RMañj, 6, 307.2
  mṛtahemnastu karṣaikaṃ palaikaṃ mṛtatāmrakam //Kontext
RMañj, 6, 326.1
  śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam /Kontext
RMañj, 6, 326.1
  śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam /Kontext
RMañj, 6, 326.2
  mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam //Kontext
RMañj, 6, 327.2
  pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam //Kontext
RMañj, 6, 328.1
  ubhau pañcapalau yojyau saindhavaṃ palapañcakam /Kontext
RMañj, 6, 328.1
  ubhau pañcapalau yojyau saindhavaṃ palapañcakam /Kontext
RMañj, 6, 328.2
  dvāviṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam //Kontext