Fundstellen

ÅK, 1, 25, 16.2
  taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam //Kontext
ÅK, 1, 25, 16.2
  taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam //Kontext
RAdhy, 1, 32.2
  tatpalaikaṃ ca sūtasya catuḥṣaṣṭipalāni ca //Kontext
RAdhy, 1, 32.2
  tatpalaikaṃ ca sūtasya catuḥṣaṣṭipalāni ca //Kontext
RAdhy, 1, 50.2
  mūrchitotthitasūtasya catuḥṣaṣṭipalāni ca //Kontext
RAdhy, 1, 51.1
  palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa /Kontext
RAdhy, 1, 117.2
  palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham //Kontext
RAdhy, 1, 119.2
  palaṃ dhānyābhrakaṃ caikaṃ jāraṇīyam aharniśam //Kontext
RAdhy, 1, 207.1
  baddhasūtacatuḥṣaṣṭipalāny āvartayet sudhīḥ /Kontext
RAdhy, 1, 207.2
  hemarājicatuḥṣaṣṭipalāny āvartayet pṛthak //Kontext
RAdhy, 1, 232.1
  palaikaṃ tīkṣṇalohasya kāṃsyasyāpi paladvayam /Kontext
RAdhy, 1, 232.1
  palaikaṃ tīkṣṇalohasya kāṃsyasyāpi paladvayam /Kontext
RAdhy, 1, 232.2
  palāni nava tāmrasya pittalasya palatrayam //Kontext
RAdhy, 1, 232.2
  palāni nava tāmrasya pittalasya palatrayam //Kontext
RAdhy, 1, 233.1
  śilayā mṛtanāgasya tithisaṃkhyāpalāni ca /Kontext
RAdhy, 1, 233.2
  triṃśatpalāni mūṣāyāḥ prakṣipyāvartayet sudhīḥ //Kontext
RAdhy, 1, 234.1
  tataḥ suvarṇamākṣīkaṃ sārdhasaptapalāni ca /Kontext
RAdhy, 1, 238.1
  śuddhatāmrasya catvāri palānyāvartayet pṛthak /Kontext
RAdhy, 1, 238.2
  thūthāpalāni catvāri mākṣikaṃ ca catuḥpalam //Kontext
RAdhy, 1, 238.2
  thūthāpalāni catvāri mākṣikaṃ ca catuḥpalam //Kontext
RAdhy, 1, 239.1
  palāṣṭānāṃ kṛtaṃ cūrṇaṃ stoke stokena prakṣipet /Kontext
RAdhy, 1, 409.2
  tilānāṃ palagadyāṇā viṃśatiśca guḍasya ca //Kontext
RAdhy, 1, 430.1
  yasmin vāripalaṃ māti tanmātre kāṃtapātrake /Kontext
RAdhy, 1, 440.1
  nṛkapālodbhavaṃ caikaṃ palaṃ dhattūramūlajam /Kontext
RArṇ, 10, 34.2
  māṣā dvādaśa tolaḥ syāt aṣṭau tolāḥ palaṃ bhavet //Kontext
RArṇ, 10, 35.1
  dvātriṃśatpalakaṃ devi śubhaṃ tu parikīrtitam /Kontext
RArṇ, 10, 36.1
  dve sahasre palānāṃ tu sahasraṃ śatameva vā /Kontext
RArṇ, 10, 36.2
  aṣṭāviṃśat palānāṃ tu daśa pañcakameva vā //Kontext
RArṇ, 10, 37.0
  palārdhenaiva saṃskāraḥ kartavyaḥ sūtakasya tu //Kontext
RArṇ, 11, 159.1
  bhakṣayitvā palaikaṃ tu dānavo baladarpitaḥ /Kontext
RArṇ, 12, 16.2
  palāni daśa cūrṇasya rasairdhātryāstu bhāvayet //Kontext
RArṇ, 12, 187.2
  tripañcapalasaṃkhyaṃ tu karṣārdhasitaguñjayā //Kontext
RArṇ, 12, 220.1
  tripalaṃ kāntapātre vā pātre'lābumaye'pi vā /Kontext
RArṇ, 12, 222.2
  yāvaccūrṇapalaṃ devi jīvettadbindusaṃkhyayā //Kontext
RArṇ, 12, 231.1
  etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru /Kontext
RArṇ, 12, 274.3
  yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 293.3
  śailāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet //Kontext
RArṇ, 12, 293.3
  śailāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet //Kontext
RArṇ, 12, 295.1
  athavāṣṭapalaṃ kṣīraṃ palaikenāmbunā yutam /Kontext
RArṇ, 12, 295.1
  athavāṣṭapalaṃ kṣīraṃ palaikenāmbunā yutam /Kontext
RArṇ, 12, 354.1
  bhasmasūtapalaikaṃ ca mṛtakāntapalaṃ tathā /Kontext
RArṇ, 12, 354.1
  bhasmasūtapalaikaṃ ca mṛtakāntapalaṃ tathā /Kontext
RArṇ, 12, 354.2
  mākṣikasya palaṃ caiva śilājatupalaṃ punaḥ //Kontext
RArṇ, 12, 354.2
  mākṣikasya palaṃ caiva śilājatupalaṃ punaḥ //Kontext
RArṇ, 12, 355.1
  palamekaṃ viḍaṅgasya pathyācūrṇapalaṃ tathā /Kontext
RArṇ, 12, 355.1
  palamekaṃ viḍaṅgasya pathyācūrṇapalaṃ tathā /Kontext
RArṇ, 12, 364.1
  śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam /Kontext
RArṇ, 14, 38.2
  mṛtavajraṃ palāṃśena mardayeddvipadīrasaiḥ //Kontext
RArṇ, 14, 62.1
  tadbhasmapalam ekaṃ tu palaikaṃ gandhakasya ca /Kontext
RArṇ, 14, 62.1
  tadbhasmapalam ekaṃ tu palaikaṃ gandhakasya ca /Kontext
RArṇ, 14, 84.1
  tadbhasmapalamekaṃ tu palamekaṃ tu gandhakam /Kontext
RArṇ, 14, 84.1
  tadbhasmapalamekaṃ tu palamekaṃ tu gandhakam /Kontext
RArṇ, 14, 86.1
  bhasmasūtapalaikaṃ ca palaikaṃ pannagasya ca /Kontext
RArṇ, 14, 86.1
  bhasmasūtapalaikaṃ ca palaikaṃ pannagasya ca /Kontext
RArṇ, 14, 96.1
  tadbhasma palamekaṃ tu palamekaṃ tu gandhakam /Kontext
RArṇ, 14, 96.1
  tadbhasma palamekaṃ tu palamekaṃ tu gandhakam /Kontext
RArṇ, 14, 98.1
  tīkṣṇasūtapalānyaṣṭau drutasūtapalāṣṭakam /Kontext
RArṇ, 14, 98.1
  tīkṣṇasūtapalānyaṣṭau drutasūtapalāṣṭakam /Kontext
RArṇ, 14, 101.1
  tadbhasmapalamekaṃ tu palaikaṃ gandhakasya ca /Kontext
RArṇ, 14, 101.1
  tadbhasmapalamekaṃ tu palaikaṃ gandhakasya ca /Kontext
RArṇ, 14, 106.2
  bhasmasūtapalaikaṃ tu śuddhaṃ vaṅgaṃ pralepayet //Kontext
RArṇ, 14, 107.2
  dvipalaṃ mṛtavaṅgasya tāracūrṇapaladvayam //Kontext
RArṇ, 14, 107.2
  dvipalaṃ mṛtavaṅgasya tāracūrṇapaladvayam //Kontext
RArṇ, 14, 108.1
  dvipalaṃ gandhakaṃ dadyāt palaikaṃ ṭaṅkaṇasya ca /Kontext
RArṇ, 14, 108.1
  dvipalaṃ gandhakaṃ dadyāt palaikaṃ ṭaṅkaṇasya ca /Kontext
RArṇ, 14, 109.1
  palaikaṃ khoṭacūrṇasya palaikaṃ drutasūtakam /Kontext
RArṇ, 14, 109.1
  palaikaṃ khoṭacūrṇasya palaikaṃ drutasūtakam /Kontext
RArṇ, 14, 113.1
  mṛtavaṅgapalaikaṃ tu palaikaṃ sūtakasya ca /Kontext
RArṇ, 14, 113.1
  mṛtavaṅgapalaikaṃ tu palaikaṃ sūtakasya ca /Kontext
RArṇ, 14, 113.2
  sattvacūrṇapalaikaṃ tu trayamekatra melayet //Kontext
RArṇ, 14, 121.1
  bhasmasūtapalaikaṃ ca vaṅgabhasmapaladvayam /Kontext
RArṇ, 14, 121.1
  bhasmasūtapalaikaṃ ca vaṅgabhasmapaladvayam /Kontext
RArṇ, 14, 121.2
  dve pale mṛtatārasya sattvabhasmapaladvayam //Kontext
RArṇ, 14, 121.2
  dve pale mṛtatārasya sattvabhasmapaladvayam //Kontext
RArṇ, 14, 122.1
  śaṅkhacūrṇapalaṃ pañca sāmudrasya palāṣṭakam /Kontext
RArṇ, 14, 122.1
  śaṅkhacūrṇapalaṃ pañca sāmudrasya palāṣṭakam /Kontext
RArṇ, 14, 122.2
  ṭaṅkaṇasya palānyaṣṭau sarvam ekatra mardayet //Kontext
RArṇ, 14, 130.1
  bhasmasūtapalaikaṃ ca śvetābhrakapaladvayam /Kontext
RArṇ, 14, 130.1
  bhasmasūtapalaikaṃ ca śvetābhrakapaladvayam /Kontext
RArṇ, 14, 130.2
  śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya ca /Kontext
RArṇ, 14, 130.2
  śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya ca /Kontext
RArṇ, 14, 132.1
  kṛṣṇābhrakapalaikaṃ tu dve pale mṛtasūtakam /Kontext
RArṇ, 14, 132.1
  kṛṣṇābhrakapalaikaṃ tu dve pale mṛtasūtakam /Kontext
RArṇ, 14, 132.2
  gandhakasya palaṃ caikam ekīkṛtyātha mardayet //Kontext
RArṇ, 15, 12.2
  ādau susvinnam ādāya pale palaśataṃ kṣipet //Kontext
RArṇ, 15, 12.2
  ādau susvinnam ādāya pale palaśataṃ kṣipet //Kontext
RArṇ, 15, 18.1
  palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca /Kontext
RArṇ, 15, 18.1
  palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca /Kontext
RArṇ, 15, 18.1
  palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca /Kontext
RArṇ, 15, 22.1
  kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtapalāṃśakam /Kontext
RArṇ, 15, 42.1
  saptadvaṃdvanamekaikaṃ saptāṣṭamapalaṃ bhavet /Kontext
RArṇ, 15, 63.1
  sutapte lohapātre ca kṣipecca palapūrṇakam /Kontext
RArṇ, 15, 63.4
  śuddhasūtapalaikaṃ tu palaikaṃ gandhakasya ca /Kontext
RArṇ, 15, 63.4
  śuddhasūtapalaikaṃ tu palaikaṃ gandhakasya ca /Kontext
RArṇ, 15, 65.1
  palaikaṃ śuddhasūtasya karṣaikaṃ gandhakasya ca /Kontext
RArṇ, 15, 80.2
  sarvavyādhiharo devi palaike tasya bhakṣite //Kontext
RArṇ, 15, 81.1
  dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet /Kontext
RArṇ, 15, 81.1
  dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet /Kontext
RArṇ, 15, 81.2
  catuḥpale tu rudratvam īśaḥ pañcapale bhavet //Kontext
RArṇ, 15, 81.2
  catuḥpale tu rudratvam īśaḥ pañcapale bhavet //Kontext
RArṇ, 15, 82.0
  ṣaṭpale bhakṣite devi sadāśivatanurbhavet //Kontext
RArṇ, 15, 87.1
  śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye /Kontext
RArṇ, 15, 90.2
  śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ //Kontext
RArṇ, 15, 99.1
  gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam /Kontext
RArṇ, 15, 99.1
  gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam /Kontext
RArṇ, 15, 102.1
  tannāgapalamekaṃ tu śulvacūrṇapalāṣṭakam /Kontext
RArṇ, 15, 102.1
  tannāgapalamekaṃ tu śulvacūrṇapalāṣṭakam /Kontext
RArṇ, 15, 107.1
  śuddhasūtapalaikaṃ ca palaikaṃ tālakasya ca /Kontext
RArṇ, 15, 107.1
  śuddhasūtapalaikaṃ ca palaikaṃ tālakasya ca /Kontext
RArṇ, 15, 109.1
  śuddhavaṅgapalaikaṃ ca palaikaṃ sūtakasya ca /Kontext
RArṇ, 15, 109.1
  śuddhavaṅgapalaikaṃ ca palaikaṃ sūtakasya ca /Kontext
RArṇ, 15, 109.2
  dvipalaṃ tālakaṃ caiva unmattarasamarditam /Kontext
RArṇ, 15, 110.1
  tālapiṣṭīpalaikaṃ tu palaikaṃ gandhakasya ca /Kontext
RArṇ, 15, 110.1
  tālapiṣṭīpalaikaṃ tu palaikaṃ gandhakasya ca /Kontext
RArṇ, 15, 110.2
  dve pale śuddhasūtasya dinamekaṃ tu tena vai //Kontext
RArṇ, 15, 112.1
  śuddhanāgapalaikaṃ ca palaikaṃ sūtakasya ca /Kontext
RArṇ, 15, 112.1
  śuddhanāgapalaikaṃ ca palaikaṃ sūtakasya ca /Kontext
RArṇ, 15, 112.2
  paladvayaṃ kunaṭyāśca sarvamekatra mardayet /Kontext
RArṇ, 15, 113.1
  hemapiṣṭipalaikaṃ tu palaikaṃ gandhakasya ca /Kontext
RArṇ, 15, 113.1
  hemapiṣṭipalaikaṃ tu palaikaṃ gandhakasya ca /Kontext
RArṇ, 15, 115.1
  tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca /Kontext
RArṇ, 15, 115.1
  tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca /Kontext
RArṇ, 15, 115.2
  paladvayaṃ kunaṭyāśca sarvamekatra mardayet /Kontext
RArṇ, 15, 116.1
  kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā /Kontext
RArṇ, 15, 116.1
  kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā /Kontext
RArṇ, 15, 116.2
  sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye //Kontext
RArṇ, 15, 121.1
  bījadvayaṃ palāśasya palamekaṃ tu sūtakam /Kontext
RArṇ, 16, 29.1
  śulvapattrapalaikaṃ tu palārdhaṃ gandhakasya ca /Kontext
RArṇ, 16, 29.1
  śulvapattrapalaikaṃ tu palārdhaṃ gandhakasya ca /Kontext
RArṇ, 16, 35.1
  āracūrṇapalaikaṃ vā mṛtanāgapalaṃ tu vā /Kontext
RArṇ, 16, 35.1
  āracūrṇapalaikaṃ vā mṛtanāgapalaṃ tu vā /Kontext
RArṇ, 16, 35.2
  vaṅgābhrakapalaikaṃ vā tīkṣṇacūrṇapalaṃ tu vā //Kontext
RArṇ, 16, 35.2
  vaṅgābhrakapalaikaṃ vā tīkṣṇacūrṇapalaṃ tu vā //Kontext
RArṇ, 16, 38.1
  athavā devadeveśi mākṣikasya paladvayam /Kontext
RArṇ, 16, 38.2
  mayūragrīvatutthaikaṃ mṛtanāgapalaṃ tathā //Kontext
RArṇ, 16, 60.1
  śuddhanāgapalaikaṃ tu karṣaikaṃ drutasūtakam /Kontext
RArṇ, 16, 61.1
  khoṭasya palamekaṃ tu mākṣikasya palaṃ tathā /Kontext
RArṇ, 16, 61.1
  khoṭasya palamekaṃ tu mākṣikasya palaṃ tathā /Kontext
RArṇ, 16, 68.1
  mṛtarasapalamekaṃ pañcanāgaṃ ca dadyāt kanakapalavimiśraṃ dhmātasūtāvaśeṣam /Kontext
RArṇ, 16, 68.1
  mṛtarasapalamekaṃ pañcanāgaṃ ca dadyāt kanakapalavimiśraṃ dhmātasūtāvaśeṣam /Kontext
RArṇ, 16, 69.1
  mṛtasūtapalaikaṃ tu dve pale daradasya ca /Kontext
RArṇ, 16, 69.1
  mṛtasūtapalaikaṃ tu dve pale daradasya ca /Kontext
RArṇ, 16, 69.2
  catuḥpalaṃ gandhakasya kaṅkuṣṭhasya palatrayam /Kontext
RArṇ, 16, 69.2
  catuḥpalaṃ gandhakasya kaṅkuṣṭhasya palatrayam /Kontext
RArṇ, 16, 70.1
  palaikanāgapatrāṇi tena kalkena lepayet /Kontext
RArṇ, 16, 74.1
  mṛtanāgapalaikaṃ tu hemapattraṃ tu tatsamam /Kontext
RArṇ, 16, 83.1
  nāśayet sakalān rogān palaikena na saṃśayaḥ /Kontext
RArṇ, 16, 87.1
  palena bhakṣayet sūtaṃ surāsuranamaskṛtam /Kontext
RArṇ, 17, 62.2
  athavā yantrakārasya caikadvitripalakramāt //Kontext
RArṇ, 17, 63.1
  tripañcakaṃ ca nāgasya śulvasya ca palaṃ tathā /Kontext
RArṇ, 17, 68.1
  rasakasya palaikaṃ tu hemamākṣikasaṃyutam /Kontext
RArṇ, 17, 68.2
  saindhavasya palārdhaṃ tu mātuluṅgāmlasaṃyutam //Kontext
RArṇ, 17, 159.1
  tilasarṣapacūrṇasya dve pale ca pradāpayet /Kontext
RArṇ, 17, 159.2
  dve pale ca haridrāyā ekatraiva tu mardayet //Kontext
RArṇ, 17, 160.1
  mardayenmṛnmaye pātre palapañcakapannagam /Kontext
RArṇ, 6, 14.2
  triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam //Kontext
RArṇ, 6, 14.2
  triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam //Kontext
RArṇ, 6, 15.1
  tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam /Kontext
RArṇ, 6, 15.1
  tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam /Kontext
RArṇ, 7, 142.1
  pṛthagdaśapalaṃ sarvaṃ sūkṣmacūrṇaṃ tu kārayet /Kontext
RCint, 2, 3.0
  no previewKontext
RCint, 3, 177.1
  karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /Kontext
RCint, 3, 197.1
  bhasmanastīkṣṇajīrṇasya lakṣāyuḥ palabhakṣaṇāt /Kontext
RCint, 3, 197.2
  evaṃ bhuktvā daśapalaṃ tīkṣṇajīrṇasya mānavaḥ /Kontext
RCint, 3, 198.1
  bhasmanaḥ śulbajīrṇasya lakṣāyuḥ palabhakṣaṇāt /Kontext
RCint, 3, 199.1
  bhasmano hemajīrṇasya lakṣāyuḥ palabhakṣaṇāt /Kontext
RCint, 4, 32.1
  triphalotthakaṣāyasya palānyādāya ṣoḍaśa /Kontext
RCint, 4, 32.2
  goghṛtasya palānyaṣṭau mṛtābhrasya palān daśa //Kontext
RCint, 4, 32.2
  goghṛtasya palānyaṣṭau mṛtābhrasya palān daśa //Kontext
RCint, 5, 18.1
  śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya ca /Kontext
RCint, 6, 14.1
  triphalāṣṭaguṇe toye triphalāṣoḍaśaṃ palam /Kontext
RCint, 6, 14.2
  tatkvāthe pādaśeṣe tu lohasya palapañcakam //Kontext
RCint, 8, 17.2
  palaikaṃ bhakṣayeccānu varṣānmṛtyujarāpaham //Kontext
RCint, 8, 20.1
  palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya /Kontext
RCint, 8, 20.1
  palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya /Kontext
RCint, 8, 22.1
  saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva /Kontext
RCint, 8, 22.1
  saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva /Kontext
RCint, 8, 22.1
  saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva /Kontext
RCint, 8, 71.2
  puṭe puṭe cūrṇayitvā lohātṣoḍaśikaṃ palam //Kontext
RCint, 8, 72.1
  tanmānaṃ triphalāyāśca palenādhikam āharet /Kontext
RCint, 8, 73.1
  aṣṭau palāni dattvā tu sarpiṣo lohabhājane /Kontext
RCint, 8, 104.1
  mene muniḥ svatantre yaḥ pākaṃ na palapañcakādarvāk /Kontext
RCint, 8, 104.2
  subahuprayogadoṣād ūrdhvaṃ ca palatrayodaśakāt //Kontext
RCint, 8, 105.1
  tatrāyasi pacanīye pañcapalādau trayodaśapalakānte /Kontext
RCint, 8, 105.1
  tatrāyasi pacanīye pañcapalādau trayodaśapalakānte /Kontext
RCint, 8, 105.2
  lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā //Kontext
RCint, 8, 108.1
  saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca /Kontext
RCint, 8, 112.1
  pākārthamaśmasāre pañcapalādau trayodaśapalānte /Kontext
RCint, 8, 112.1
  pākārthamaśmasāre pañcapalādau trayodaśapalānte /Kontext
RCint, 8, 113.1
  pañcapalādirmātrā tadabhāve tadanusārato grāhyam /Kontext
RCint, 8, 204.1
  palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau /Kontext
RCint, 8, 233.0
  mātrā palaṃ tvarddhapalaṃ syātkarṣaṃ tu kanīyasī //Kontext
RCint, 8, 233.0
  mātrā palaṃ tvarddhapalaṃ syātkarṣaṃ tu kanīyasī //Kontext
RCint, 8, 242.1
  śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat /Kontext
RCint, 8, 262.1
  etadaṣṭakamādāya pṛthak pañcapalonmitam /Kontext
RCūM, 11, 46.2
  palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe //Kontext
RCūM, 11, 47.2
  drāvite tripale tāmre kṣipettālakapoṭṭalīm //Kontext
RCūM, 14, 72.1
  balinā palamātreṇa taddravye rajasaṃmitaiḥ /Kontext
RCūM, 14, 74.2
  kṛtakaṇṭakavedhyāni palatāmradalānyatha /Kontext
RCūM, 14, 124.1
  palārdhaṃ retitaṃ lohaṃ bālabilvaphalāmbunā /Kontext
RCūM, 14, 149.2
  palaviṃśatikaṃ nāgamadhastīvrānalaṃ kṣipet //Kontext
RCūM, 14, 150.2
  vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam //Kontext
RCūM, 14, 150.2
  vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam //Kontext
RCūM, 15, 30.1
  sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet /Kontext
RCūM, 15, 30.2
  ūrdhvaṃ daśapalāṃśena śuddhimāpnotyaśeṣataḥ //Kontext
RCūM, 16, 40.1
  ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam /Kontext
RCūM, 16, 56.1
  palaiścaturbhirdātavyo grāsaḥ ṣaṣṭho'pi pūrvavat /Kontext
RCūM, 4, 19.1
  tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam /Kontext
RCūM, 4, 19.1
  tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam /Kontext
RCūM, 4, 22.2
  tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //Kontext
RCūM, 4, 44.1
  palaviṃśati nāgasya śuddhasya kṛtacakrikam /Kontext
RCūM, 4, 47.1
  cakrāntena punaḥ kṛtvā palapramitapāradaiḥ /Kontext
RCūM, 4, 54.2
  triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam //Kontext
RCūM, 4, 60.2
  athaikapalanāgena tāvatā trapuṇāpi ca //Kontext
RCūM, 4, 63.2
  palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca //Kontext
RCūM, 5, 8.1
  asminpañcapalaḥ sūto mardanīyo viśuddhaye /Kontext
RCūM, 5, 70.2
  koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam //Kontext
RCūM, 5, 72.1
  tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ /Kontext
RHT, 10, 15.1
  cūrṇitasatvasambhāraṃ triṃśatpalamādareṇa saṃgṛhya /Kontext
RHT, 10, 15.2
  ṭaṃkaṇapalasaptayutaṃ guṃjāpalatritayayojitaṃ caiva //Kontext
RHT, 10, 15.2
  ṭaṃkaṇapalasaptayutaṃ guṃjāpalatritayayojitaṃ caiva //Kontext
RHT, 10, 16.1
  tilacūrṇakakiṭṭapalair matsyair āloḍya dviraṃśayuktaiśca /Kontext
RHT, 15, 13.2
  ekenaiva palena tu kalpāyutajīvitaṃ kurute //Kontext
RMañj, 1, 19.2
  raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam //Kontext
RMañj, 1, 20.2
  palād ūnaṃ na kartavyaṃ rasasaṃskāramuttamam //Kontext
RMañj, 1, 21.1
  palatrayaṃ citrakasarṣapāṇāṃ kumārīkanyābṛhatīkaṣāyaiḥ /Kontext
RMañj, 1, 25.2
  pratidoṣaṃ palāṃśena tatra sūtaṃ sakāñjikam //Kontext
RMañj, 2, 11.1
  dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam /Kontext
RMañj, 2, 16.1
  palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam /Kontext
RMañj, 2, 47.2
  lohapātre'thavā tāmre palaikaṃ śuddhagandhakam //Kontext
RMañj, 2, 48.1
  mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam /Kontext
RMañj, 3, 72.1
  palamekaṃ śuddhatālaṃ kaumārīrasamarditam /Kontext
RMañj, 5, 50.1
  triphalādaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam /Kontext
RMañj, 5, 50.2
  tatkvāthe pādaśeṣe tu lohasya palapañcakam //Kontext
RMañj, 6, 19.2
  vallī tumbarikānāma tanmūlaṃ kvāthayetpalam //Kontext
RMañj, 6, 25.1
  palaṃ kapardacūrṇasya palaṃ pāradagandhayoḥ /Kontext
RMañj, 6, 25.1
  palaṃ kapardacūrṇasya palaṃ pāradagandhayoḥ /Kontext
RMañj, 6, 198.1
  palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe /Kontext
RMañj, 6, 198.1
  palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe /Kontext
RMañj, 6, 198.1
  palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe /Kontext
RMañj, 6, 199.2
  jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram //Kontext
RMañj, 6, 213.1
  sārdhaṃ palaṃ pradātavyaṃ cūlikālavaṇaṃ bhiṣak /Kontext
RMañj, 6, 220.1
  palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca /Kontext
RMañj, 6, 227.1
  tvacā ca mīnakākṣasya punaruktaṃ palaṃ pṛthak /Kontext
RMañj, 6, 235.1
  mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam /Kontext
RMañj, 6, 235.1
  mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam /Kontext
RMañj, 6, 237.2
  ādāya cūrṇayet sarvaṃ palaikaṃ yojayedviṣam //Kontext
RMañj, 6, 238.1
  dvipalaṃ pippalīcūrṇamiśraṃ sarveśvaraṃ rasam /Kontext
RMañj, 6, 258.2
  cūrṇitaṃ tatpañcapalaṃ maricānāṃ paladvayam //Kontext
RMañj, 6, 258.2
  cūrṇitaṃ tatpañcapalaṃ maricānāṃ paladvayam //Kontext
RMañj, 6, 259.1
  palaikaṃ mūrchitaṃ sūtam ekīkṛtvā ca bhakṣayet /Kontext
RMañj, 6, 294.2
  godugdhadvipalenaiva madhurāhārasevinaḥ //Kontext
RMañj, 6, 299.2
  muśalīṃ sasitāṃ kṣīraiḥ palaikaṃ pāyayedanu //Kontext
RMañj, 6, 306.2
  gavāṃ kṣīreṇa tatpeyaṃ palārddhamanupānakam //Kontext
RMañj, 6, 307.1
  paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā /Kontext
RMañj, 6, 307.2
  mṛtahemnastu karṣaikaṃ palaikaṃ mṛtatāmrakam //Kontext
RMañj, 6, 326.1
  śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam /Kontext
RMañj, 6, 326.1
  śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam /Kontext
RMañj, 6, 326.2
  mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam //Kontext
RMañj, 6, 327.2
  pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam //Kontext
RMañj, 6, 328.1
  ubhau pañcapalau yojyau saindhavaṃ palapañcakam /Kontext
RMañj, 6, 328.1
  ubhau pañcapalau yojyau saindhavaṃ palapañcakam /Kontext
RMañj, 6, 328.2
  dvāviṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam //Kontext
RPSudh, 1, 40.1
  sūtaḥ pañcapalastasmin mardayet kāñjikaistryaham /Kontext
RPSudh, 1, 62.1
  sindhūdbhavaṃ daśapalaṃ jalaprasthatrayaṃ tathā /Kontext
RPSudh, 2, 72.2
  tānyeva kolamātrāṇi palamātraṃ tu sūtakam //Kontext
RPSudh, 2, 93.2
  bījaṃ śāṇapramāṇaṃ hi sūtaṃ palamitaṃ bhavet //Kontext
RPSudh, 3, 6.1
  vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ /Kontext
RPSudh, 3, 6.2
  pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ //Kontext
RPSudh, 3, 6.2
  pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ //Kontext
RPSudh, 3, 39.1
  rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam /Kontext
RPSudh, 4, 71.2
  lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau //Kontext
RPSudh, 5, 37.1
  dhānyābhrakaṃ tataḥ kṛtvā dvātriṃśatpalamātrakam /Kontext
RPSudh, 6, 6.2
  palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet //Kontext
RRÅ, R.kh., 1, 31.1
  raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam /Kontext
RRÅ, R.kh., 1, 32.1
  palādūnaṃ na kartavyaṃ rasasaṃskāram uttamam /Kontext
RRÅ, R.kh., 2, 41.2
  dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam //Kontext
RRÅ, R.kh., 4, 40.2
  palaikaṃ cūrṇitaṃ gandhaṃ mūṣāmadhye vinikṣipet //Kontext
RRÅ, R.kh., 4, 41.1
  śuddhasūtaṃ samaṃ paścāt kṣipedgandhapalaṃ tataḥ /Kontext
RRÅ, R.kh., 6, 40.2
  triphalotthakaṣāyasya palānyādāya ṣoḍaśa //Kontext
RRÅ, R.kh., 6, 41.1
  gomūtrasya palānyaṣṭau mṛtābhrasya palāndaśa /Kontext
RRÅ, R.kh., 6, 41.1
  gomūtrasya palānyaṣṭau mṛtābhrasya palāndaśa /Kontext
RRÅ, R.kh., 9, 6.1
  triphalāṣṭaguṇais toyaistriphalāṣoḍaśaṃ palam /Kontext
RRÅ, R.kh., 9, 12.1
  ayaḥ pañcapalād ūrdhvaṃ yāvat palatrayodaśāt /Kontext
RRÅ, R.kh., 9, 12.1
  ayaḥ pañcapalād ūrdhvaṃ yāvat palatrayodaśāt /Kontext
RRÅ, R.kh., 9, 13.1
  hiṅgulasya palān pañca nārīstanyena peṣayet /Kontext
RRÅ, R.kh., 9, 13.2
  tena lauhasya patrāṇi lepayetpalapañcakam //Kontext
RRÅ, R.kh., 9, 54.1
  toyāṣṭabhāgaśeṣena triphalāpalapañcakam /Kontext
RRÅ, R.kh., 9, 57.2
  guḍasya kuḍave pakvaṃ lauhabhasma palānvitam //Kontext
RRÅ, V.kh., 1, 55.1
  tanmadhye rasarājaṃ tu palānāṃ śatamātrakam /Kontext
RRÅ, V.kh., 10, 87.1
  śilāgaṃdhakasindhūtthaṃ pratyekaṃ ca palaṃ palam /Kontext
RRÅ, V.kh., 10, 87.1
  śilāgaṃdhakasindhūtthaṃ pratyekaṃ ca palaṃ palam /Kontext
RRÅ, V.kh., 10, 87.2
  palatrayaṃ ca bhūnāgaṃ sarvamekatra mardayet //Kontext
RRÅ, V.kh., 10, 88.1
  śoṣayecca punardeyaṃ bhūnāgānāṃ palatrayam /Kontext
RRÅ, V.kh., 12, 3.1
  palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet /Kontext
RRÅ, V.kh., 13, 67.1
  vaikrāṃtānāṃ palaikaṃ tu karṣaikaṃ ṭaṃkaṇasya ca /Kontext
RRÅ, V.kh., 13, 99.1
  samyagāvartitaṃ nāgaṃ palaikaṃ kāṃjike kṣipet /Kontext
RRÅ, V.kh., 13, 99.2
  palānāṃ śatamātre tu śatavāraṃ drutaṃ drutam //Kontext
RRÅ, V.kh., 14, 2.2
  taptakhalve tatastasminpalamekaṃ rasaṃ kṣipet //Kontext
RRÅ, V.kh., 16, 42.1
  raktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam /Kontext
RRÅ, V.kh., 16, 44.1
  śuddhasūtaṃ palaikaṃ tu trayamekatra mardayet /Kontext
RRÅ, V.kh., 16, 46.1
  śataṃ palaṃ svarṇapatre anenaiva tu lepayet /Kontext
RRÅ, V.kh., 16, 56.2
  etaccūrṇaṃ palaikaṃ tu sūte daśaguṇe kṣipet //Kontext
RRÅ, V.kh., 16, 57.2
  anena lepayetsvarṇapatraṃ śatapalaṃ punaḥ //Kontext
RRÅ, V.kh., 16, 77.1
  pacetsaptapuṭairevaṃ tadbhasma palamātrakam /Kontext
RRÅ, V.kh., 16, 77.2
  śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham //Kontext
RRÅ, V.kh., 16, 104.1
  palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet /Kontext
RRÅ, V.kh., 16, 104.2
  pūrvavajjāritaṃ gaṃdhaṃ kṣipettasminpalatrayam //Kontext
RRÅ, V.kh., 16, 106.1
  pūrvasaṃskṛtadhānyābhraṃ palamekaṃ ca tatra vai /Kontext
RRÅ, V.kh., 16, 107.2
  tasminsvarṇaṃ palaikaṃ tu cūrṇitaṃ cābhiṣekitam //Kontext
RRÅ, V.kh., 19, 2.2
  vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet //Kontext
RRÅ, V.kh., 19, 3.2
  kṣipetpalaṃ palaṃ cūrṇaṃ sarjiṭaṃkaṇalodhrakam //Kontext
RRÅ, V.kh., 19, 3.2
  kṣipetpalaṃ palaṃ cūrṇaṃ sarjiṭaṃkaṇalodhrakam //Kontext
RRÅ, V.kh., 19, 7.1
  nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam /Kontext
RRÅ, V.kh., 19, 7.2
  taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet //Kontext
RRÅ, V.kh., 19, 50.1
  palānāṃ dviśataṃ nāgaṃ drāvayellohabhājane /Kontext
RRÅ, V.kh., 19, 52.1
  palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet /Kontext
RRÅ, V.kh., 19, 55.1
  navabhāṇḍe palaśataṃ sāmudralavaṇaṃ kṣipet /Kontext
RRÅ, V.kh., 19, 58.1
  āranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam /Kontext
RRÅ, V.kh., 19, 59.1
  palaikaṃ saiṃdhavaṃ taptaṃ kṛtvā tatra niṣecayet /Kontext
RRÅ, V.kh., 19, 60.1
  hiṅgunāgaramekaikaṃ laśunasya paladvayam /Kontext
RRÅ, V.kh., 19, 60.2
  catuṣpalaṃ nimbabījaṃ māṣacūrṇaṃ palāṣṭakam //Kontext
RRÅ, V.kh., 19, 65.1
  palaikaikaṃ guḍaṃ śuṇṭhī dvikaṃ ṭaṃkaṇaguggulum /Kontext
RRÅ, V.kh., 19, 65.2
  eraṇḍabījamajjā ca tuṣavarjyaṃ paladvayam //Kontext
RRÅ, V.kh., 19, 66.1
  nistvaṅmāṣā paladvaṃdvam ekīkṛtya prapeṣayet /Kontext
RRÅ, V.kh., 19, 68.1
  dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ /Kontext
RRÅ, V.kh., 19, 84.1
  meṣīmedaḥ pañcapalaṃ tilatailaṃ ca tatsamam /Kontext
RRÅ, V.kh., 19, 92.1
  palatrayaṃ paced bhaktaṃ samyagrājānnataṇḍulam /Kontext
RRÅ, V.kh., 19, 97.2
  navabhāṇḍe vinikṣipya niṣkaṃ śuṇṭhī palaṃ tathā //Kontext
RRÅ, V.kh., 19, 104.1
  madhūkatailaṃ tailaṃ vā tilotthaṃ palapañcakam /Kontext
RRÅ, V.kh., 19, 104.2
  muṇḍīdrāvaṃ daśapalaṃ sarvamekatra yojayet //Kontext
RRÅ, V.kh., 19, 124.1
  pāṣāṇabhedacūrṇaṃ tu gugguluṃ ca palaṃ palam /Kontext
RRÅ, V.kh., 19, 124.1
  pāṣāṇabhedacūrṇaṃ tu gugguluṃ ca palaṃ palam /Kontext
RRÅ, V.kh., 19, 129.1
  jātīpuṣpapalaikaṃ tu niṣkaṃ cūrṇitaṭaṃkaṇam /Kontext
RRÅ, V.kh., 20, 30.1
  palaṃ sūtaṃ palaṃ nāgaṃ dvābhyāṃ tulyā manaḥśilā /Kontext
RRÅ, V.kh., 20, 30.1
  palaṃ sūtaṃ palaṃ nāgaṃ dvābhyāṃ tulyā manaḥśilā /Kontext
RRÅ, V.kh., 20, 31.1
  nāgaṃ tāraṃ samaṃ drāvyaṃ taccūrṇaṃ palamātrakam /Kontext
RRÅ, V.kh., 20, 31.2
  śuddhasūtaṃ palaikaṃ ca sarvatulyā manaḥśilā /Kontext
RRÅ, V.kh., 20, 32.1
  palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit /Kontext
RRÅ, V.kh., 20, 32.1
  palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit /Kontext
RRÅ, V.kh., 20, 42.1
  bhallātakānāṃ tailāntaḥ palamekaṃ kṣipedrasam /Kontext
RRÅ, V.kh., 20, 97.1
  śuddhatāmrapalaṃ śvetaṃ viṃśatyuttarakaṃ śatam /Kontext
RRÅ, V.kh., 3, 111.0
  nārīstanyena sampiṣṭaṃ hiṅgūlaṃ palapañcakam //Kontext
RRÅ, V.kh., 3, 112.1
  tena lohasya patrāṇi lepayet palapañcakam /Kontext
RRÅ, V.kh., 4, 14.2
  palaikaṃ pāradaṃ śuddham ātape kharpare kṣipet //Kontext
RRÅ, V.kh., 4, 17.1
  śuddhaṃ sūtaṃ palaikaṃ ca mūṣāyāṃ hi nidhāpayet /Kontext
RRÅ, V.kh., 4, 25.2
  śuddhasūtaṃ palaṃ cārdhaṃ karpūraṃ pūrvatulyakam //Kontext
RRÅ, V.kh., 4, 29.1
  pāradasya palaikaṃ tu karṣaikaṃ śuddhagandhakam /Kontext
RRÅ, V.kh., 4, 30.2
  śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam //Kontext
RRÅ, V.kh., 4, 41.2
  mṛtapiṣṭipalaikaṃ tu peṣayedvāsakadravaiḥ //Kontext
RRÅ, V.kh., 4, 42.1
  tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam /Kontext
RRÅ, V.kh., 4, 43.2
  samuddhṛtya punardeyā palaikā mṛtapiṣṭikā //Kontext
RRÅ, V.kh., 4, 45.2
  tannāgaṃ palamātraṃ tu yāmaikaṃ vāsakadravaiḥ //Kontext
RRÅ, V.kh., 4, 46.1
  marditaṃ lepayettena tāmrapatraṃ palāṣṭakam /Kontext
RRÅ, V.kh., 4, 78.1
  pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā /Kontext
RRÅ, V.kh., 4, 91.1
  caturdhā vimalā śuddhā teṣvekā palamātrakam /Kontext
RRÅ, V.kh., 4, 91.2
  dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam //Kontext
RRÅ, V.kh., 4, 91.2
  dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam //Kontext
RRÅ, V.kh., 4, 109.2
  siddhacūrṇamidaṃ khyātaṃ bhavet pādādikaṃ palam //Kontext
RRÅ, V.kh., 4, 110.1
  yatra yatra milatyetattatra cūrṇaṃ palaṃ palam /Kontext
RRÅ, V.kh., 4, 110.1
  yatra yatra milatyetattatra cūrṇaṃ palaṃ palam /Kontext
RRÅ, V.kh., 4, 111.2
  yathā lohe palaikaṃ tu siddhacūrṇena saṃyutam //Kontext
RRÅ, V.kh., 4, 143.1
  pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā /Kontext
RRÅ, V.kh., 5, 44.2
  palāni pañcapañcaiva pratyekaṃ cūrṇayet pṛthak //Kontext
RRÅ, V.kh., 6, 28.2
  śuddhanāgapalaikena mūṣā kāryā suvartulā //Kontext
RRÅ, V.kh., 6, 29.1
  palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam /Kontext
RRÅ, V.kh., 6, 29.1
  palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam /Kontext
RRÅ, V.kh., 6, 33.1
  pūrve piṇḍaṃ kṣipettatra palaikaṃ cātha gandhakam /Kontext
RRÅ, V.kh., 6, 36.2
  sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam //Kontext
RRÅ, V.kh., 6, 37.1
  palaikaṃ ṭaṅkaṇaṃ piṣṭvā dvidhā kuryāttrayaṃ pṛthak /Kontext
RRÅ, V.kh., 6, 43.1
  palāni daśa gandhasya sūtakasyaikaviṃśatiḥ /Kontext
RRÅ, V.kh., 6, 43.2
  mahākālasya bījotthatailaṃ pañcapalaṃ bhavet //Kontext
RRÅ, V.kh., 6, 57.2
  jvālāmukhīdravairmardyaṃ palaikaṃ śuddhapāradam //Kontext
RRÅ, V.kh., 6, 72.2
  palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham //Kontext
RRÅ, V.kh., 6, 72.2
  palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham //Kontext
RRÅ, V.kh., 6, 83.2
  śuddhasūtapalakaṃ tu karṣaikaṃ gandhakasya ca //Kontext
RRÅ, V.kh., 6, 93.1
  palaikaṃ mardayettasyā jambīrāṇāṃ dravairdinam /Kontext
RRÅ, V.kh., 6, 98.1
  śulbacūrṇaṃ palaikaṃ tu siddhacūrṇena saṃyutam /Kontext
RRÅ, V.kh., 7, 50.2
  trayāṇāṃ palamekaṃ tu siddhacūrṇena saṃyutam //Kontext
RRÅ, V.kh., 7, 61.2
  etasyaiva palaikaṃ tu siddhacūrṇena saṃyutam //Kontext
RRÅ, V.kh., 7, 65.2
  ekadvitricatuḥpañcapalāni kramato bhavet //Kontext
RRÅ, V.kh., 7, 98.1
  tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam /Kontext
RRÅ, V.kh., 7, 102.2
  tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam //Kontext
RRÅ, V.kh., 7, 120.1
  tasmin bhasmapalamekaṃ pāradaṃ gaṃdhakasya tu /Kontext
RRÅ, V.kh., 8, 13.1
  nāgaṃ vaṅgaṃ samaṃ drāvyaṃ taccūrṇaṃ palapañcakam /Kontext
RRÅ, V.kh., 8, 60.1
  mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet /Kontext
RRÅ, V.kh., 8, 83.1
  palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā /Kontext
RRÅ, V.kh., 8, 83.1
  palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā /Kontext
RRÅ, V.kh., 9, 29.2
  vimalā caiva vaiḍūryam eteṣvekaṃ palārdhakam //Kontext
RRÅ, V.kh., 9, 30.1
  nāgabaṃgārkakeṣvekaṃ yathālābhaṃ palārdhakam /Kontext
RRÅ, V.kh., 9, 37.2
  tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam //Kontext
RRÅ, V.kh., 9, 55.1
  catvāraḥ pratikarṣāṃśaṃ jāritaṃ pāradaṃ palam /Kontext
RRÅ, V.kh., 9, 109.1
  pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam /Kontext
RRS, 11, 3.3
  māṣā dvādaśa tolaḥ syādaṣṭau tolāḥ palaṃ bhavet //Kontext
RRS, 11, 9.1
  śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ /Kontext
RRS, 11, 9.2
  tadeva kathitaṃ muṣṭiḥ prakuñco bilvamityapi //Kontext
RRS, 11, 9.2
  tadeva kathitaṃ muṣṭiḥ prakuñco bilvamityapi //Kontext
RRS, 11, 9.2
  tadeva kathitaṃ muṣṭiḥ prakuñco bilvamityapi //Kontext
RRS, 11, 10.1
  paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo'ñjaliḥ /Kontext
RRS, 11, 12.1
  taiś caturbhir droṇasya śabdāḥ paryāyāḥ palānāṃ śatakaṃ tulā /Kontext
RRS, 11, 12.2
  catvāriṃśatpalaśatatulā bhāraḥ prakīrtitaḥ //Kontext
RRS, 11, 27.1
  dve sahasre palānāṃ tu sahasraṃ śatameva vā /Kontext
RRS, 11, 27.2
  aṣṭāviṃśat palānyeva daśa pañcaikameva vā //Kontext
RRS, 11, 28.1
  palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca /Kontext
RRS, 2, 28.2
  palaṃ godhūmacūrṇasya kṣudramatsyāśca ṭaṅkaṇam //Kontext
RRS, 3, 84.1
  palālakaṃ raverdugdhairdinamekaṃ vimardayet /Kontext
RRS, 3, 84.2
  kṣiptvā ṣoḍaśikātaile miśrayitvā tataḥ pacet //Kontext
RRS, 3, 89.1
  palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe /Kontext
RRS, 5, 98.0
  nāyaḥ pacetpañcapalād arvāg ūrdhvaṃ trayodaśāt //Kontext
RRS, 5, 102.1
  kvāthyamaṣṭaguṇe toye triphalāṣoḍaśaṃ palam /Kontext
RRS, 5, 102.2
  tatkvāthe pādaśeṣe tu lohasya palapañcakam //Kontext
RRS, 5, 115.1
  hiṅgulasya palānpañca nārīstanyena peṣayet /Kontext
RRS, 5, 115.2
  tena lohasya patrāṇi lepayetpalapañcakam //Kontext
RRS, 5, 174.2
  palaviṃśatikaṃ śuddhamadhastīvrānalaṃ kṣipet //Kontext
RRS, 5, 175.2
  gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam //Kontext
RRS, 5, 175.2
  gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam //Kontext
RRS, 8, 44.1
  triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam /Kontext
RRS, 9, 82.1
  asminpañcapalaḥ sūto mardanīyo viśuddhaye /Kontext
RSK, 1, 8.1
  palādārabhya pañcāśatpalaṃ yāvacca pāradaḥ /Kontext
RSK, 1, 8.1
  palādārabhya pañcāśatpalaṃ yāvacca pāradaḥ /Kontext
ŚdhSaṃh, 2, 12, 121.1
  viṣaṃ palamitaṃ sūtaḥ śāṇikaścūrṇayeddvayam /Kontext
ŚdhSaṃh, 2, 12, 141.2
  hemāhvā palamātrā syāddantībījaṃ ca tatsamam //Kontext
ŚdhSaṃh, 2, 12, 177.1
  puṭe puṭe dravairmardyaṃ sarvametattu ṣaṭpalam /Kontext
ŚdhSaṃh, 2, 12, 177.2
  dvipalaṃ māritaṃ tāmraṃ lohabhasma catuṣpalam //Kontext
ŚdhSaṃh, 2, 12, 194.2
  śuddhaṃ sūtaṃ caturgandhaṃ palaṃ yāmaṃ vicūrṇayet //Kontext
ŚdhSaṃh, 2, 12, 195.1
  mṛtatāmrābhralohānāṃ daradasya palaṃ palam /Kontext
ŚdhSaṃh, 2, 12, 195.1
  mṛtatāmrābhralohānāṃ daradasya palaṃ palam /Kontext
ŚdhSaṃh, 2, 12, 196.1
  māṣaikaṃ mṛtavajraṃ ca tālaṃ śuddhaṃ paladvayam /Kontext
ŚdhSaṃh, 2, 12, 198.2
  ādāya cūrṇayecchlakṣṇaṃ palaikaṃ yojayedviṣam //Kontext
ŚdhSaṃh, 2, 12, 199.1
  dvipalaṃ pippalīcūrṇaṃ miśraṃ sarveśvaro rasaḥ /Kontext
ŚdhSaṃh, 2, 12, 202.2
  taccūrṇaṃ pañcapalikaṃ maricānāṃ paladvayam //Kontext
ŚdhSaṃh, 2, 12, 203.1
  palaikaṃ mūrchitaṃ sūtamekīkṛtya tu bhakṣayet /Kontext
ŚdhSaṃh, 2, 12, 207.1
  palataṇḍulatoyena ghṛtaniṣkadvayena ca /Kontext
ŚdhSaṃh, 2, 12, 235.2
  viṣaṃ triśāṇikaṃ kṛtvā lāṅgalī palasaṃmitā //Kontext
ŚdhSaṃh, 2, 12, 266.1
  godugdhadvipalenaiva madhurāhārasevakaḥ /Kontext
ŚdhSaṃh, 2, 12, 274.2
  tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ //Kontext
ŚdhSaṃh, 2, 12, 285.1
  palamātraṃ varākvāthaṃ pibedasyānupānakam /Kontext