References

RArṇ, 7, 103.1
  śuklaṃ ca tārakṛṣṇaṃ ca dvividhaṃ rajataṃ priye /Context
RCūM, 10, 62.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Context
RCūM, 14, 84.2
  nicitaṃ śyāmalāṅgaṃ ca bhājaraṃ tat prakīrtitam //Context
RCūM, 14, 174.1
  tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam /Context
RMañj, 3, 5.2
  caturdhā gandhakaḥ prokto raktapītasitāsitaiḥ //Context
RMañj, 3, 32.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Context
RPSudh, 7, 18.1
  rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam /Context
RRS, 2, 53.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Context
RRS, 3, 92.1
  śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /Context
RRS, 4, 16.1
  rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam /Context
RRS, 5, 79.2
  nicitaṃ śyāmalāṅgaṃ ca vājīraṃ tatprakīrtyate //Context
RRS, 5, 205.1
  tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam /Context