References

BhPr, 1, 8, 178.1
  āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca /Context
BhPr, 2, 3, 228.2
  śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣam //Context
BhPr, 2, 3, 247.1
  āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca /Context
KaiNigh, 2, 5.1
  balyaṃ pavitraṃ cakṣuṣyaṃ medhāyuḥsmṛtikāntidam /Context
RArṇ, 11, 72.1
  jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ /Context
RArṇ, 11, 72.2
  āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ //Context
RArṇ, 11, 150.1
  carate jarate sūta āyurdravyapradāyakaḥ /Context
RArṇ, 12, 196.2
  ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ //Context
RArṇ, 12, 276.3
  bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ //Context
RArṇ, 12, 297.3
  dvir aṣṭavarṣakākāraḥ sahasrāyur na saṃśayaḥ //Context
RArṇ, 12, 332.2
  dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet //Context
RArṇ, 12, 333.2
  taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ //Context
RArṇ, 15, 81.1
  dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet /Context
RājNigh, 13, 169.2
  āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām //Context
RājNigh, 13, 170.2
  yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān //Context
RCint, 3, 198.2
  koṭyāyurbrāhmamāyuṣyaṃ vaiṣṇavaṃ rudrajīvitam /Context
RCint, 6, 71.1
  āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam /Context
RCint, 6, 73.2
  āyurmedhāsmṛtikaraḥ puṣṭikāntivivardhanaḥ //Context
RCint, 6, 82.1
  daśanāgabalaṃ dhatte vīryāyuḥkāntivardhanaḥ /Context
RCint, 6, 84.1
  āyuḥpradātā balavīryakartā rogāpahartā kadanasya kartā /Context
RCint, 8, 55.1
  brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ /Context
RCint, 8, 196.2
  vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti //Context
RCint, 8, 230.2
  tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam //Context
RCint, 8, 247.2
  varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt //Context
RCint, 8, 276.2
  śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ //Context
RCūM, 10, 63.1
  āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Context
RCūM, 12, 53.1
  vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /Context
RCūM, 12, 66.1
  sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /Context
RCūM, 14, 94.1
  kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /Context
RCūM, 15, 3.1
  āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca /Context
RCūM, 15, 21.2
  prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ //Context
RCūM, 16, 35.2
  śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ //Context
RCūM, 16, 41.2
  vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //Context
RCūM, 16, 57.2
  māsena kurute dehaṃ tacchatāyuṣajīvinam //Context
RCūM, 16, 63.2
  pūjitaṃ sarvadevaiśca vedakalpayugāyuṣam //Context
RCūM, 16, 70.2
  caturmukhasamāyuṣyaṃ netre tārkṣyadṛśāviva //Context
RCūM, 16, 83.2
  jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ //Context
RCūM, 16, 84.1
  jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ /Context
RCūM, 16, 84.2
  pradatte śaṅkarāyuṣyaṃ jārite'ṣṭaguṇe'bhrake /Context
RMañj, 2, 37.1
  idamevāyuṣo vṛddhiṃ kartuṃ nānyadalaṃ bhavet /Context
RMañj, 3, 69.1
  aśuddhaṃ tālamāyurghnaṃ kaphamārutamehakṛt /Context
RMañj, 5, 16.2
  āyurmedovayaḥsthairyavāgviśuddhismṛtipradam //Context
RMañj, 5, 66.1
  āyuḥpradātā balavīryakartā rogasya hartā madanasya kartā /Context
RMañj, 6, 284.1
  medhāyuḥkāntijanakaḥ kāmoddīpanakṛnmahān /Context
RPSudh, 5, 63.1
  āyuḥpradastridoṣaghno vṛṣyaḥ prāṇapradaḥ sadā /Context
RPSudh, 7, 35.1
  āyuḥpradaṃ vṛṣyatamaṃ pradiṣṭaṃ doṣatrayonmūlanakaṃ tathaiva /Context
RRÅ, R.kh., 1, 10.1
  āyurdraviṇamārogyaṃ vahnir medhā mahad balam /Context
RRÅ, R.kh., 5, 46.1
  vajramāyurbalaṃ rūpaṃ dehasaukhyaṃ karoti ca /Context
RRÅ, R.kh., 8, 32.1
  āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca /Context
RRÅ, R.kh., 8, 46.1
  apakvatāmram āyurghnaṃ kāntighnaṃ sarvadhātuhā /Context
RRÅ, R.kh., 8, 91.2
  āyuṣkīrtiṃ vīryavṛddhiṃ karoti sevanātsadā //Context
RRÅ, R.kh., 9, 63.2
  kaphapittarujaṃ hanti hṛddehāyuṣyavardhanam //Context
RRÅ, R.kh., 9, 64.2
  śodhanaṃ sarvarogaghnaṃ balavīryāyuṣyavarddhanam //Context
RRS, 11, 19.0
  niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ //Context
RRS, 2, 54.1
  āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Context
RRS, 4, 33.1
  āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /Context
RRS, 4, 59.1
  vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /Context
RRS, 4, 76.1
  sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ /Context
RRS, 5, 3.1
  āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /Context
RRS, 5, 47.1
  aśuddhaṃ tāmramāyurghnaṃ kāntivīryabalāpaham /Context
RRS, 5, 73.1
  aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /Context
RRS, 5, 147.1
  aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /Context