References

BhPr, 1, 8, 40.2
  aśmadoṣaḥ sudurgandho doṣāḥ saptāyasasya tu //Context
BhPr, 1, 8, 110.2
  vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ //Context
BhPr, 1, 8, 124.1
  abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca /Context
BhPr, 1, 8, 172.2
  suvṛttāḥ phalasampūrṇāstejoyuktā bṛhattarāḥ //Context
BhPr, 1, 8, 174.1
  trikoṇāśca sudīrghāste vijñeyāśca napuṃsakāḥ /Context
BhPr, 2, 3, 54.1
  kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham /Context
BhPr, 2, 3, 109.1
  cālayellauhaje pātre yāvatpātraṃ sulohitam /Context
BhPr, 2, 3, 125.2
  śodhinī pāṇḍurogaghnī kṛmihṛnnātilekhanī //Context
BhPr, 2, 3, 130.2
  nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ //Context
BhPr, 2, 3, 138.2
  śilājamevaṃ dehasya bhavatyatyupakārakam //Context
BhPr, 2, 3, 149.3
  atyamlamāranālaṃ vā tadabhāve prayojayet //Context
BhPr, 2, 3, 156.2
  svedāttīvro bhavetsūto mardanācca sunirmalaḥ //Context
BhPr, 2, 3, 168.3
  tataḥ sa pāvakadrāvaiḥ svinnaḥ syādatidīptimān //Context
BhPr, 2, 3, 172.2
  tasmād atyadhikaṃ kiṃcit pāvakaṃ jvālayetkramāt //Context
BhPr, 2, 3, 188.2
  karpūravat suvimalaṃ gṛhṇīyād guṇavattaram //Context
BhPr, 2, 3, 193.1
  mṛttikāṃ vāsasā sārddhaṃ kuṭṭayed atiyatnataḥ /Context
BhPr, 2, 3, 217.1
  abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca /Context
BhPr, 2, 3, 229.2
  tālakaṃ tvatipītaṃ syādbhavedraktā manaḥśilā //Context