Fundstellen

RājNigh, 13, 6.2
  vajraṃ ca nīlaṃ ca nava krameṇa gomedavaiḍūryayutāni tāni //Kontext
RājNigh, 13, 55.1
  bhūnāgo vajramāraḥ syān nānāvijñānakārakaḥ /Kontext
RājNigh, 13, 173.1
  vajramindrāyudhaṃ hīraṃ bhiduraṃ kuliśaṃ paviḥ /Kontext
RājNigh, 13, 173.1
  vajramindrāyudhaṃ hīraṃ bhiduraṃ kuliśaṃ paviḥ /Kontext
RājNigh, 13, 173.1
  vajramindrāyudhaṃ hīraṃ bhiduraṃ kuliśaṃ paviḥ /Kontext
RājNigh, 13, 173.1
  vajramindrāyudhaṃ hīraṃ bhiduraṃ kuliśaṃ paviḥ /Kontext
RājNigh, 13, 173.1
  vajramindrāyudhaṃ hīraṃ bhiduraṃ kuliśaṃ paviḥ /Kontext
RājNigh, 13, 173.1
  vajramindrāyudhaṃ hīraṃ bhiduraṃ kuliśaṃ paviḥ /Kontext
RājNigh, 13, 173.2
  abhedyamaśiraṃ ratnaṃ dṛḍhaṃ bhārgavakaṃ smṛtam /Kontext
RājNigh, 13, 173.2
  abhedyamaśiraṃ ratnaṃ dṛḍhaṃ bhārgavakaṃ smṛtam /Kontext
RājNigh, 13, 173.2
  abhedyamaśiraṃ ratnaṃ dṛḍhaṃ bhārgavakaṃ smṛtam /Kontext
RājNigh, 13, 173.2
  abhedyamaśiraṃ ratnaṃ dṛḍhaṃ bhārgavakaṃ smṛtam /Kontext
RājNigh, 13, 173.2
  abhedyamaśiraṃ ratnaṃ dṛḍhaṃ bhārgavakaṃ smṛtam /Kontext
RājNigh, 13, 173.3
  ṣaṭkoṇaṃ bahudhāraṃ ca śatakoṭyabdhibhūmitam //Kontext
RājNigh, 13, 173.3
  ṣaṭkoṇaṃ bahudhāraṃ ca śatakoṭyabdhibhūmitam //Kontext
RājNigh, 13, 173.3
  ṣaṭkoṇaṃ bahudhāraṃ ca śatakoṭyabdhibhūmitam //Kontext
RājNigh, 13, 174.1
  vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam /Kontext
RājNigh, 13, 175.3
  nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet //Kontext
RājNigh, 13, 176.2
  sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ //Kontext
RājNigh, 13, 177.2
  yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //Kontext
RājNigh, 13, 177.2
  yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //Kontext
RājNigh, 13, 178.2
  dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //Kontext
RājNigh, 13, 183.2
  viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat //Kontext
RājNigh, 13, 195.2
  devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ //Kontext
RājNigh, 13, 197.1
  saṃtyajya vajram ekaṃ sarvatrānyatra saṃghāte /Kontext
RājNigh, 13, 198.1
  lohitakavajramauktikamarakatanīlā mahopalāḥ pañca /Kontext
RājNigh, 13, 199.1
  gomedapravālavāyavyaṃ devejyamaṇīndrataraṇikāntādyāḥ /Kontext
RājNigh, 13, 207.1
  vajrābhāve ca vaikrāntaṃ rasavīryādike samam /Kontext
RājNigh, 13, 208.1
  vajrākāratayaiva prasahya haraṇāya sarvarogāṇām /Kontext