References

RAdhy, 1, 170.1
  tridhānnapathavakrāṇāṃ madhyād ekaṃ ca hīrakam /Context
RAdhy, 1, 172.1
  jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ /Context
RAdhy, 1, 172.2
  hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ //Context
RAdhy, 1, 197.2
  kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam //Context
RAdhy, 1, 276.1
  atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam /Context
RAdhy, 1, 276.3
  tanmadhye hīrakaṃ jātyaṃ kṣiptvā vṛntena chādayet //Context
RAdhy, 1, 283.2
  nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet //Context
RAdhy, 1, 285.1
  nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam /Context
RAdhy, 1, 287.1
  vidhinā tripatho jātyo hīrako jāyate sphuṭam /Context
RAdhy, 1, 288.2
  taiśca sampattido hīrān jātyān saṃveṣṭayet sudhīḥ //Context
RAdhy, 1, 291.2
  vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ //Context
RAdhy, 1, 292.2
  tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam //Context
RAdhy, 1, 294.2
  kurkuṭānyeva deyāni hīrāścānnapathīkṛtāḥ //Context
RAdhy, 1, 296.1
  līlakaṃ hastayoḥ kṣiptvā hīrakānāṃ ca viṃśatiḥ /Context
RAdhy, 1, 297.1
  yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ /Context
RAdhy, 1, 298.1
  jātyahīrān kṣipetteṣu tatastu mṛtajīvibhiḥ /Context
RAdhy, 1, 300.1
  karpareṣu navīneṣu gartānkṛtvātha hīrakān /Context
RAdhy, 1, 302.2
  pañcame chinnāśchidyante hīrakā dhruvam //Context
RAdhy, 1, 306.1
  piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān /Context
RAdhy, 1, 308.1
  anāyāsena vajrāṇi bhasmāni syur na saṃśayaḥ /Context
RAdhy, 1, 310.2
  tayā saṃveṣṭya vajrāṇi vajramūṣāntare kṣipet //Context
RAdhy, 1, 312.1
  sadvajrāṇi mriyante ca sukhasādhyāni niścitam /Context
RAdhy, 1, 312.2
  tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam //Context
RAdhy, 1, 314.2
  teṣu vajrāṇi vinyasyāgniṣṭe sauvarṇake kṣipet //Context
RAdhy, 1, 315.2
  suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet //Context
RAdhy, 1, 316.1
  sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ /Context
RAdhy, 1, 318.1
  vajramūṣāṃ taraṃgagarbhe prakṣipyo jātyahīrakaḥ /Context
RAdhy, 1, 319.2
  sukhenāthānayā yuktyā mriyante jātyahīrakāḥ //Context
RAdhy, 1, 320.2
  yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati //Context
RAdhy, 1, 433.1
  dvayoraikyeṇa niṣpanno vajraṣoṭo'yamadbhutaḥ /Context
RAdhy, 1, 441.1
  kṣipecchrīkhaṇḍamadhye ca gadyāṇaṃ vajrabhasmanaḥ /Context
RAdhy, 1, 444.2
  hemavajrātmakaḥ ṣoṭo bhaved bhūnāgasatvajaḥ //Context
RAdhy, 1, 458.1
  hemavajrādibhūnāgasatvairniṣpāditastribhiḥ /Context