References

RRS, 11, 97.2
  puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam //Context
RRS, 2, 57.1
  tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /Context
RRS, 2, 109.2
  vasanti te śilādhātau jarāmṛtyujigīṣayā //Context
RRS, 3, 39.1
  vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param /Context
RRS, 4, 75.2
  tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet //Context
RRS, 5, 17.2
  prativāpena kanakaṃ suciraṃ tiṣṭhati drutam //Context
RRS, 5, 146.2
  tena pravāpamātreṇa lauhaṃ tiṣṭhati sūtavat //Context
RRS, 8, 52.2
  dināni katicitsthitvā yātyasau cullakā matā //Context
RRS, 8, 79.1
  divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu /Context
RRS, 8, 84.2
  saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā //Context