References

RCint, 3, 1.2
  svābhāvikadravatve sati vahninānucchidyamānatvaṃ mūrtibaddhatvam //Context
RCint, 3, 3.1
  etatsādhakānyūnaviṃśatikarmāṇi bhavanti /Context
RCint, 3, 201.1
  eko hi doṣaḥ sūkṣmo'sti bhakṣite bhasmasūtake /Context
RCint, 5, 8.2
  jahāti gandhako gandhaṃ nijaṃ nāstīha saṃśayaḥ //Context
RCint, 6, 84.2
  ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām //Context
RCint, 7, 61.1
  rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate /Context
RCint, 7, 69.2
  muktādiṣvaviśuddheṣu na doṣaḥ syācca śāstrataḥ /Context
RCint, 7, 94.1
  yatroparasabhāgo'sti rase tatsattvayojanam /Context
RCint, 8, 28.3
  gṛhe ca rasarāḍayaṃ bhavati yasya candrodayaḥ /Context
RCint, 8, 208.2
  vātotthān paittikāṃścāpi nāstyatra niyamaḥ kvacit //Context