Fundstellen

RMañj, 3, 81.1
  sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet /Kontext
RMañj, 5, 46.1
  yāvadbhasmatvamāyāti tāvanmardyaṃ ca pūrvavat /Kontext
RMañj, 5, 62.2
  matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam //Kontext
RMañj, 6, 49.1
  yantre yāvatsphuṭantyevaṃ vrīhayastasya pṛṣṭhataḥ /Kontext
RMañj, 6, 66.2
  jvaramukto na seveta yāvanno balavānbhavet //Kontext
RMañj, 6, 113.1
  varjayenmaithunaṃ tāvadyāvanno balavān bhavet /Kontext
RMañj, 6, 176.1
  guñjaikaṃ ca krameṇaiva yāvatsyād ekaviṃśatiḥ /Kontext
RMañj, 6, 243.2
  svedayed dolikāyantre yāvattoyaṃ na vidyate //Kontext
RMañj, 6, 244.2
  gharṣayed bahudhā tattu yāvatkajjalikā bhavet //Kontext
RMañj, 6, 344.2
  pibecca cullikān yāvat tāvadvārānvirecayet //Kontext