Fundstellen

RSK, 1, 8.1
  palādārabhya pañcāśatpalaṃ yāvacca pāradaḥ /Kontext
RSK, 1, 15.2
  puṭed bhūdharayantre ca yāvajjīryati gandhakam //Kontext
RSK, 1, 26.1
  yāvadyāmadvayaṃ paścādaṅgārāṃśca jalaṃ tyajet /Kontext
RSK, 2, 28.1
  yāvadbhasmatvamāyāti tataḥ khalve satālakam /Kontext
RSK, 2, 39.2
  kṣipenmīnākṣikānīre yāvattatraiva śīryate //Kontext
RSK, 2, 44.2
  gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat //Kontext