References

RājNigh, 13, 163.1
  gārutmataṃ marakataṃ rauhīṇeyaṃ harinmaṇiḥ /Context
RājNigh, 13, 163.1
  gārutmataṃ marakataṃ rauhīṇeyaṃ harinmaṇiḥ /Context
RājNigh, 13, 163.1
  gārutmataṃ marakataṃ rauhīṇeyaṃ harinmaṇiḥ /Context
RājNigh, 13, 163.1
  gārutmataṃ marakataṃ rauhīṇeyaṃ harinmaṇiḥ /Context
RājNigh, 13, 163.2
  sauparṇaṃ garuḍodgīrṇaṃ budharatnāśmagarbhajam /Context
RājNigh, 13, 163.2
  sauparṇaṃ garuḍodgīrṇaṃ budharatnāśmagarbhajam /Context
RājNigh, 13, 163.2
  sauparṇaṃ garuḍodgīrṇaṃ budharatnāśmagarbhajam /Context
RājNigh, 13, 163.2
  sauparṇaṃ garuḍodgīrṇaṃ budharatnāśmagarbhajam /Context
RājNigh, 13, 163.3
  garalārir vāyavālaṃ gāruḍaṃ rudrasaṃmitam //Context
RājNigh, 13, 163.3
  garalārir vāyavālaṃ gāruḍaṃ rudrasaṃmitam //Context
RājNigh, 13, 163.3
  garalārir vāyavālaṃ gāruḍaṃ rudrasaṃmitam //Context
RājNigh, 13, 164.1
  marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase /Context
RājNigh, 13, 165.2
  avyaṅgaṃ bahuraṅgaṃ śṛṅgāri marakataṃ śubhaṃ bibhṛyāt //Context
RājNigh, 13, 166.2
  trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta //Context
RājNigh, 13, 167.2
  chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //Context
RājNigh, 13, 195.1
  māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ /Context
RājNigh, 13, 198.1
  lohitakavajramauktikamarakatanīlā mahopalāḥ pañca /Context