Fundstellen

BhPr, 1, 8, 166.1
  ratnaṃ gārutmataṃ puṣparāgo māṇikyameva ca /Kontext
BhPr, 1, 8, 168.1
  puṣparāgaṃ ca gomedaṃ nīlaṃ gārutmataṃ tathā /Kontext
BhPr, 1, 8, 179.0
  gārutmataṃ marakatam aśmagarbho harinmaṇiḥ //Kontext
BhPr, 1, 8, 179.0
  gārutmataṃ marakatam aśmagarbho harinmaṇiḥ //Kontext
BhPr, 1, 8, 179.0
  gārutmataṃ marakatam aśmagarbho harinmaṇiḥ //Kontext
BhPr, 1, 8, 179.0
  gārutmataṃ marakatam aśmagarbho harinmaṇiḥ //Kontext
BhPr, 1, 8, 187.2
  māṇikyaṃ taraṇeḥ sujātamamalaṃ muktāphalaṃ śītagor māheyasya tu vidrumo nigaditaḥ saumyasya gārutmatam /Kontext
KaiNigh, 2, 142.2
  gārutmataṃ marakatam aśmagarbho harinmaṇiḥ //Kontext
KaiNigh, 2, 142.2
  gārutmataṃ marakatam aśmagarbho harinmaṇiḥ //Kontext
KaiNigh, 2, 142.2
  gārutmataṃ marakatam aśmagarbho harinmaṇiḥ //Kontext
KaiNigh, 2, 142.2
  gārutmataṃ marakatam aśmagarbho harinmaṇiḥ //Kontext
KaiNigh, 2, 143.2
  arkendukāntamaṇayau muktāmarakatādayaḥ //Kontext
MPālNigh, 4, 57.0
  gārutmataṃ marakataṃ dṛṣadgarbho harinmaṇiḥ //Kontext
MPālNigh, 4, 57.0
  gārutmataṃ marakataṃ dṛṣadgarbho harinmaṇiḥ //Kontext
MPālNigh, 4, 57.0
  gārutmataṃ marakataṃ dṛṣadgarbho harinmaṇiḥ //Kontext
MPālNigh, 4, 57.0
  gārutmataṃ marakataṃ dṛṣadgarbho harinmaṇiḥ //Kontext
MPālNigh, 4, 59.2
  gomedavajravaiḍūryanīlagārutmatādayaḥ //Kontext
RArṇ, 6, 120.2
  mākṣikaṃ nīlapuṣpaṃ ca pītaṃ marakataṃ mahat /Kontext
RArṇ, 6, 127.2
  mayūravālasadṛśaś cānyo marakataprabhaḥ //Kontext
RArṇ, 6, 128.2
  sarvārthasiddhido raktaḥ tathā marakataprabhaḥ /Kontext
RArṇ, 8, 13.2
  pādonalakṣarāgāstu proktā marakate priye //Kontext
RājNigh, 13, 163.1
  gārutmataṃ marakataṃ rauhīṇeyaṃ harinmaṇiḥ /Kontext
RājNigh, 13, 163.1
  gārutmataṃ marakataṃ rauhīṇeyaṃ harinmaṇiḥ /Kontext
RājNigh, 13, 163.1
  gārutmataṃ marakataṃ rauhīṇeyaṃ harinmaṇiḥ /Kontext
RājNigh, 13, 163.1
  gārutmataṃ marakataṃ rauhīṇeyaṃ harinmaṇiḥ /Kontext
RājNigh, 13, 163.2
  sauparṇaṃ garuḍodgīrṇaṃ budharatnāśmagarbhajam /Kontext
RājNigh, 13, 163.2
  sauparṇaṃ garuḍodgīrṇaṃ budharatnāśmagarbhajam /Kontext
RājNigh, 13, 163.2
  sauparṇaṃ garuḍodgīrṇaṃ budharatnāśmagarbhajam /Kontext
RājNigh, 13, 163.2
  sauparṇaṃ garuḍodgīrṇaṃ budharatnāśmagarbhajam /Kontext
RājNigh, 13, 163.3
  garalārir vāyavālaṃ gāruḍaṃ rudrasaṃmitam //Kontext
RājNigh, 13, 163.3
  garalārir vāyavālaṃ gāruḍaṃ rudrasaṃmitam //Kontext
RājNigh, 13, 163.3
  garalārir vāyavālaṃ gāruḍaṃ rudrasaṃmitam //Kontext
RājNigh, 13, 164.1
  marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase /Kontext
RājNigh, 13, 165.2
  avyaṅgaṃ bahuraṅgaṃ śṛṅgāri marakataṃ śubhaṃ bibhṛyāt //Kontext
RājNigh, 13, 166.2
  trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta //Kontext
RājNigh, 13, 167.2
  chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //Kontext
RājNigh, 13, 195.1
  māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ /Kontext
RājNigh, 13, 198.1
  lohitakavajramauktikamarakatanīlā mahopalāḥ pañca /Kontext
RCint, 7, 65.1
  puṃvajraṃ garuḍodgāraṃ māṇikyaṃ vāsavopalam /Kontext
RCint, 7, 67.2
  vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā //Kontext
RCūM, 12, 1.1
  māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam /Kontext
RCūM, 12, 2.1
  grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram /Kontext
RCūM, 12, 14.2
  masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam //Kontext
RCūM, 12, 15.2
  cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate //Kontext
RCūM, 12, 16.2
  durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam //Kontext
RCūM, 12, 54.2
  vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā //Kontext
RMañj, 3, 98.2
  vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā //Kontext
RPSudh, 5, 70.2
  nīlaṃ marakatacchāyaṃ tejoyuktaṃ praśasyate //Kontext
RPSudh, 7, 1.1
  māṇikyaṃ mauktikaṃ caiva vidrumaṃ tārkṣyaṃ puṣpakam /Kontext
RPSudh, 7, 14.1
  tārkṣyaṃ snigdhaṃ bhāsuraṃ śaṣpavarṇaṃ gātraiḥ śuddhaṃ bhāravadraśmiyuktam /Kontext
RPSudh, 7, 15.2
  duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam //Kontext
RPSudh, 7, 55.1
  kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim /Kontext
RRĂ…, V.kh., 19, 10.2
  sarve marakatāstena samīcīnā bhavanti vai //Kontext
RRS, 2, 59.2
  mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ //Kontext
RRS, 2, 60.2
  sarvārthasiddhidaṃ raktaṃ tathā marakataprabham /Kontext
RRS, 4, 3.2
  garuḍodgārakaścaiva jñātavyā maṇayastvamī //Kontext
RRS, 4, 5.1
  padmarāgendranīlākhyau tathā marakatottamaḥ /Kontext
RRS, 4, 6.1
  māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam /Kontext
RRS, 4, 7.1
  grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram /Kontext
RRS, 4, 21.2
  masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam //Kontext
RRS, 4, 22.2
  cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate //Kontext
RRS, 4, 23.2
  durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam //Kontext
RRS, 4, 60.2
  vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā //Kontext