References

RMañj, 1, 7.2
  ajarāmaratāṃ vitarati kalpataruṃ ca raseśvaraṃ vande //Context
RMañj, 1, 14.1
  śivabījaṃ sūtarājaḥ pāradaśca rasendrakaḥ /Context
RMañj, 1, 14.2
  etāni rasanāmāni tathānyāni śive yathā //Context
RMañj, 1, 15.2
  śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye //Context
RMañj, 1, 17.2
  malā hyete ca vijñeyā doṣāḥ pāradasaṃsthitāḥ //Context
RMañj, 1, 18.1
  jāḍyaṃ kuṣṭhaṃ mahādāhaṃ vīryanāśaṃ ca mūrcchanām /Context
RMañj, 1, 19.1
  athātaḥ sampravakṣyāmi pāradasya ca śodhanam /Context
RMañj, 1, 22.1
  iṣṭikārajanīcūrṇaiḥ ṣoḍaśāṃśaṃ rasasya ca /Context
RMañj, 1, 27.2
  uddhṛtya cāranālena mṛdbhāṇḍe kṣālayet sudhīḥ //Context
RMañj, 1, 31.1
  kumāryāśca niśācūrṇair dinaṃ sūtaṃ vimardayet /Context
RMañj, 1, 32.1
  śrīkhaṇḍadevadāruśca kākatuṇḍī jayādravaiḥ /Context
RMañj, 1, 33.1
  dinaikaṃ mardayetpaścācchuddhaṃ ca viniyojayet /Context
RMañj, 1, 37.2
  dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām //Context
RMañj, 1, 37.2
  dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām //Context
RMañj, 2, 1.2
  athājīrṇam abījaṃ ca sūtakaṃ yastu ghātayet //Context
RMañj, 2, 3.2
  saṃcūrṇamekhalāyuktaṃ sthāpayettasya cāntare //Context
RMañj, 2, 9.1
  nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam /Context
RMañj, 2, 10.1
  svarṇābhrasarvalohāni yatheṣṭāni ca jārayet /Context
RMañj, 2, 11.1
  dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam /Context
RMañj, 2, 14.2
  puṭitaścāndhamūṣāyāṃ sūto bhasmatvamāpnuyāt //Context
RMañj, 2, 22.2
  pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā //Context
RMañj, 2, 28.1
  gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ samam /Context
RMañj, 2, 29.3
  adhasthaṃ mṛtasūtaṃ ca sarvayogeṣu yojayet //Context
RMañj, 2, 31.1
  saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā /Context
RMañj, 2, 32.2
  nijānupānair maraṇaṃ jarāṃ ca nihanti vallakramasevanena //Context
RMañj, 2, 33.1
  pakvamūṣāgataṃ sūtaṃ gandhakaṃ cādharottaram /Context
RMañj, 2, 34.1
  dvābhyāṃ caturguṇaṃ deyaṃ dravaṃ mūṣāṃ nirudhya ca /Context
RMañj, 2, 35.2
  rasatulyaṃ gandhakaṃ ca mardayet kuśalo bhiṣak //Context
RMañj, 2, 40.2
  haṇḍikāyāṃ viniḥkṣipya pārśve pārśve ca kharpaṭān //Context
RMañj, 2, 42.3
  antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //Context
RMañj, 2, 43.2
  etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //Context
RMañj, 2, 43.2
  etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //Context
RMañj, 2, 49.1
  gomayaṃ kadalīpatraṃ tasyopari ca ḍhālayet /Context
RMañj, 2, 49.2
  ityevaṃ gandhabaddhaṃ ca sarvarogeṣu yojayet //Context
RMañj, 2, 51.1
  akṣayī ca laghurdrāvī tejasvī nirmalo guruḥ /Context
RMañj, 2, 53.1
  ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutaijasam /Context
RMañj, 2, 53.1
  ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutaijasam /Context
RMañj, 2, 54.1
  rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /Context
RMañj, 2, 57.1
  kūṣmāṇḍaṃ karkaṭīṃ caiva kaliṅgaṃ kāravellakam /Context
RMañj, 2, 57.2
  kusumbhikaṃ ca karkoṭīṃ kadalīṃ kākamācikām //Context
RMañj, 2, 58.2
  hitaṃ mudgāmbudugdhājyaṃ śālyannaṃ ca viśeṣataḥ //Context
RMañj, 2, 59.1
  śākaṃ punarnavāyāstu meghanādaṃ ca cillikām /Context
RMañj, 2, 60.1
  abhyaṅgaṃ maithunaṃ snānaṃ yatheṣṭaṃ ca sukhāmbunā /Context
RMañj, 2, 61.1
  buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā /Context
RMañj, 2, 61.1
  buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā /Context
RMañj, 3, 1.2
  kharparaṃ śikhitutthaṃ ca vimalā hemamākṣikam //Context
RMañj, 3, 2.2
  kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṅkaṇaṃ tu śilājatu //Context
RMañj, 3, 3.1
  ete uparasāḥ proktāḥ śodhyā drāvyāśca mārayet /Context
RMañj, 3, 3.2
  tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate //Context
RMañj, 3, 6.1
  rakto hemakriyāsūktaḥ pītaścaiva rasāyane /Context
RMañj, 3, 12.3
  agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca //Context
RMañj, 3, 15.2
  agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca //Context
RMañj, 3, 16.2
  puṃstrīnapuṃsakaṃ ceti lakṣaṇena tu lakṣayet //Context
RMañj, 3, 21.1
  strī tu striye pradātavyā klībe klībaṃ tathaiva ca /Context
RMañj, 3, 21.1
  strī tu striye pradātavyā klībe klībaṃ tathaiva ca /Context
RMañj, 3, 22.2
  rogānīkaṃ gurutvaṃ ca dhatte vajram aśodhitam //Context
RMañj, 3, 25.2
  trivarṣanāgavallyāśca drāveṇa taṃ prapeṣayet //Context
RMañj, 3, 30.1
  āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā /Context
RMañj, 3, 31.1
  aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /Context
RMañj, 3, 31.2
  śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //Context
RMañj, 3, 32.1
  śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ /Context
RMañj, 3, 32.1
  śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ /Context
RMañj, 3, 32.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Context
RMañj, 3, 32.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Context
RMañj, 3, 35.1
  vaikrāntaṃ vajrakande ca peṣayed vajravāriṇā /Context
RMañj, 3, 35.2
  māhiṣaṃ navanītaṃ ca sakṣaudraṃ piṇḍitaṃ tataḥ //Context
RMañj, 3, 37.2
  caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet //Context
RMañj, 3, 37.2
  caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet //Context
RMañj, 3, 41.1
  kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat /Context
RMañj, 3, 44.0
  dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca //Context
RMañj, 3, 46.2
  veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet //Context
RMañj, 3, 49.1
  tadvatpunarnavānīraiḥ kāsamardarasais tathā /Context
RMañj, 3, 52.2
  dadhnā ghṛtena madhunā svacchayā sitayā tathā //Context
RMañj, 3, 58.1
  bhāvitaṃ cūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca /Context
RMañj, 3, 58.2
  rambhāsūraṇajair nīrair mūlakotthaiśca melayet //Context
RMañj, 3, 62.1
  guḍapurastathā lākṣā piṇyākaṃ ṭaṃkaṇaṃ tathā /Context
RMañj, 3, 62.1
  guḍapurastathā lākṣā piṇyākaṃ ṭaṃkaṇaṃ tathā /Context
RMañj, 3, 62.2
  ūrṇā sarjarasaṃ caiva kṣudramīnasamanvitam //Context
RMañj, 3, 64.1
  pāṣāṇamṛttikādīni sarvalohagatāni ca /Context
RMañj, 3, 67.1
  malaṃ mūtraṃ gṛhītvā ca saṃtyajya prathamāṃśakam /Context
RMañj, 3, 71.2
  saṃśuddhaḥ kāntivīryaṃ ca kurute hyāyurvardhanam //Context
RMañj, 3, 73.2
  galatkuṣṭhaṃ hareccaiva tālakaṃ ca na saṃśayaḥ //Context
RMañj, 3, 73.2
  galatkuṣṭhaṃ hareccaiva tālakaṃ ca na saṃśayaḥ //Context
RMañj, 3, 76.1
  nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet /Context
RMañj, 3, 80.1
  sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /Context
RMañj, 3, 83.1
  śarāvasampuṭe kṛtvā puṭed gajapuṭena ca /Context
RMañj, 3, 87.1
  lavaṇāni tathā kṣārau śobhāñjanarase kṣipet /Context
RMañj, 3, 87.2
  amlavargayute cādau dinam ardhaṃ vibhāvayet //Context
RMañj, 3, 89.2
  sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ //Context
RMañj, 3, 90.1
  pādonaniṣkabhārāśca kaniṣṭhāḥ parikīrtitāḥ /Context
RMañj, 3, 93.1
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /Context
RMañj, 3, 96.1
  śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam /Context
RMañj, 3, 97.1
  sauvīraṃ ṭaṃkaṇaṃ śaṃkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā /Context
RMañj, 3, 98.1
  śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /Context
RMañj, 3, 98.2
  vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā //Context
RMañj, 3, 99.1
  puṣparāgaṃ ca sandhānaiḥ kulatthakvāthasaṃyutaiḥ /Context
RMañj, 3, 99.2
  taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca //Context
RMañj, 3, 100.1
  rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ /Context
RMañj, 3, 102.2
  cakṣuṣyaṃ dhāraṇāttaṃ tu pāpālakṣmīviṣāpaham //Context
RMañj, 4, 1.2
  kālakūṭaṃ mayūrākhyaṃ bindukaṃ saktukaṃ tathā //Context
RMañj, 4, 2.1
  vālukaṃ vatsanābhaṃ ca śaṅkhanābhaṃ sumaṅgalam /Context
RMañj, 4, 3.2
  ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham //Context
RMañj, 4, 5.2
  vālukaṃ vālukākāraṃ vatsanābhaṃ tu pāṇḍuram //Context
RMañj, 4, 6.2
  ghanaṃ guruṃ ca niviḍaṃ śṛṅgākāraṃ tu śṛṅgikam //Context
RMañj, 4, 7.2
  kardamaṃ kardamākāraṃ sitaṃ pītaṃ ca kardamam //Context
RMañj, 4, 12.1
  viṣabhāgāṃśca kaṇavat sthūlān kṛtvā tu bhājane /Context
RMañj, 4, 15.1
  śaradgrīṣmavasanteṣu varṣāsu ca pradāpayet /Context
RMañj, 4, 16.2
  tṛtīye ca caturthe ca pañcame divase tathā //Context
RMañj, 4, 16.2
  tṛtīye ca caturthe ca pañcame divase tathā //Context
RMañj, 4, 16.2
  tṛtīye ca caturthe ca pañcame divase tathā //Context
RMañj, 4, 17.1
  ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet /Context
RMañj, 4, 17.1
  ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet /Context
RMañj, 4, 19.1
  vṛddhyāṃ hānyāṃ ca dātavyaṃ caturthasaptake tathā /Context
RMañj, 4, 25.2
  jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet //Context
RMañj, 4, 26.1
  viṣavegāṃśca vijñāya mantratantrair vināśayet /Context
RMañj, 4, 28.0
  no previewContext
RMañj, 4, 31.3
  dṛṣṭvā nirviṣatāṃ yāti api māraśatāni ca //Context
RMañj, 4, 32.1
  goghṛtapānāddharate vividhaṃ garalaṃ ca vandhyakarkoṭī /Context
RMañj, 4, 32.2
  sakalaviṣadoṣaśamanī triśūlikā surabhijihvā ca //Context
RMañj, 5, 3.2
  śodhanaṃ māraṇaṃ caiva kathyate ca mayādhunā //Context
RMañj, 5, 3.2
  śodhanaṃ māraṇaṃ caiva kathyate ca mayādhunā //Context
RMañj, 5, 5.2
  adhordhvaṃ gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca //Context
RMañj, 5, 10.2
  uddhṛtya sāvaśeṣaṃ ca punardeyaṃ puṭatrayam //Context
RMañj, 5, 14.2
  mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ //Context
RMañj, 5, 15.1
  hemapatraṃ ca tenaiva mriyate kṣaṇamātrataḥ /Context
RMañj, 5, 20.2
  arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca //Context
RMañj, 5, 25.1
  bhramo mūrcchā vidāhaśca svedakledanavāntayaḥ /Context
RMañj, 5, 27.1
  agnau saṃtāpya nirguṇḍīrasaiḥ siktaṃ ca saptadhā /Context
RMañj, 5, 30.1
  samyaṅ mṛllavaṇaiḥ sārddhaṃ pārśve bhasma nidhāya ca /Context
RMañj, 5, 36.1
  kaphapittakṣayaṃ dhātukuṣṭhaghnaṃ ca rasāyanam /Context
RMañj, 5, 37.1
  rājarītistathā ghoṣaṃ tāmravanmārayet pṛthak /Context
RMañj, 5, 38.1
  nāgavaṅgau ca galitau ravidugdhena secayet /Context
RMañj, 5, 40.1
  bhūbhujaṅgam agastiṃ ca piṣṭvā pātraṃ vilepayet /Context
RMañj, 5, 41.2
  praharaṃ pācayeccullyāṃ vāsādarvyā ca ghaṭṭitā //Context
RMañj, 5, 46.1
  yāvadbhasmatvamāyāti tāvanmardyaṃ ca pūrvavat /Context
RMañj, 5, 49.2
  mehaśleṣmāmayaghnaṃ ca kṛmighnaṃ mohanāśanam //Context
RMañj, 5, 58.2
  kumārīnīratas tīkṣṇaṃ puṭe gajapuṭe tathā //Context
RMañj, 5, 67.1
  kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājakaṃ tathā /Context
RMañj, 5, 67.1
  kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājakaṃ tathā /Context
RMañj, 5, 67.2
  madyamamlarasaṃ caiva tyajellohasya sevakaḥ //Context
RMañj, 6, 2.1
  yathā gurumukhaṃ śrutvā sānubhūtaṃ ca tadrasam /Context
RMañj, 6, 3.1
  muktvaikaṃ rasavaidyaṃ ca lābhapūjāyaśasvinam /Context
RMañj, 6, 5.2
  tryādhibaddhaṃ ca koṣṭhaṃ ca vīkṣya mātrāṃ prayojayet //Context
RMañj, 6, 5.2
  tryādhibaddhaṃ ca koṣṭhaṃ ca vīkṣya mātrāṃ prayojayet //Context
RMañj, 6, 6.1
  rasaṃ vajraṃ hema tāraṃ nāgaṃ lohaṃ ca tāmrakam /Context
RMañj, 6, 7.1
  śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ /Context
RMañj, 6, 8.1
  ṭaṅkaṇaṃ ravidugdhena piṣṭvā mūṣāṃ ca bandhayet /Context
RMañj, 6, 8.2
  mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet //Context
RMañj, 6, 11.2
  yojayet pippalīkṣaudraiḥ saghṛtairmaricena ca //Context
RMañj, 6, 13.2
  gandhakaṃ ca samaṃ tena rasapādastu ṭaṃkaṇam //Context
RMañj, 6, 14.2
  bhāṇḍe lavaṇapūrṇe ca pacedyāmacatuṣṭayam //Context
RMañj, 6, 15.2
  guñjācatuṣṭayaṃ cāsya maricairbhakṣayedbhiṣak //Context
RMañj, 6, 17.2
  vyañjanair mṛtapakvaiśca nātikṣārair ahiṅgukaiḥ //Context
RMañj, 6, 18.2
  vṛntākatailabilvāni kāravellaṃ ca varjayet //Context
RMañj, 6, 19.1
  striyaṃ parihared dūrāt kopaṃ cāpi parityajet /Context
RMañj, 6, 21.2
  bhakṣayetpathyabhojyaṃ ca sarvarogapraśāntaye //Context
RMañj, 6, 24.1
  malāyattaṃ balaṃ puṃsāṃ śukrāyattaṃ ca jīvitam /Context
RMañj, 6, 27.1
  puṣṭavīryapradātā ca kāntilāvaṇyadaḥ paraḥ /Context
RMañj, 6, 29.1
  varāṭakāṃśca sampūrya ṭaṅkaṇena nirudhya ca /Context
RMañj, 6, 29.1
  varāṭakāṃśca sampūrya ṭaṅkaṇena nirudhya ca /Context
RMañj, 6, 31.2
  guñjācatuṣṭayaṃ cāsya pippalīmadhusaṃyutam //Context
RMañj, 6, 32.2
  aṅgakārśye'gnimāndye ca kāsapitte rasastvayam //Context
RMañj, 6, 35.1
  ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /Context
RMañj, 6, 38.1
  piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet /Context
RMañj, 6, 43.1
  kanyādrāvaiśca saṃbhāvya pratidrāvaistridhā tridhā /Context
RMañj, 6, 51.1
  rasahiṅgulagandhaṃ ca jaipālaṃ ca tribhiḥ samam /Context
RMañj, 6, 51.1
  rasahiṅgulagandhaṃ ca jaipālaṃ ca tribhiḥ samam /Context
RMañj, 6, 53.1
  śarkarā dadhibhaktaṃ ca pathyaṃ deyaṃ prayatnataḥ /Context
RMañj, 6, 53.2
  śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ /Context
RMañj, 6, 55.1
  saindhavaṃ maricaṃ ciñcātvagbhasmāpi ca śarkarāḥ /Context
RMañj, 6, 58.1
  bhāgadvayaṃ śilāyāśca gandhakasya trayo matāḥ /Context
RMañj, 6, 61.1
  guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet /Context
RMañj, 6, 65.1
  aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ ca caturthakam /Context
RMañj, 6, 65.1
  aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ ca caturthakam /Context
RMañj, 6, 65.2
  viṣamaṃ ca tridoṣotthaṃ hanti sarvaṃ na saṃśayaḥ //Context
RMañj, 6, 66.1
  vyāyāmaṃ ca vyavāyaṃ ca snānaṃ caṅkramaṇaṃ tathā /Context
RMañj, 6, 66.1
  vyāyāmaṃ ca vyavāyaṃ ca snānaṃ caṅkramaṇaṃ tathā /Context
RMañj, 6, 66.1
  vyāyāmaṃ ca vyavāyaṃ ca snānaṃ caṅkramaṇaṃ tathā /Context
RMañj, 6, 67.0
  śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam //Context
RMañj, 6, 70.1
  gṛhītvā kupikāmadhyānmardayecca dinaṃ tataḥ /Context
RMañj, 6, 70.2
  ajājīcitrakaṃ hiṅgu svarjikā ṭaṅkaṇaṃ ca yat //Context
RMañj, 6, 71.2
  maricaṃ pippalī caiva pratyekaṃ ca samānataḥ //Context
RMañj, 6, 71.2
  maricaṃ pippalī caiva pratyekaṃ ca samānataḥ //Context
RMañj, 6, 75.2
  prabhavennātra sandehaḥ svāsthyaṃ ca labhate naraḥ //Context
RMañj, 6, 76.1
  śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam /Context
RMañj, 6, 76.1
  śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam /Context
RMañj, 6, 80.1
  pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam /Context
RMañj, 6, 80.2
  gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca //Context
RMañj, 6, 80.2
  gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca //Context
RMañj, 6, 82.2
  dvau bhāgau ṭaṅkaṇasyaiva bhāgaikamamṛtasya ca //Context
RMañj, 6, 87.2
  agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ //Context
RMañj, 6, 87.2
  agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ //Context
RMañj, 6, 89.1
  dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt /Context
RMañj, 6, 89.1
  dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt /Context
RMañj, 6, 89.1
  dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt /Context
RMañj, 6, 89.2
  jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau //Context
RMañj, 6, 92.1
  guñjācatuṣṭayaṃ cāsyā navajvaraharaḥ paraḥ /Context
RMañj, 6, 93.2
  niṣkatrayaṃ ca maricaṃ viṣaṃ niṣkaṃ ca cūrṇayet //Context
RMañj, 6, 93.2
  niṣkatrayaṃ ca maricaṃ viṣaṃ niṣkaṃ ca cūrṇayet //Context
RMañj, 6, 94.2
  pañcaguñjāmito bhakṣedārdrakasya rasena ca //Context
RMañj, 6, 95.2
  valkalairmardayitvā ca rasaṃ vastreṇa gālayet //Context
RMañj, 6, 96.2
  ṭaṅkaṇaṃ tālakaṃ caiva mardayed dinasaptakam //Context
RMañj, 6, 97.2
  mūṣāṃ ca gostanākārāmāpūrya pariḍhakkayet //Context
RMañj, 6, 98.2
  rasatulyaṃ lohavaṅgau rajataṃ tāmrakaṃ tathā //Context
RMañj, 6, 99.2
  cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam //Context
RMañj, 6, 101.1
  kaṭutrayakaṣāyeṇa kanakasya rasena ca /Context
RMañj, 6, 101.2
  phalatrayakaṣāyeṇa munipuṣparasena ca //Context
RMañj, 6, 102.1
  samudraphalanīreṇa vijayāvāriṇā tathā /Context
RMañj, 6, 102.2
  citrakasya kaṣāyeṇa jvālāmukhyā rasena ca //Context
RMañj, 6, 103.1
  pratyekaṃ saptadhā bhāvyaṃ tadvatpiṣṭaṃ ca bhāvayet /Context
RMañj, 6, 108.2
  evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca //Context
RMañj, 6, 116.1
  sūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam /Context
RMañj, 6, 116.2
  tāmrakaṃ vaṅgabhasmātha abhrakaṃ ca samāṃśakam //Context
RMañj, 6, 117.1
  trikaṭu patramustaṃ ca viḍaṅgaṃ nāgakeśaram /Context
RMañj, 6, 117.2
  reṇukāmalakaṃ caiva pippalīmūlameva ca //Context
RMañj, 6, 117.2
  reṇukāmalakaṃ caiva pippalīmūlameva ca //Context
RMañj, 6, 118.1
  eṣāṃ ca dviguṇaṃ bhāgaṃ mardayitvā prayatnataḥ /Context
RMañj, 6, 119.2
  śvāsaṃ hanti tathā kāsam arśāṃsi ca bhagandaram //Context
RMañj, 6, 119.2
  śvāsaṃ hanti tathā kāsam arśāṃsi ca bhagandaram //Context
RMañj, 6, 120.1
  hṛcchūlaṃ pārśvaśūlaṃ ca karṇarogaṃ kapālikam /Context
RMañj, 6, 120.2
  haretsaṃgrahaṇīrogamaṣṭau ca jāṭharāṇi ca /Context
RMañj, 6, 120.2
  haretsaṃgrahaṇīrogamaṣṭau ca jāṭharāṇi ca /Context
RMañj, 6, 120.3
  pramehaviṃśatiṃ caiva aśmarīṃ ca caturvidhām //Context
RMañj, 6, 120.3
  pramehaviṃśatiṃ caiva aśmarīṃ ca caturvidhām //Context
RMañj, 6, 121.1
  na cānnapāne parihāramasti na śītavātādhvani maithune ca /Context
RMañj, 6, 121.1
  na cānnapāne parihāramasti na śītavātādhvani maithune ca /Context
RMañj, 6, 122.1
  ekaikaṃ viṣasūtaṃ ca jātī ṭaṅkaṃ dvikaṃ dvikam /Context
RMañj, 6, 123.2
  mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī //Context
RMañj, 6, 124.1
  rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ /Context
RMañj, 6, 124.1
  rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ /Context
RMañj, 6, 124.2
  mardayed dinamekaṃ ca tulyaṃ trikaṭukaṃ kṣipet //Context
RMañj, 6, 125.2
  kastena na kṛto dharmaḥ kāṃ ca pūjāṃ na so'rhati /Context
RMañj, 6, 126.2
  rudrākṣaṃ madhusāraṃ ca phalaṃ sāmudrakāmṛtam //Context
RMañj, 6, 127.1
  samabhāgāni caitāni hyarkakṣīreṇa bhāvayet /Context
RMañj, 6, 128.2
  kapholvaṇe'tivāte ca apasmāre halīmake //Context
RMañj, 6, 130.0
  śuddhaṃ sūtaṃ samaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ tathā //Context
RMañj, 6, 132.2
  takrabhaktaṃ ca vṛntākaṃ pathyaṃ tatra nidhāpayet //Context
RMañj, 6, 134.1
  kanakasya ca bījāni samāṃśaṃ vijayārasaiḥ /Context
RMañj, 6, 135.2
  agnimāṃdyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet //Context
RMañj, 6, 136.2
  pathyaṃ madhurapākitvānna ca pittaprakopanam //Context
RMañj, 6, 137.0
  sūtakaṃ gandhakaṃ caiva śāṇaṃ śāṇaṃ ca gṛhyate //Context
RMañj, 6, 137.0
  sūtakaṃ gandhakaṃ caiva śāṇaṃ śāṇaṃ ca gṛhyate //Context
RMañj, 6, 138.1
  daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā /Context
RMañj, 6, 138.1
  daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā /Context
RMañj, 6, 138.1
  daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā /Context
RMañj, 6, 138.2
  catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate //Context
RMañj, 6, 139.1
  jaipālabījaṃ saṃyojyaṃ ṭaṅkaṃ ca dikpramāṇataḥ /Context
RMañj, 6, 140.1
  tulasīpatrasaṃyuktā sarve ca viṣamajvarāḥ /Context
RMañj, 6, 140.2
  aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ ca caturthakam //Context
RMañj, 6, 140.2
  aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ ca caturthakam //Context
RMañj, 6, 141.1
  śītadāhyādikaṃ sarvaṃ nāśayati ca vegataḥ /Context
RMañj, 6, 141.2
  pathyaṃ dugdhaudanaṃ deyaṃ dadhibhaktaṃ ca bhojanam //Context
RMañj, 6, 143.2
  tulyaṃ ca khādiraṃ sāraṃ tathā mocarasaṃ kṣipet //Context
RMañj, 6, 143.2
  tulyaṃ ca khādiraṃ sāraṃ tathā mocarasaṃ kṣipet //Context
RMañj, 6, 145.1
  śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam /Context
RMañj, 6, 148.1
  tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ /Context
RMañj, 6, 152.1
  hanyātsarvānatīsārāngrahaṇīṃ pañcadhāpi ca /Context
RMañj, 6, 152.2
  kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ //Context
RMañj, 6, 153.2
  sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa //Context
RMañj, 6, 154.1
  golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham /Context
RMañj, 6, 154.2
  susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca //Context
RMañj, 6, 155.1
  lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ /Context
RMañj, 6, 157.1
  kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca /Context
RMañj, 6, 157.2
  mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam //Context
RMañj, 6, 157.2
  mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam //Context
RMañj, 6, 160.2
  lohapātre ca lavaṇaṃ athopari nidhāpayet //Context
RMañj, 6, 161.1
  adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet /Context
RMañj, 6, 161.2
  rasatulyāmativiṣāṃ dadyānmocarasaṃ tathā //Context
RMañj, 6, 163.1
  etadrasairbhāvayitvā vāraikaṃ ca viśoṣayet /Context
RMañj, 6, 164.1
  vahniḥ śuṇṭhī viḍaṅgāpi bilvaṃ ca lavaṇaṃ samam /Context
RMañj, 6, 164.2
  pibed uṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet //Context
RMañj, 6, 165.3
  phalatrayaṃ trikaṭukaṃ śulbabhasma tathaiva ca //Context
RMañj, 6, 165.3
  phalatrayaṃ trikaṭukaṃ śulbabhasma tathaiva ca //Context
RMañj, 6, 167.1
  sūtāyāṃ grahaṇīmāṃdye śūle pāṇḍvāmaye tathā /Context
RMañj, 6, 168.0
  daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇā //Context
RMañj, 6, 170.1
  madhunā lehayeccānu kuṭajasya phalatvacam /Context
RMañj, 6, 171.1
  dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca /Context
RMañj, 6, 171.2
  pipāsāyāṃ jalaṃ śītaṃ hitā ca vijayā niśi //Context
RMañj, 6, 172.1
  taṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam /Context
RMañj, 6, 173.2
  guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā /Context
RMañj, 6, 175.2
  saptaguñjāmitaṃ khādedvardhayecca dine dine //Context
RMañj, 6, 176.1
  guñjaikaṃ ca krameṇaiva yāvatsyād ekaviṃśatiḥ /Context
RMañj, 6, 178.1
  sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam /Context
RMañj, 6, 179.1
  pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet /Context
RMañj, 6, 182.2
  pathyāṃ śṛṅgīviṣaṃ tryūṣam agnimanthaṃ ca ṭaṅkaṇam //Context
RMañj, 6, 185.1
  sūtaṃ gandhaṃ ca nāgānāṃ cūrṇaṃ haṃsāṅghrivāriṇā /Context
RMañj, 6, 186.1
  kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham /Context
RMañj, 6, 191.1
  ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam /Context
RMañj, 6, 193.2
  tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam //Context
RMañj, 6, 198.1
  palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe /Context
RMañj, 6, 201.1
  viḍaṃ maricaṃ samaṃ ca tatsaptadhārdraṃ caṇakāmlavāri /Context
RMañj, 6, 206.1
  pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca /Context
RMañj, 6, 206.2
  samāṃśaṃ maricaṃ cāṣṭau ṭaṅkaṇaṃ ca caturguṇam //Context
RMañj, 6, 206.2
  samāṃśaṃ maricaṃ cāṣṭau ṭaṅkaṇaṃ ca caturguṇam //Context
RMañj, 6, 207.1
  bhṛṅgarājarasaiḥ sapta bhāvanāścāmladāḍimaiḥ /Context
RMañj, 6, 208.2
  aruciṃ pāṇḍutāṃ caiva jayedacirasevanāt //Context
RMañj, 6, 219.2
  mahānimbasya bījāni piṣṭvā karṣamitāni ca //Context
RMañj, 6, 220.1
  palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca /Context
RMañj, 6, 224.1
  sauvīrāñjanakāsīsaṃ nīlībhallātakāni ca /Context
RMañj, 6, 225.2
  avalgujāni bījāni gaurīmādhvīphalāni ca //Context
RMañj, 6, 226.1
  hemāhvāṃ phenajātyāṃ ca phalinīṃ viṣatindukam /Context
RMañj, 6, 226.2
  tailinyo lohakiṭṭaṃ ca purāṇamamṛtaṃ ca tat //Context
RMañj, 6, 226.2
  tailinyo lohakiṭṭaṃ ca purāṇamamṛtaṃ ca tat //Context
RMañj, 6, 227.1
  tvacā ca mīnakākṣasya punaruktaṃ palaṃ pṛthak /Context
RMañj, 6, 228.1
  khalve nidhāya dātavyā punareṣāṃ ca bhāvanā /Context
RMañj, 6, 228.2
  brahmadaṇḍī śikhāpuṅkhā devadālī ca nīlikā //Context
RMañj, 6, 229.2
  karañjo bhṛṅgarājaśca gāyatrī tintaḍīphalam //Context
RMañj, 6, 230.2
  dātavyā kuppikāṃ kṛtvā samyak saṃśoṣya cātape //Context
RMañj, 6, 231.1
  bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet /Context
RMañj, 6, 233.1
  rogāḥ sarve vilīyante kuṣṭhāni sakalāni ca /Context
RMañj, 6, 235.1
  mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam /Context
RMañj, 6, 236.1
  mardyaṃ hayārijair drāvaiḥ pratyekaṃ ca dinaṃ dinam /Context
RMañj, 6, 239.1
  vākucī caiva dārū ca karṣamātraṃ vicūrṇitam /Context
RMañj, 6, 239.1
  vākucī caiva dārū ca karṣamātraṃ vicūrṇitam /Context
RMañj, 6, 240.2
  kartavyo dṛṣṭirogeṣu kuṣṭhināṃ ca viśeṣataḥ //Context
RMañj, 6, 246.2
  nimbatvag ebhir bhaiṣajyaiḥ puṭanācca trayaṃ trayam //Context
RMañj, 6, 249.1
  pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ /Context
RMañj, 6, 249.2
  tasyopari śilāṃ dattvā dṛḍhā na ca caledyathā //Context
RMañj, 6, 256.1
  gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet /Context
RMañj, 6, 259.1
  palaikaṃ mūrchitaṃ sūtam ekīkṛtvā ca bhakṣayet /Context
RMañj, 6, 264.1
  vyāyāmaṃ maithunaṃ madyaṃ lavaṇaṃ kaṭukāni ca /Context
RMañj, 6, 265.2
  cūrṇaṃ tu brahmabījānāṃ pratidvādaśabhāgikam //Context
RMañj, 6, 268.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam /Context
RMañj, 6, 270.1
  mūrchitaṃ sūtakaṃ dhātrīphalaṃ nimbasya cāharet /Context
RMañj, 6, 270.2
  tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet /Context
RMañj, 6, 271.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī /Context
RMañj, 6, 271.2
  bhallātaṃ ca śilā kṛṣṇā nimbabījaṃ samaṃ samam //Context
RMañj, 6, 276.1
  daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet /Context
RMañj, 6, 280.2
  melayenmṛganābhiṃ ca gadyāṇakamitāṃ tataḥ //Context
RMañj, 6, 283.1
  māṣāśca piṣṭamaparaṃ madyāni vividhāni ca /Context
RMañj, 6, 283.1
  māṣāśca piṣṭamaparaṃ madyāni vividhāni ca /Context
RMañj, 6, 286.2
  na vikārāya bhavati sādhakānāṃ ca vatsarāt //Context
RMañj, 6, 287.2
  tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //Context
RMañj, 6, 288.1
  tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam /Context
RMañj, 6, 288.1
  tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam /Context
RMañj, 6, 288.2
  lohaṃ ca kramavṛddhāni kuryādetāni mātrayā //Context
RMañj, 6, 291.1
  svāṅgaśītaṃ ca saṃcūrṇya bhāvayedarkadugdhakaiḥ /Context
RMañj, 6, 291.2
  aśvagandhā ca kaṅkolī vānarī muśalīkṣuraḥ //Context
RMañj, 6, 294.1
  sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitaṃ dadet /Context
RMañj, 6, 297.2
  veṣṭayennāgavallyā ca niḥkṣipet kācabhājane //Context
RMañj, 6, 302.2
  yatheṣṭaṃ bhakṣayeccānu kāmayetkāminīśatam //Context
RMañj, 6, 304.1
  dinaikaṃ mardayettattu punargandhaṃ ca mardayet /Context
RMañj, 6, 304.2
  pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca //Context
RMañj, 6, 307.1
  paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā /Context
RMañj, 6, 317.2
  ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam //Context
RMañj, 6, 319.1
  galite sphuṭite caiva viṣūcyāṃ maṇḍale tathā /Context
RMañj, 6, 319.1
  galite sphuṭite caiva viṣūcyāṃ maṇḍale tathā /Context
RMañj, 6, 323.2
  māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet //Context
RMañj, 6, 324.2
  haste pāde mukhe nābhyāṃ gudavṛṣaṇayostathā //Context
RMañj, 6, 325.1
  śotho hṛtpārśvaśūlaṃ ca yasyāsādhyārśasāṃ hitaḥ /Context
RMañj, 6, 327.1
  tryūṣaṇaṃ lāṅgalī dantī pīlukaṃ citrakaṃ tathā /Context
RMañj, 6, 327.2
  pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam //Context
RMañj, 6, 328.2
  dvāviṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam //Context
RMañj, 6, 330.2
  śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //Context
RMañj, 6, 331.1
  pippalyāśca kaṣāyeṇa vajrīkṣīreṇa bhāvayet /Context
RMañj, 6, 331.2
  vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet //Context
RMañj, 6, 332.1
  raso vidyādharo nāma godugdhaṃ ca pibedanu /Context
RMañj, 6, 333.1
  gandhakaṃ mṛtatāmraṃ ca pratyekaṃ ca caturguṇam /Context
RMañj, 6, 333.1
  gandhakaṃ mṛtatāmraṃ ca pratyekaṃ ca caturguṇam /Context
RMañj, 6, 335.2
  gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ //Context
RMañj, 6, 336.1
  pāradaṃ śikhitutthaṃ ca jaipālaṃ pippalīsamam /Context
RMañj, 6, 337.2
  ciñcāphalarasaṃ cānu pathyaṃ dadhyodanaṃ hitam /Context
RMañj, 6, 337.3
  jalodaraharaṃ caiva tīvreṇa recanena tu //Context
RMañj, 6, 340.1
  recanānāṃ ca sarveṣāṃ dadhyannaṃ stambhanaṃ hitam /Context
RMañj, 6, 340.2
  dinānte ca pradātavyamannaṃ vā mudgayūṣakam //Context
RMañj, 6, 342.1
  sarvatulyaṃ kṣipeddantībījāni nistuṣāṇi ca /Context
RMañj, 6, 344.2
  pibecca cullikān yāvat tāvadvārānvirecayet //Context