References

RPSudh, 1, 2.2
  sakalasiddhagaṇair api sevitāmaharahaḥ praṇamāmi ca śāradām //Context
RPSudh, 1, 3.1
  vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam /Context
RPSudh, 1, 5.2
  tataḥ śodhanakaṃ tasya tathāṣṭādaśa karma ca //Context
RPSudh, 1, 5.2
  tataḥ śodhanakaṃ tasya tathāṣṭādaśa karma ca //Context
RPSudh, 1, 6.1
  caturdhā baṃdhavijñānaṃ bhasmatvaṃ sūtakasya ca /Context
RPSudh, 1, 6.2
  dhātūnāṃ śodhanaṃ caiva māraṇaṃ guṇavarṇanam //Context
RPSudh, 1, 7.2
  tathā coparasānāṃ hi guṇāḥ śodhanamāraṇam //Context
RPSudh, 1, 7.2
  tathā coparasānāṃ hi guṇāḥ śodhanamāraṇam //Context
RPSudh, 1, 8.1
  drutipātaṃ ca sarveṣāṃ kathayāmi savistaram /Context
RPSudh, 1, 8.2
  ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam //Context
RPSudh, 1, 8.2
  ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam //Context
RPSudh, 1, 9.1
  krāmaṇaṃ raṃjanaṃ caiva drutimelānakaṃ rase /Context
RPSudh, 1, 9.2
  rasāṃśca śatasaṃkhyākān kathayāmi savistarāt //Context
RPSudh, 1, 10.1
  auṣadhīnāṃ samākhyātā bhedāścatvāra eva ca /Context
RPSudh, 1, 10.2
  divyauṣadhyo rasauṣadhyaḥ siddhauṣadhyastathā parāḥ //Context
RPSudh, 1, 11.1
  mahauṣadhya iti proktā yaṃtrāṇyatha puṭāni ca /Context
RPSudh, 1, 11.2
  mūṣāścaiva hi dhātūnāṃ kautukāni samāsataḥ //Context
RPSudh, 1, 12.2
  vājīkaraṇayogāśca nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ //Context
RPSudh, 1, 16.2
  vistīrṇaṃ ca suvṛttaṃ hi sūtakasya samīritam //Context
RPSudh, 1, 18.2
  kṣatriyo vaiśyaśūdrau ca caturṇāṃ jāyate khalu //Context
RPSudh, 1, 19.1
  śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ /Context
RPSudh, 1, 19.2
  prācyāṃ yāmyāṃ pratīcyāṃ ca kauberyāṃ ca diśi kramāt //Context
RPSudh, 1, 19.2
  prācyāṃ yāmyāṃ pratīcyāṃ ca kauberyāṃ ca diśi kramāt //Context
RPSudh, 1, 20.1
  śvetaḥ śvetavidhāne syātkṛṣṇo dehakarastathā /Context
RPSudh, 1, 22.2
  śodhito māritaścaiva krāmitaḥ sāritaḥ śubhaḥ //Context
RPSudh, 1, 23.1
  svedanaṃ mardanaṃ caiva mūrcchanaṃ syāttadutthitam /Context
RPSudh, 1, 24.1
  tathābhrakagrāsamānacāraṇaṃ ca krameṇa hi /Context
RPSudh, 1, 24.1
  tathābhrakagrāsamānacāraṇaṃ ca krameṇa hi /Context
RPSudh, 1, 24.2
  garbhadrutirbāhyadrutiḥ proktaṃ jāraṇakaṃ tathā //Context
RPSudh, 1, 25.1
  sāraṇaṃ krāmaṇaṃ proktaṃ vedhakarma ca raṃjanam /Context
RPSudh, 1, 26.2
  malo viṣaṃ tathā vahnirmado darpaśca vai kramāt /Context
RPSudh, 1, 26.2
  malo viṣaṃ tathā vahnirmado darpaśca vai kramāt /Context
RPSudh, 1, 26.3
  mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam //Context
RPSudh, 1, 28.2
  sūtake kaṃcukāḥ sapta tataścaiva viṣopamāḥ //Context
RPSudh, 1, 29.1
  dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ /Context
RPSudh, 1, 30.1
  tatra svedanakaṃ kuryād yathāvacca śubhe dine /Context
RPSudh, 1, 31.1
  kṣārau cāmlena sahitau tathā ca paṭupaṃcakam /Context
RPSudh, 1, 31.1
  kṣārau cāmlena sahitau tathā ca paṭupaṃcakam /Context
RPSudh, 1, 31.1
  kṣārau cāmlena sahitau tathā ca paṭupaṃcakam /Context
RPSudh, 1, 31.2
  trikaṭu triphalā caiva citrakeṇa samanvitā //Context
RPSudh, 1, 37.1
  khalve vimardayetsūtaṃ dināni trīṇi caiva hi /Context
RPSudh, 1, 38.1
  kalāṃgulas tadāyāmaścotsedho 'pi navāṃgulaḥ /Context
RPSudh, 1, 38.2
  vistareṇa tathā kuryānnimnatvena ṣaḍaṅgulam //Context
RPSudh, 1, 39.2
  ardhacandrākṛtiścāpi mardako 'tra daśāṃgulaḥ //Context
RPSudh, 1, 43.1
  svarjikā yāvaśūkaśca tathā ca paṭupaṃcakam /Context
RPSudh, 1, 43.1
  svarjikā yāvaśūkaśca tathā ca paṭupaṃcakam /Context
RPSudh, 1, 43.1
  svarjikā yāvaśūkaśca tathā ca paṭupaṃcakam /Context
RPSudh, 1, 48.1
  ūrdhvapātastvadhaḥpātastiryakpātaḥ krameṇa hi /Context
RPSudh, 1, 48.3
  mṛṇmayī sthālikā kāryā cocchritā tu ṣaḍaṃgulā //Context
RPSudh, 1, 49.2
  iyanmānā dvitīyā ca kartavyā sthālikā śubhā //Context
RPSudh, 1, 50.1
  kṣāradvayaṃ rāmaṭhaṃ ca tathā hi paṭupañcakam /Context
RPSudh, 1, 50.1
  kṣāradvayaṃ rāmaṭhaṃ ca tathā hi paṭupañcakam /Context
RPSudh, 1, 57.1
  kanīyānudare chidraṃ chidre cāyasanālikām /Context
RPSudh, 1, 57.2
  nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ //Context
RPSudh, 1, 59.0
  yaṃtrāṇāṃ pātanānāṃ ca tritayaṃ sukaraṃ khalu //Context
RPSudh, 1, 61.1
  adhunā kathayiṣyāmi rasarodhanakarma ca /Context
RPSudh, 1, 62.1
  sindhūdbhavaṃ daśapalaṃ jalaprasthatrayaṃ tathā /Context
RPSudh, 1, 62.2
  dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam //Context
RPSudh, 1, 65.3
  dinatrayaṃ sveditaśca vīryavānapi jāyate //Context
RPSudh, 1, 66.2
  bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate //Context
RPSudh, 1, 71.1
  aṣṭādaśāṃśabhāgena kanakena ca sūtakaḥ /Context
RPSudh, 1, 72.1
  kṣāraiśca lavaṇai ramyaiḥ sveditaḥ kāṃjikena hi /Context
RPSudh, 1, 73.1
  tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca /Context
RPSudh, 1, 76.2
  sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi //Context
RPSudh, 1, 77.0
  tathā ca daśa karmāṇi dehalohakarāṇi hi //Context
RPSudh, 1, 78.1
  athedānīṃ pravakṣyāmi bhakṣaṇaṃ cābhrakasya hi /Context
RPSudh, 1, 80.2
  suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam //Context
RPSudh, 1, 82.1
  biḍena sahitaṃ caiva ṣoḍaśāṃśena yatnataḥ /Context
RPSudh, 1, 82.2
  catuḥṣaṣṭyaṃśakaṃ cābhrasattvaṃ saṃpuṭake tathā //Context
RPSudh, 1, 82.2
  catuḥṣaṣṭyaṃśakaṃ cābhrasattvaṃ saṃpuṭake tathā //Context
RPSudh, 1, 86.1
  bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ /Context
RPSudh, 1, 90.1
  tathā ca samabhāgena grāsenaiva ca sādhayet /Context
RPSudh, 1, 90.1
  tathā ca samabhāgena grāsenaiva ca sādhayet /Context
RPSudh, 1, 90.1
  tathā ca samabhāgena grāsenaiva ca sādhayet /Context
RPSudh, 1, 91.1
  yadā jīrṇo bhaved grāsaḥ pātitaśca viḍena hi //Context
RPSudh, 1, 94.1
  tāpyasatvābhrasattvaṃ ca ghoṣākṛṣṭaṃ ca tāmrakam /Context
RPSudh, 1, 94.1
  tāpyasatvābhrasattvaṃ ca ghoṣākṛṣṭaṃ ca tāmrakam /Context
RPSudh, 1, 98.2
  abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam //Context
RPSudh, 1, 101.2
  abhrakaṃ tāpyasatvaṃ ca samaṃ kṛtvā tu saṃdhamet //Context
RPSudh, 1, 102.1
  abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase /Context
RPSudh, 1, 107.1
  kalkenānena sahitaṃ sūtakaṃ ca vimardayet /Context
RPSudh, 1, 107.2
  dinatrayaṃ taptakhalve dhautaḥ paścācca kāṃjikaiḥ //Context
RPSudh, 1, 115.2
  bālaśca kathyate so'pi kiṃcitkāryakaro bhavet //Context
RPSudh, 1, 116.1
  dviguṇe triguṇe caiva kathyate 'tra mayā khalu /Context
RPSudh, 1, 117.1
  jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ /Context
RPSudh, 1, 117.1
  jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ /Context
RPSudh, 1, 117.2
  ṣaḍguṇe jārite tvabhre vṛddhaścaiva rasottamaḥ //Context
RPSudh, 1, 118.1
  saptāṣṭaguṇite cābhrasatve jīrṇe 'tivṛddhakaḥ /Context
RPSudh, 1, 120.1
  athedānīṃ pravakṣyāmi vedhavṛddheśca kāraṇam /Context
RPSudh, 1, 122.1
  mṛṇmayā sāpi śuṣkā ca madhye 'timasṛṇīkṛtā /Context
RPSudh, 1, 124.2
  bhūnāgaviṭ tathā kṣaudraṃ vāyasānāṃ purīṣakam //Context
RPSudh, 1, 125.1
  tathaiva śalabhādīnāṃ mahiṣīkarṇayormalam /Context
RPSudh, 1, 125.2
  rasasya ṣoḍaśāṃśena caiteṣāṃ kalkamādiśet //Context
RPSudh, 1, 127.1
  bījaṃ ca kalkamiśraṃ hi kṛtvā mūṣopari nyaset /Context
RPSudh, 1, 130.2
  prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ //Context
RPSudh, 1, 131.1
  no jāritaḥ sāritaśca kathaṃ bandhakaro bhavet /Context
RPSudh, 1, 131.2
  gurūpadeśato dṛṣṭaṃ sāraṇaṃ karma cottamam //Context
RPSudh, 1, 134.2
  etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam //Context
RPSudh, 1, 135.1
  viṣaṃ ca daradaścaiva rasako raktakāntakau /Context
RPSudh, 1, 135.1
  viṣaṃ ca daradaścaiva rasako raktakāntakau /Context
RPSudh, 1, 135.2
  indragopaśca tuvarī mākṣikaṃ kākaviṭ tathā //Context
RPSudh, 1, 135.2
  indragopaśca tuvarī mākṣikaṃ kākaviṭ tathā //Context
RPSudh, 1, 136.2
  kācacūrṇaṃ tato dattvā cāndhamūṣāgataṃ dhamet //Context
RPSudh, 1, 138.1
  tāpyasattvaṃ tathā nāgaṃ śuddhaṃ krāmaṇakaṃ tathā /Context
RPSudh, 1, 138.1
  tāpyasattvaṃ tathā nāgaṃ śuddhaṃ krāmaṇakaṃ tathā /Context
RPSudh, 1, 138.2
  bījāni pāradasyāpi kramate ca na saṃśayaḥ //Context
RPSudh, 1, 140.1
  dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca /Context
RPSudh, 1, 140.2
  bhṛṅgītailaṃ viṣaṃ caiva tailaṃ jātīphalodbhavam //Context
RPSudh, 1, 141.2
  etānyanyāni tailāni viddhi vedhakarāṇi ca //Context
RPSudh, 1, 142.0
  siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet //Context
RPSudh, 1, 143.0
  lepavedhastathā kṣepaḥ kuṃtavedhastathaiva ca //Context
RPSudh, 1, 143.0
  lepavedhastathā kṣepaḥ kuṃtavedhastathaiva ca //Context
RPSudh, 1, 143.0
  lepavedhastathā kṣepaḥ kuṃtavedhastathaiva ca //Context
RPSudh, 1, 144.2
  sūkṣmāṇi tāmrapatrāṇi kaladhūtabhavāni ca /Context
RPSudh, 1, 145.1
  śītībhūte tamuttārya lepavedhaśca kathyate /Context
RPSudh, 1, 146.2
  drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān //Context
RPSudh, 1, 146.2
  drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān //Context
RPSudh, 1, 146.2
  drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān //Context
RPSudh, 1, 149.2
  tathaiva jāyate vedhaḥ śabdavedhaḥ sa kathyate //Context
RPSudh, 1, 150.2
  rañjitaḥ krāmitaścaiva sākṣāddevo maheśvaraḥ //Context
RPSudh, 1, 151.2
  tathā raktagaṇenaiva kartavyaṃ śāstravartmanā //Context
RPSudh, 1, 152.2
  tāmreṇa raktakācena raktasaindhavakena ca //Context
RPSudh, 1, 154.1
  rasakasya ca rāgeṇa tulāyantrasya yogataḥ /Context
RPSudh, 1, 156.1
  mṛṇmūṣā ca prakartavyā raktavargeṇa lepitā /Context
RPSudh, 1, 159.2
  anyathā bhakṣitaścaiva viṣavanmārayennaram //Context
RPSudh, 1, 163.1
  rājikātha priyaṃguśca sarṣapo mudgamāṣakau /Context
RPSudh, 10, 2.1
  dolā palabhalīyantram ūrdhvapātanakaṃ ca yat /Context
RPSudh, 10, 2.2
  adhaḥpātanakaṃ cāpi tiryakpātanakaṃ tathā //Context
RPSudh, 10, 2.2
  adhaḥpātanakaṃ cāpi tiryakpātanakaṃ tathā //Context
RPSudh, 10, 3.2
  khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham //Context
RPSudh, 10, 4.2
  dhūpayantraṃ nābhiyantraṃ grastayantraṃ tathaiva ca //Context
RPSudh, 10, 4.2
  dhūpayantraṃ nābhiyantraṃ grastayantraṃ tathaiva ca //Context
RPSudh, 10, 5.1
  vidyādharaṃ kuṇḍakaṃ ca ḍhekīsaṃjñam udāhṛtam /Context
RPSudh, 10, 5.2
  somānalaṃ ca nigaḍaṃ kiṃnaraṃ bhairavābhidham //Context
RPSudh, 10, 6.1
  vālukānāmakaṃ cāpi pātālaṃ bhūdharābhidham /Context
RPSudh, 10, 7.1
  kūpīyantraṃ pālikākhyaṃ dīpikāyantrakaṃ tathā /Context
RPSudh, 10, 8.1
  ghāṇikāyantramuddiṣṭaṃ haṃsapākābhidhaṃ tathā /Context
RPSudh, 10, 9.1
  atha mūṣāśca kathyante mṛttikābhedataḥ kramāt /Context
RPSudh, 10, 11.2
  gārabhūnāgasatvābhyāṃ śaṇairdagdhatuṣaistathā //Context
RPSudh, 10, 15.1
  turīpuṣpakasīsābhyāṃ lepitā sā ca mūṣikā /Context
RPSudh, 10, 18.1
  gārabhūnāgasattvābhyāṃ tuṣamiśrā śaṇena ca /Context
RPSudh, 10, 21.2
  dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet //Context
RPSudh, 10, 22.1
  aṣṭāṃgulaṃ ca sacchidraṃ bhaved vṛntākamūṣikā /Context
RPSudh, 10, 25.1
  pakvamūṣā kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Context
RPSudh, 10, 26.1
  atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā /Context
RPSudh, 10, 26.1
  atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā /Context
RPSudh, 10, 27.1
  ṣaḍaṃgulonnatā dīrghā caturasrā ca nimnakā /Context
RPSudh, 10, 31.1
  veṣṭitā mṛṇmayenātha ekabhittau ca gartakam /Context
RPSudh, 10, 31.2
  vitastimātraṃ dvāraṃ ca sārdhavaitastikaṃ dṛḍham //Context
RPSudh, 10, 32.2
  prādeśamātrā bhittiḥ syāduttaraṅgasya cordhvataḥ //Context
RPSudh, 10, 33.2
  dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet //Context
RPSudh, 10, 33.2
  dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet //Context
RPSudh, 10, 35.0
  eṣā cāṃgārakoṣṭhī ca kharāṇāṃ sattvapātanī //Context
RPSudh, 10, 35.0
  eṣā cāṃgārakoṣṭhī ca kharāṇāṃ sattvapātanī //Context
RPSudh, 10, 38.1
  vitastipramitā nimnā prādeśapramitā tathā /Context
RPSudh, 10, 40.2
  tiryakpradhamanākhyā ca mṛdusatvasya pātanī //Context
RPSudh, 10, 42.2
  sahasrārdhaiśca vai samyagvahniṃ prajvālayettataḥ //Context
RPSudh, 10, 44.2
  vanotpalasahasreṇa gartamadhyaṃ ca pūritam //Context
RPSudh, 10, 45.1
  mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet /Context
RPSudh, 10, 45.2
  gartamadhye nidhāyātha giriṇḍāni ca nikṣipet /Context
RPSudh, 10, 46.1
  aratnimātre kuṇḍe ca vārāhapuṭamucyate /Context
RPSudh, 10, 46.3
  kukkuṭākhyaṃ puṭaṃ vidyādauṣadhānāṃ ca sādhanam //Context
RPSudh, 10, 50.2
  upariṣṭādadhastācca vahniṃ kuryātprayatnataḥ /Context
RPSudh, 10, 53.1
  utpalaṃ piṣṭakaṃ chāṇamupalaṃ ca gariṇḍakam /Context
RPSudh, 10, 53.2
  chagaṇopalasārī ca navāri chagaṇābhidhāḥ //Context
RPSudh, 2, 2.2
  tathā bhasmābhidhaḥ sākṣātkathito'pi rasāgame //Context
RPSudh, 2, 4.1
  mūlikātra maṇiścaiva svarṇakaṃ nāgavaṅgake /Context
RPSudh, 2, 7.2
  śuddho rākṣasavaktraśca rasaścābhrakajāritaḥ //Context
RPSudh, 2, 7.2
  śuddho rākṣasavaktraśca rasaścābhrakajāritaḥ //Context
RPSudh, 2, 9.2
  pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi //Context
RPSudh, 2, 14.2
  gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet //Context
RPSudh, 2, 18.1
  śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet /Context
RPSudh, 2, 24.1
  śuddhaṃ rasavaraṃ samyak tathaivāmbarabhakṣitam /Context
RPSudh, 2, 26.1
  puṭaṃ tatra pradātavyaṃ ekenāraṇyakena ca /Context
RPSudh, 2, 30.1
  bhṛṃgarājarasenaiva viṣakharparakena ca /Context
RPSudh, 2, 31.1
  tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam /Context
RPSudh, 2, 36.1
  vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ /Context
RPSudh, 2, 37.2
  tathā dhūrtarasenāpi citrakasya rasena vai //Context
RPSudh, 2, 38.1
  kāmbojīrasakenāpi tathā nāḍīrasena vai /Context
RPSudh, 2, 38.2
  āsāṃ niyāmikānāṃ ca rasaṃ vastreṇa gālayet //Context
RPSudh, 2, 42.1
  kācaṭaṃkaṇayogena dhmāpitaṃ taṃ ca golakam /Context
RPSudh, 2, 44.1
  vajrabhasma tathā sūtaṃ samaṃ kṛtvā tu mardayet /Context
RPSudh, 2, 45.2
  rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet //Context
RPSudh, 2, 51.2
  śarkarālaśunābhyāṃ ca rāmaṭhena ca saṃyutam //Context
RPSudh, 2, 51.2
  śarkarālaśunābhyāṃ ca rāmaṭhena ca saṃyutam //Context
RPSudh, 2, 52.1
  palāśabījasya tathā tatprasūnarasena hi /Context
RPSudh, 2, 53.2
  tato guñjārasenaiva śvetavṛścīvakasya ca //Context
RPSudh, 2, 54.0
  lāṃgalyāśca rasaistāvadyāvadbhavati bandhanam //Context
RPSudh, 2, 59.2
  tolakaṃ śuddhasūtaṃ ca mardayetkanyakārase //Context
RPSudh, 2, 62.2
  bhājanāni ca catvāri caturdikṣu gatāni ca //Context
RPSudh, 2, 62.2
  bhājanāni ca catvāri caturdikṣu gatāni ca //Context
RPSudh, 2, 66.1
  jvālāmukhīrasenaiva dhautaḥ paścācca kāṃjikaiḥ /Context
RPSudh, 2, 68.2
  khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam //Context
RPSudh, 2, 69.1
  tatropari puṭaṃ deyaṃ gajāhvaṃ chagaṇena ca /Context
RPSudh, 2, 75.2
  śvetā punarnavā ciṃcā sahadevī ca nīlikā //Context
RPSudh, 2, 76.1
  tathā dhūrtavadhūś caiva lāṃgalī suradālikā /Context
RPSudh, 2, 76.1
  tathā dhūrtavadhūś caiva lāṃgalī suradālikā /Context
RPSudh, 2, 81.2
  tathā ca kaṃguṇītaile karavīrajaṭodbhave //Context
RPSudh, 2, 82.1
  jātīphalodbhavenāpi vatsanāgodbhavena ca /Context
RPSudh, 2, 82.2
  bhṛṃgyudbhavena ca tathā samudraśoṣakasya vai //Context
RPSudh, 2, 89.1
  aśmacūrṇasya kaṇikāmadhye khoṭaṃ nidhāya ca /Context
RPSudh, 2, 94.2
  golasya svedanaṃ kāryamahobhiḥ saptabhistathā //Context
RPSudh, 2, 96.1
  bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi /Context
RPSudh, 2, 102.1
  raseṃdraḥ kāntalohaṃ ca tīkṣṇalohaṃ tathaiva ca /Context
RPSudh, 2, 102.1
  raseṃdraḥ kāntalohaṃ ca tīkṣṇalohaṃ tathaiva ca /Context
RPSudh, 2, 102.1
  raseṃdraḥ kāntalohaṃ ca tīkṣṇalohaṃ tathaiva ca /Context
RPSudh, 2, 102.2
  abhrasatvaṃ tathā tāpyasatvaṃ hemasamanvitam //Context
RPSudh, 2, 103.1
  samāṃśāni ca sarvāṇi mardayennimbukadravaiḥ /Context
RPSudh, 2, 104.2
  gojihvā kākamācī ca nirguṃḍī dugdhikā tathā //Context
RPSudh, 2, 104.2
  gojihvā kākamācī ca nirguṃḍī dugdhikā tathā //Context
RPSudh, 2, 105.1
  kumārī meghanādā ca madhusaiṃdhavasaṃyutā /Context
RPSudh, 2, 106.2
  vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ //Context
RPSudh, 2, 107.2
  karṇe kaṇṭhe tathā haste dhāritā mastake'pi vā /Context
RPSudh, 2, 107.3
  abhicārādidoṣāśca na bhavanti kadācana //Context
RPSudh, 2, 109.1
  iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /Context
RPSudh, 2, 109.2
  sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ //Context
RPSudh, 3, 5.1
  akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ /Context
RPSudh, 3, 6.2
  pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ //Context
RPSudh, 3, 10.2
  praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau //Context
RPSudh, 3, 11.2
  kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ //Context
RPSudh, 3, 12.2
  magadhajāmadhunā saha guñjikātrayamitaśca sadā parisevitaḥ //Context
RPSudh, 3, 15.2
  viśadalohamayena ca darviṇā vighaṭayetpraharatrayasaṃmitam //Context
RPSudh, 3, 18.0
  sa ca valīpalitāni vināśayecchataśaratsu nirāmayakṛtparam //Context
RPSudh, 3, 19.2
  satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak //Context
RPSudh, 3, 20.1
  dinamitaṃ suvimardya ca viśoṣayet /Context
RPSudh, 3, 21.1
  divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ /Context
RPSudh, 3, 23.1
  mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā /Context
RPSudh, 3, 24.1
  sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai /Context
RPSudh, 3, 24.2
  sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam //Context
RPSudh, 3, 26.1
  sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet /Context
RPSudh, 3, 28.2
  kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya //Context
RPSudh, 3, 33.1
  amalalohamayena ca darviṇā rasavaraṃ niyataṃ parimardayet /Context
RPSudh, 3, 35.0
  sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ //Context
RPSudh, 3, 36.2
  rasavaraṃ vimalaṃ ca suśobhitaṃ saśukapicchasamaṃ parimarditam //Context
RPSudh, 3, 37.2
  kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā //Context
RPSudh, 3, 39.2
  balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam //Context
RPSudh, 3, 40.1
  tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam /Context
RPSudh, 3, 40.2
  drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm //Context
RPSudh, 3, 49.1
  gomūtreṇānupānena cārśorogavināśinī /Context
RPSudh, 3, 49.2
  navamālyarjunaścaiva citrako bhṛṅgarājakaḥ //Context
RPSudh, 3, 50.1
  śālmalī nimbapaṃcāṃgaṃ kalhāraśca guḍūcikā /Context
RPSudh, 3, 50.2
  nirguṃḍī ca samāṃśāni kārayedbhiṣaguttamaḥ //Context
RPSudh, 3, 51.1
  cūrṇīkṛtya ca tatsarvaṃ parpaṭyāścānupānakam /Context
RPSudh, 3, 51.1
  cūrṇīkṛtya ca tatsarvaṃ parpaṭyāścānupānakam /Context
RPSudh, 3, 51.2
  aṣṭādaśa ca kuṣṭhāni nihantyeva na saṃśayaḥ //Context
RPSudh, 3, 52.1
  parpaṭī rasarājaśca rogānhantyanupānataḥ /Context
RPSudh, 3, 53.2
  eraṃḍamūlasya rasena sūtaṃ tathādrikarṇyā svarasena mardayet //Context
RPSudh, 3, 54.1
  taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ /Context
RPSudh, 3, 55.2
  pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram //Context
RPSudh, 3, 56.2
  praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt //Context
RPSudh, 3, 57.2
  rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi //Context
RPSudh, 3, 58.2
  gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī //Context
RPSudh, 3, 60.1
  sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca /Context
RPSudh, 3, 60.1
  sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca /Context
RPSudh, 3, 60.2
  saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya //Context
RPSudh, 3, 61.2
  tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak //Context
RPSudh, 3, 64.1
  pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham /Context
RPSudh, 3, 64.2
  kekimāhiṣavarāhapittakaiḥ kacchapasya ca rasena marditam /Context
RPSudh, 4, 2.1
  suvarṇaṃ rajataṃ ceti śuddhalohamudīritam /Context
RPSudh, 4, 2.2
  tāmraṃ caivāśmasāraṃ ca nāgavaṃgau tathaiva //Context
RPSudh, 4, 2.2
  tāmraṃ caivāśmasāraṃ ca nāgavaṃgau tathaiva //Context
RPSudh, 4, 2.2
  tāmraṃ caivāśmasāraṃ ca nāgavaṃgau tathaiva //Context
RPSudh, 4, 8.2
  khaṭikāpaṭucūrṇaṃ ca kāṃjikena pramardayet //Context
RPSudh, 4, 15.1
  saṃpuṭe ca tato rundhyāt puṭayeddaśabhiḥ puṭaiḥ /Context
RPSudh, 4, 17.1
  satyaṃ saṃpuṭake nidhāya daśabhiścaivaṃ puṭaiḥ kukkuṭaiḥ /Context
RPSudh, 4, 17.2
  pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam //Context
RPSudh, 4, 19.3
  dehaṃ lohaṃ ca matimān sudhanī sādhayedidam //Context
RPSudh, 4, 20.1
  etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā /Context
RPSudh, 4, 20.4
  doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi //Context
RPSudh, 4, 21.1
  rūpyaṃ ca trividhaṃ proktaṃ khanijaṃ sahajaṃ tathā /Context
RPSudh, 4, 21.2
  kṛtrimaṃ ca trayo bhedāḥ kathitāḥ pūrvasūribhiḥ //Context
RPSudh, 4, 22.1
  bhūdhare kutra cetprāptaṃ khanyamāne ca khanijam /Context
RPSudh, 4, 24.1
  tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca /Context
RPSudh, 4, 25.1
  tārācca ṣaḍguṇaṃ nāgaṃ dhmāpayedyatnataḥ sudhīḥ /Context
RPSudh, 4, 34.1
  pittajān kāsasambhūtān pāṇḍujānudarāṇi ca /Context
RPSudh, 4, 34.2
  doṣajānapi sarvāṃśca nāśayedaruciṃ sadā //Context
RPSudh, 4, 38.1
  sūtagaṃdhakayoḥ piṣṭiḥ kāryā cātimanoramā /Context
RPSudh, 4, 40.1
  ravitulyena balinā sūtakena samena ca /Context
RPSudh, 4, 40.2
  tālakena tadardhena śilayā ca tadardhayā //Context
RPSudh, 4, 45.0
  tatsamāṃśasya gaṃdhasya pāradasya samasya ca //Context
RPSudh, 4, 46.1
  tālakasya tadardhasya śilāyāśca tadardhataḥ /Context
RPSudh, 4, 47.1
  viṣaśamyākātiviṣāsaiṃdhavaiśca samāṃśakaiḥ /Context
RPSudh, 4, 47.2
  jaṃbīrasya draveṇātha cūrṇaṃ cātidravīkṛtam //Context
RPSudh, 4, 48.2
  sūcīvedhyāni patrāṇi rasenālepitāni ca //Context
RPSudh, 4, 51.2
  madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham //Context
RPSudh, 4, 52.2
  cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet //Context
RPSudh, 4, 54.2
  pariṇāmabhavaṃ śūlaṃ tathā cāṣṭavidhaṃ ca ruk /Context
RPSudh, 4, 54.2
  pariṇāmabhavaṃ śūlaṃ tathā cāṣṭavidhaṃ ca ruk /Context
RPSudh, 4, 54.2
  pariṇāmabhavaṃ śūlaṃ tathā cāṣṭavidhaṃ ca ruk /Context
RPSudh, 4, 54.3
  udaraṃ pāṇḍuśophaṃ ca gulmaplīhayakṛtkṣayān /Context
RPSudh, 4, 56.1
  arśo'jīrṇajvarādīṃśca nihanti ca rasāyanam /Context
RPSudh, 4, 56.1
  arśo'jīrṇajvarādīṃśca nihanti ca rasāyanam /Context
RPSudh, 4, 57.2
  kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa //Context
RPSudh, 4, 58.1
  kāṃtaṃ caturdhā kila kathyate'tra tadromakaṃ bhrāmakacumbake ca /Context
RPSudh, 4, 61.1
  viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam /Context
RPSudh, 4, 62.2
  suvarṇādīṃśca tadvaddhi tatkāṃtaṃ drāvakaṃ bhavet //Context
RPSudh, 4, 63.2
  pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet //Context
RPSudh, 4, 64.1
  tailabiṃdurjale kṣipto na cātiprasṛto bhavet /Context
RPSudh, 4, 65.2
  koṭisaṃkhyāguṇaṃ proktaṃ cuṃbakaṃ drāvakaṃ tathā //Context
RPSudh, 4, 69.1
  khalve ca vipacettadvat pañcavāram ataḥ param /Context
RPSudh, 4, 74.2
  puṭāstatra pradeyāśca sindūrābhaṃ prajāyate //Context
RPSudh, 4, 78.1
  jarāṃ ca maraṇaṃ vyādhiṃ hanyātputrapradāyakam /Context
RPSudh, 4, 79.1
  baṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca /Context
RPSudh, 4, 79.1
  baṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca /Context
RPSudh, 4, 84.1
  athāparaḥ prakāro hi vakṣyate cādhunā mayā /Context
RPSudh, 4, 85.1
  ajāśakṛt varā tulyā cūrṇitā ca niśā tathā /Context
RPSudh, 4, 85.1
  ajāśakṛt varā tulyā cūrṇitā ca niśā tathā /Context
RPSudh, 4, 86.1
  kṛtvā chagaṇakaiścārdhaṃ pūrayetsatataṃ bhiṣak /Context
RPSudh, 4, 87.1
  pūrvaṃ prakalpitaṃ cūrṇaṃ tatropari ca vinyaset /Context
RPSudh, 4, 87.2
  tasyopari ca patrāṇi samāni parito nyaset //Context
RPSudh, 4, 93.2
  aśītirvātajān rogān tathā mehāṃśca viṃśatiḥ /Context
RPSudh, 4, 93.2
  aśītirvātajān rogān tathā mehāṃśca viṃśatiḥ /Context
RPSudh, 4, 100.1
  caturyāmaṃ prayatnena mūlaiścaiva palāśajaiḥ /Context
RPSudh, 4, 102.0
  sarvathā sūtanāgasya śaṃbhośca maraṇaṃ nahi //Context
RPSudh, 4, 103.2
  viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ //Context
RPSudh, 4, 103.2
  viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ //Context
RPSudh, 4, 107.1
  durgandhā pūtigandhā vā kharasparśā ca pāṇḍurā /Context
RPSudh, 4, 108.1
  tāpitā caiva nirguṃḍīrase kṣiptā prayatnataḥ /Context
RPSudh, 4, 108.2
  pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt //Context
RPSudh, 4, 109.1
  śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ /Context
RPSudh, 4, 111.1
  caturbhāgena raviṇā bhāgaikaṃ trapu cottamam /Context
RPSudh, 4, 113.1
  mṛtaṃ kāṃsyaṃ vātaharaṃ pramehāṇāṃ ca nāśanam /Context
RPSudh, 4, 116.1
  śleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā /Context
RPSudh, 4, 116.1
  śleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā /Context
RPSudh, 4, 117.2
  kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param //Context
RPSudh, 5, 1.2
  teṣāṃ nāmāni vargāṃśca sattvāni tadguṇāṃstathā //Context
RPSudh, 5, 1.2
  teṣāṃ nāmāni vargāṃśca sattvāni tadguṇāṃstathā //Context
RPSudh, 5, 2.1
  krameṇa gaganaṃ tāpyaṃ vaikrāṃtaṃ vimalaṃ tathā /Context
RPSudh, 5, 2.3
  ete mahārasāścāṣṭāvuditā rasavādibhiḥ //Context
RPSudh, 5, 3.2
  śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ paramasuṃdaram //Context
RPSudh, 5, 5.1
  vajraṃ pinākaṃ nāgaṃ ca maṃḍūkamabhidhīyate /Context
RPSudh, 5, 6.2
  śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi /Context
RPSudh, 5, 8.1
  pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam /Context
RPSudh, 5, 8.2
  sevitaṃ caikamāsena kṛmiṃ kuṣṭhaṃ karotyalam //Context
RPSudh, 5, 11.2
  kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim //Context
RPSudh, 5, 15.1
  kāṃjike cāpi nirdoṣam abhrake jāyate dhruvam /Context
RPSudh, 5, 15.2
  varākvāthe tathā dugdhe gavāṃ mūtre tathaiva ca /Context
RPSudh, 5, 15.2
  varākvāthe tathā dugdhe gavāṃ mūtre tathaiva ca /Context
RPSudh, 5, 15.2
  varākvāthe tathā dugdhe gavāṃ mūtre tathaiva ca /Context
RPSudh, 5, 18.1
  punaśca cakrikāṃ kṛtvā saptavāraṃ puṭetkhalu /Context
RPSudh, 5, 18.2
  taṇḍulīyarasenaiva tadvadvāsārasena ca //Context
RPSudh, 5, 19.2
  anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ /Context
RPSudh, 5, 23.1
  nāgavallīdalarasairvaṭamūlatvacā tathā /Context
RPSudh, 5, 23.2
  vṛṣāmatsyādanībhyāṃ ca matsyākṣyā sapunarbhuvā //Context
RPSudh, 5, 25.2
  sarvarogaharaṃ cāpi jāyate bahubhiḥ puṭaiḥ //Context
RPSudh, 5, 27.1
  sarvavyādhiharaṃ tridoṣaśamanaṃ vahneśca saṃdīpanam /Context
RPSudh, 5, 28.2
  sadyaḥ prāṇavivardhanaṃ jvaraharaṃ sevyaṃ sadā cābhrakam //Context
RPSudh, 5, 31.2
  gālitaṃ vastrakhaṇḍena ghṛtena ca pariplutam //Context
RPSudh, 5, 36.2
  tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param //Context
RPSudh, 5, 38.2
  mākṣikaṃ ca samāṃśāni sarvāṇyeva tu kārayet //Context
RPSudh, 5, 40.1
  matsyākṣyā haṃsapadyāśca kāravellyā rasaiḥ pṛthak /Context
RPSudh, 5, 41.2
  khadirasya tu cāṃgāraiḥ satvaṃ niḥsarati dhruvam //Context
RPSudh, 5, 50.2
  punarbhuvā vāsayā ca kāṃjikenātha gandhakaiḥ /Context
RPSudh, 5, 52.1
  jvarānmehāṃśca kāsāṃśca gulmānpañcavidhānapi /Context
RPSudh, 5, 52.1
  jvarānmehāṃśca kāsāṃśca gulmānpañcavidhānapi /Context
RPSudh, 5, 52.2
  mandāgnimudarāṇyevam arśāṃsi vividhāni ca //Context
RPSudh, 5, 53.1
  anupānaprayogeṇa sarvarogānnihanti ca /Context
RPSudh, 5, 54.1
  kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā /Context
RPSudh, 5, 54.2
  taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ //Context
RPSudh, 5, 55.1
  gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu /Context
RPSudh, 5, 55.1
  gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu /Context
RPSudh, 5, 57.2
  pācano dīpanaścaiva vṛṣyo'nilaviṣāpahaḥ //Context
RPSudh, 5, 58.1
  kośātakī kṣīrakando vaṃdhyākarkoṭakī tathā /Context
RPSudh, 5, 59.2
  dhmāpitaḥ khadirāṃgārair bhastrikādvitayena ca //Context
RPSudh, 5, 60.2
  śuddhamiśritavarṇaiśca yukto vaikrāṃta ucyate //Context
RPSudh, 5, 61.1
  śvetaḥ pītastathā kṛṣṇo nīlaḥ pārāvacchaviḥ /Context
RPSudh, 5, 61.2
  karbūraḥ śyāmavarṇaśca vaikrāṃtaścāṣṭadhā smṛtaḥ //Context
RPSudh, 5, 61.2
  karbūraḥ śyāmavarṇaśca vaikrāṃtaścāṣṭadhā smṛtaḥ //Context
RPSudh, 5, 64.2
  vajravad guṇakārī ca vaikrāṃto rasabandhakaḥ //Context
RPSudh, 5, 69.1
  sadyo hālāhalaṃ pītam amṛtaṃ garuḍena ca /Context
RPSudh, 5, 70.1
  ghanībhūtaṃ ca saṃjātaṃ sasyakaṃ khalu kathyate /Context
RPSudh, 5, 72.1
  gaṃdhāśmaṭaṃkaṇābhyāṃ ca lakucadrāvamarditam /Context
RPSudh, 5, 73.2
  dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam //Context
RPSudh, 5, 75.1
  tridoṣaśamanaṃ caiva viṣahṛd gudaśūlanut /Context
RPSudh, 5, 76.1
  vāntiṃ karoti rekaṃ ca śvitrakuṣṭhāpahaṃ tathā /Context
RPSudh, 5, 76.1
  vāntiṃ karoti rekaṃ ca śvitrakuṣṭhāpahaṃ tathā /Context
RPSudh, 5, 82.1
  mūtre takre ca kaulatthe marditaṃ śuṣkameva ca /Context
RPSudh, 5, 82.1
  mūtre takre ca kaulatthe marditaṃ śuṣkameva ca /Context
RPSudh, 5, 91.2
  melanaṃ kurute lohe paramaṃ ca rasāyanam //Context
RPSudh, 5, 93.2
  snigdhaśca vartulaścaiva ṣaṭkoṇaḥ phalakānvitaḥ //Context
RPSudh, 5, 93.2
  snigdhaśca vartulaścaiva ṣaṭkoṇaḥ phalakānvitaḥ //Context
RPSudh, 5, 94.3
  śṛṅgasya bhasmanā cāpi puṭaiśca daśadhā puṭet //Context
RPSudh, 5, 94.3
  śṛṅgasya bhasmanā cāpi puṭaiśca daśadhā puṭet //Context
RPSudh, 5, 95.1
  nimbūrasena saṃpiṣṭvā mūṣāmadhye nirudhya ca /Context
RPSudh, 5, 96.2
  drute gaṃdhe hi nikṣiptaṃ tālakaṃ triguṇaṃ tathā //Context
RPSudh, 5, 97.2
  jvālayet kramaśaścaiva paścādrajatabhasmakam //Context
RPSudh, 5, 101.0
  anupānaviśeṣaṇaṃ sarvarogānnihanti ca //Context
RPSudh, 5, 103.1
  tatrādyaṃ dvividhaṃ caiva satsatvaṃ satvahīnakam /Context
RPSudh, 5, 106.0
  kiṃcittiktaṃ ca madhuraṃ śilājaṃ sarvadoṣanut //Context
RPSudh, 5, 107.2
  pittapāṇḍukṣayaghnaṃ ca śilājatu hi pāṇḍuram //Context
RPSudh, 5, 109.2
  udake ca vilīyeta tacchuddhaṃ ca vidhīyate //Context
RPSudh, 5, 109.2
  udake ca vilīyeta tacchuddhaṃ ca vidhīyate //Context
RPSudh, 5, 110.1
  amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ /Context
RPSudh, 5, 114.2
  mahārase coparase dhāturatneṣu pārade /Context
RPSudh, 5, 118.1
  amlatoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti ca /Context
RPSudh, 5, 119.2
  satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu //Context
RPSudh, 5, 120.1
  sarvamehaharaścaiva pittaśleṣmavināśanaḥ /Context
RPSudh, 5, 125.2
  bhallātakaiṣṭaṃkaṇaiśca kṣārairamlaiśca vartitam //Context
RPSudh, 5, 125.2
  bhallātakaiṣṭaṃkaṇaiśca kṣārairamlaiśca vartitam //Context
RPSudh, 5, 132.2
  nihanti madhumehaṃ ca kṣayaṃ pāṇḍuṃ tathānilam //Context
RPSudh, 5, 132.2
  nihanti madhumehaṃ ca kṣayaṃ pāṇḍuṃ tathānilam //Context
RPSudh, 5, 133.1
  yonirogāṃśca nārīṇāṃ jvarāṃśca viṣamānapi /Context
RPSudh, 5, 133.1
  yonirogāṃśca nārīṇāṃ jvarāṃśca viṣamānapi /Context
RPSudh, 5, 133.2
  strīrogānhanti sarvāṃśca śvāsakāsapurogamān //Context
RPSudh, 6, 1.1
  tālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā /Context
RPSudh, 6, 1.2
  sauvīraṃ gairikaṃ caivamaṣṭamaṃ khecarāhvayam //Context
RPSudh, 6, 2.1
  tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam /Context
RPSudh, 6, 2.2
  sūkṣmapatraṃ hemavarṇaṃ guru snigdhaṃ ca bhāsuram //Context
RPSudh, 6, 3.1
  dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam /Context
RPSudh, 6, 3.2
  niṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru //Context
RPSudh, 6, 3.2
  niṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru //Context
RPSudh, 6, 4.1
  nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam /Context
RPSudh, 6, 5.2
  khalve kṣiptvā ca tattālaṃ mardayedekavāsaram //Context
RPSudh, 6, 6.1
  nistuṣīkṛtya cairaṇḍabījānyeva tu mardayet /Context
RPSudh, 6, 6.2
  palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet //Context
RPSudh, 6, 7.2
  yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca //Context
RPSudh, 6, 12.2
  kiṃcitpītā ca susnigdhā garadoṣavināśinī //Context
RPSudh, 6, 14.1
  vraṇaghnī kaphahā caiva netravyādhitridoṣahā /Context
RPSudh, 6, 15.2
  kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati /Context
RPSudh, 6, 16.1
  manaḥśilā triprakārā śyāmā raktā ca khaṇḍikā /Context
RPSudh, 6, 17.2
  cūrṇitā yāti raktāṅgī guruḥ snigdhā ca khaṇḍikā //Context
RPSudh, 6, 19.2
  sarpiṣā ca guḍenātha kiṭṭaguggulunātha vā //Context
RPSudh, 6, 21.2
  satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā /Context
RPSudh, 6, 22.1
  sauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi /Context
RPSudh, 6, 22.1
  sauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi /Context
RPSudh, 6, 23.2
  kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate //Context
RPSudh, 6, 24.1
  sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam /Context
RPSudh, 6, 24.2
  netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai //Context
RPSudh, 6, 27.1
  sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham /Context
RPSudh, 6, 28.2
  nīlāṃjanaṃ ca kathitaṃ lohamārdavakārakam //Context
RPSudh, 6, 30.2
  śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ //Context
RPSudh, 6, 30.2
  śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ //Context
RPSudh, 6, 32.1
  pītavarṇo bhavedyastu sa cokto'malasārakaḥ /Context
RPSudh, 6, 34.2
  saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca //Context
RPSudh, 6, 36.2
  viṃśatyupalakaiścaiva svāṃgaśītaṃ samuddharet //Context
RPSudh, 6, 38.2
  visarpakaṇḍukuṣṭhasya śamano dīpanastathā //Context
RPSudh, 6, 44.1
  saṃśuddhagaṃdhakaṃ caiva tailena saha peṣayet /Context
RPSudh, 6, 44.2
  apāmārgakṣāratoyaistailena maricena ca //Context
RPSudh, 6, 45.2
  bhojayettakrabhaktaṃ ca tṛtīye prahare khalu //Context
RPSudh, 6, 47.1
  snānaṃ kuryāduṣasyevaṃ kaṇḍūḥ pāmā ca naśyati /Context
RPSudh, 6, 49.1
  vilipya veṣṭayitvā ca vartiṃ sūtreṇa veṣṭayet /Context
RPSudh, 6, 49.2
  dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tām //Context
RPSudh, 6, 51.2
  tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet //Context
RPSudh, 6, 53.1
  āmājīrṇaṃ praśamayellaghutvaṃ ca prajāyate /Context
RPSudh, 6, 54.2
  ekameva nalikābhidhānakaṃ reṇukaṃ tadanu cāparaṃ bhavet //Context
RPSudh, 6, 55.1
  pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate /Context
RPSudh, 6, 56.1
  vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt /Context
RPSudh, 6, 58.1
  rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam /Context
RPSudh, 6, 61.2
  tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam //Context
RPSudh, 6, 63.1
  kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā /Context
RPSudh, 6, 64.2
  puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt //Context
RPSudh, 6, 65.1
  puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā /Context
RPSudh, 6, 67.1
  kāsīsaṃ bhasma kāṃtasya cobhayaṃ samabhāgikam /Context
RPSudh, 6, 68.1
  bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca /Context
RPSudh, 6, 70.2
  lohadrāvaṇakaṃ proktaṃ rasajāraṇakaṃ tathā //Context
RPSudh, 6, 71.1
  vahniṃ ca dīpayatyāśu gulmaplīhāmayāpaham /Context
RPSudh, 6, 76.1
  sthūlā varāṭikā proktā guruśca śleṣmapittahā /Context
RPSudh, 6, 77.1
  daradaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ /Context
RPSudh, 6, 81.1
  pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam /Context
RPSudh, 6, 83.1
  hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Context
RPSudh, 6, 83.2
  pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ //Context
RPSudh, 6, 88.1
  rasabaṃdhakaro bhedī tridoṣaśamanastathā /Context
RPSudh, 7, 1.1
  māṇikyaṃ mauktikaṃ caiva vidrumaṃ tārkṣyaṃ puṣpakam /Context
RPSudh, 7, 1.2
  vajraṃ nīlaṃ ca gomedaṃ vaiḍūryaṃ ca krameṇa hi //Context
RPSudh, 7, 1.2
  vajraṃ nīlaṃ ca gomedaṃ vaiḍūryaṃ ca krameṇa hi //Context
RPSudh, 7, 2.2
  dāne rasāyane caiva dhāraṇe devatārcane //Context
RPSudh, 7, 4.1
  mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam /Context
RPSudh, 7, 4.2
  samaṃ vṛttāyataṃ gātre māṇikyaṃ cottamaṃ matam //Context
RPSudh, 7, 6.1
  māṇikyaṃ cāṣṭadhā neṣṭaṃ sacchidraṃ malinaṃ laghu /Context
RPSudh, 7, 6.2
  karkaśaṃ cipiṭaṃ vakraṃ sūkṣmaṃ cāviśadaṃ tathā //Context
RPSudh, 7, 6.2
  karkaśaṃ cipiṭaṃ vakraṃ sūkṣmaṃ cāviśadaṃ tathā //Context
RPSudh, 7, 7.1
  saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca /Context
RPSudh, 7, 8.1
  hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam /Context
RPSudh, 7, 8.2
  snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham //Context
RPSudh, 7, 9.1
  rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca /Context
RPSudh, 7, 9.1
  rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca /Context
RPSudh, 7, 9.2
  kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ //Context
RPSudh, 7, 10.1
  kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri /Context
RPSudh, 7, 11.1
  snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham /Context
RPSudh, 7, 11.2
  khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam //Context
RPSudh, 7, 12.1
  rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam /Context
RPSudh, 7, 12.2
  doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca //Context
RPSudh, 7, 12.2
  doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca //Context
RPSudh, 7, 13.1
  pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca /Context
RPSudh, 7, 13.2
  bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca //Context
RPSudh, 7, 14.2
  ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca //Context
RPSudh, 7, 15.2
  duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam //Context
RPSudh, 7, 16.0
  śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt //Context
RPSudh, 7, 17.2
  taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam //Context
RPSudh, 7, 17.2
  taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam //Context
RPSudh, 7, 18.1
  rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam /Context
RPSudh, 7, 19.2
  dāhe kṛcchre dīpanaṃ pācanaṃ ca tasmātsevyaṃ sarvakālaṃ manuṣyaiḥ //Context
RPSudh, 7, 20.2
  naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi //Context
RPSudh, 7, 20.2
  naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi //Context
RPSudh, 7, 21.1
  pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt /Context
RPSudh, 7, 21.2
  teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt //Context
RPSudh, 7, 21.2
  teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt //Context
RPSudh, 7, 22.2
  syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ //Context
RPSudh, 7, 23.1
  puṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam /Context
RPSudh, 7, 24.1
  strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca /Context
RPSudh, 7, 24.1
  strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca /Context
RPSudh, 7, 24.2
  koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam //Context
RPSudh, 7, 25.1
  strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe /Context
RPSudh, 7, 25.1
  strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe /Context
RPSudh, 7, 26.2
  nyāyaścāyaṃ bhairaveṇa pradiṣṭaḥ sarveṣveva ratnavargeṣu samyak //Context
RPSudh, 7, 28.1
  subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca /Context
RPSudh, 7, 28.2
  chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam //Context
RPSudh, 7, 30.1
  kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet /Context
RPSudh, 7, 31.1
  vajrāṇi sarvāṇi mṛtībhavanti tadbhasmakaṃ vāritaraṃ bhavecca /Context
RPSudh, 7, 31.2
  śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak //Context
RPSudh, 7, 32.2
  sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake //Context
RPSudh, 7, 34.1
  vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam /Context
RPSudh, 7, 34.3
  vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau //Context
RPSudh, 7, 35.1
  āyuḥpradaṃ vṛṣyatamaṃ pradiṣṭaṃ doṣatrayonmūlanakaṃ tathaiva /Context
RPSudh, 7, 35.2
  rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt //Context
RPSudh, 7, 35.2
  rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt //Context
RPSudh, 7, 36.1
  bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā /Context
RPSudh, 7, 37.1
  bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram /Context
RPSudh, 7, 39.2
  vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ //Context
RPSudh, 7, 41.3
  kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam //Context
RPSudh, 7, 41.3
  kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam //Context
RPSudh, 7, 42.1
  ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam /Context
RPSudh, 7, 42.2
  nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi //Context
RPSudh, 7, 43.1
  nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca /Context
RPSudh, 7, 43.1
  nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca /Context
RPSudh, 7, 44.1
  saṃdīpanaṃ śvāsaharaṃ ca vṛṣyaṃ doṣatrayonmūlanakaṃ viṣaghnam /Context
RPSudh, 7, 46.1
  dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca /Context
RPSudh, 7, 47.1
  vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena /Context
RPSudh, 7, 47.1
  vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena /Context
RPSudh, 7, 47.1
  vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena /Context
RPSudh, 7, 48.1
  gomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca /Context
RPSudh, 7, 48.2
  saṃdīpanaṃ pācanameva rucyam atyaṃtabuddhipravibodhanaṃ ca //Context
RPSudh, 7, 49.1
  svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā /Context
RPSudh, 7, 49.1
  svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā /Context
RPSudh, 7, 49.2
  yajñopavītopamaśuddhareṣās tisraśca saṃdarśayatīha śubhrāḥ //Context
RPSudh, 7, 50.1
  karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ /Context
RPSudh, 7, 51.1
  raktapittaśamanaṃ viḍūryakaṃ buddhivardhanakaraṃ ca dīpanam /Context
RPSudh, 7, 51.2
  pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham //Context
RPSudh, 7, 52.1
  gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā /Context
RPSudh, 7, 52.1
  gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā /Context
RPSudh, 7, 52.1
  gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā /Context
RPSudh, 7, 52.2
  sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ //Context
RPSudh, 7, 53.0
  ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak //Context
RPSudh, 7, 55.1
  kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim /Context
RPSudh, 7, 56.1
  nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena /Context
RPSudh, 7, 57.2
  vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam //Context
RPSudh, 7, 58.2
  cūlikālavaṇamamlavetasaṃ pakvakumbhikaphalaṃ tathaiva ca //Context
RPSudh, 7, 58.2
  cūlikālavaṇamamlavetasaṃ pakvakumbhikaphalaṃ tathaiva ca //Context
RPSudh, 7, 60.1
  golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet /Context
RPSudh, 7, 62.2
  saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca //Context
RPSudh, 7, 62.2
  saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca //Context
RPSudh, 7, 63.1
  varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak /Context
RPSudh, 7, 63.1
  varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak /Context
RPSudh, 7, 64.2
  yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ //Context
RPSudh, 7, 65.3
  tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām //Context
RPSudh, 7, 66.1
  ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ /Context
RPSudh, 7, 66.2
  tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam //Context
RPSudh, 7, 67.1
  sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase /Context