References

KaiNigh, 2, 2.2
  jāmbūnadaṃ bhūriniṣkaṃ jātarūpaṃ ca mairikam //Context
KaiNigh, 2, 14.2
  vartalohaṃ vaṭṭalohaṃ pañcalohaṃ ca nīlikā //Context
KaiNigh, 2, 19.1
  yogeṣṭaṃ yavaneṣṭaṃ ca viśiṣṭaṃ dhātuśodhanam /Context
KaiNigh, 2, 23.1
  śastrakuṇṭhaṃ cāśmasāro rakṣaṇaṃ samayāntakam /Context
KaiNigh, 2, 29.1
  pāradaḥ kṛmikuṣṭhaghnaḥ cakṣuṣyaśca rasāyanam /Context
KaiNigh, 2, 38.2
  mākṣiko dvividhaḥ proktaḥ pītaḥ śuklastathaiva ca //Context
KaiNigh, 2, 38.2
  mākṣiko dvividhaḥ proktaḥ pītaḥ śuklastathaiva ca //Context
KaiNigh, 2, 40.1
  tāpīkirātacīneṣu yavaneṣu ca nirmitaḥ /Context
KaiNigh, 2, 42.1
  kramāt tiktoṣaṇaścaiva madhuratve'pi lekhanaḥ /Context
KaiNigh, 2, 47.1
  vaṅgāri svarṇābhaṃ ca viḍālakam /Context
KaiNigh, 2, 49.1
  gavedhukaṃ tu kṛmihṛt raktapāṣāṇakastathā /Context
KaiNigh, 2, 52.2
  tutthaṃ karparikātuttham amṛtāsaṅgameva ca //Context
KaiNigh, 2, 53.2
  mayūragrīvakaṃ cānyat kharparaṃ karparī tathā //Context
KaiNigh, 2, 53.2
  mayūragrīvakaṃ cānyat kharparaṃ karparī tathā //Context
KaiNigh, 2, 56.1
  āyase cāmalasaṃyukte ghṛṣṭaṃ tāmrasamaṃ bhavet /Context
KaiNigh, 2, 56.2
  apsu saṃplavate cāpi māyūraṃ tutthalakṣaṇam //Context
KaiNigh, 2, 58.1
  kāśīśaṃ dhātukāśīśaṃ śodhanaṃ khecaraṃ tathā /Context
KaiNigh, 2, 58.2
  dvitīyaṃ puṣpakāśīśaṃ lomaśaṃ ca malīmasam //Context
KaiNigh, 2, 68.1
  sindūraṃ kaṭukaṃ coṣṇaṃ vraṇaśodhanaropaṇam /Context
KaiNigh, 2, 77.1
  parīti rītijaṃ puṣpaṃ puṣpaketuśca pauṣpakam /Context
KaiNigh, 2, 78.1
  mṛtsā mṛtsnāmṛtāsaṅgā jitākāśī ca mṛttikā /Context
KaiNigh, 2, 78.2
  surāṣṭrajā ca saurāṣṭrī mṛtpraśasyā mṛtālakam //Context
KaiNigh, 2, 83.1
  rasagandhaṃ ca gomataṃ nālikaṃ balam /Context
KaiNigh, 2, 86.1
  maṅgalyā gautamī gaurī bhogyā rucyā ca pācanī /Context
KaiNigh, 2, 90.2
  śaṃkhaścāśvakhuraḥ śuktiḥ śilpī nāgahanur hanuḥ //Context
KaiNigh, 2, 91.1
  badarīchadanaṃ kāśī cānyā haṭṭavilāsinī /Context
KaiNigh, 2, 95.1
  romakaṃ pāṃśujaṃ ceti lavaṇāṣṭakamucyate /Context
KaiNigh, 2, 99.1
  śilātmakaṃ maṇimanthaṃ dhauteyaṃ ca paṭūttamam /Context
KaiNigh, 2, 101.1
  saugandhikaṃ ca jaraṇam akṣam anyad agandhikam /Context
KaiNigh, 2, 103.1
  kṛṣṇaṃ ca kṛṣṇalavaṇaṃ mecakaṃ tilakaṃ tathā /Context
KaiNigh, 2, 103.1
  kṛṣṇaṃ ca kṛṣṇalavaṇaṃ mecakaṃ tilakaṃ tathā /Context
KaiNigh, 2, 105.2
  dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca //Context
KaiNigh, 2, 108.1
  nātyuṣṇadīpanaṃ bhedi sakṣāramavidāhi ca /Context
KaiNigh, 2, 111.2
  aparaṃ romalavaṇaṃ romakaṃ vastakaṃ tathā //Context
KaiNigh, 2, 112.2
  vātaghnaṃ tīkṣṇamatyuṣṇaṃ bhedi sūkṣmaṃ vyavāyi ca //Context
KaiNigh, 2, 113.2
  ūṣakakṣāram aurvaṃ syād auṣaṃ sarvaguṇaṃ tathā //Context
KaiNigh, 2, 119.1
  śūkapākaḥ śūkajaśca yavajo yavaśūkajaḥ /Context
KaiNigh, 2, 124.2
  vīryoṣṇā lavaṇāstīkṣṇāḥ kledinaśca vidāhinaḥ //Context
KaiNigh, 2, 131.2
  hiṇḍīro 'bdhikaphaḥ phenastathā vārikapho'bdhijaḥ //Context
KaiNigh, 2, 134.1
  susvaro dīrghanādaśca dhavalaḥ śrīvibhūṣaṇaḥ /Context
KaiNigh, 2, 136.1
  carācarā varāṭāśca kapardā jalaśuktayaḥ /Context
KaiNigh, 2, 136.2
  muktāsphoṭo 'bdhimaṇḍūkī śuktiśca maṇimandiraḥ //Context
KaiNigh, 2, 139.1
  sūcīmukhaṃ ca kuliśaṃ gomedaḥ pītaraktakam /Context
KaiNigh, 2, 140.1
  pravālaṃ vahnikāgraṃ ca vidrumaṃ raktavarṇakam /Context
KaiNigh, 2, 141.2
  māṇikyaṃ śasyako jñeyo ratnaṃ vasumaṇistathā //Context
KaiNigh, 2, 147.2
  nāḍītaraṅgakaścānyo dhavalaḥ pāṇḍuraḥ smṛtaḥ //Context
KaiNigh, 2, 148.2
  anyaḥ kṣīrapākaścānyaḥ sudhāpāṣāṇako mataḥ //Context