References

RRÅ, R.kh., 1, 24.2
  baddhaṃ prāpya surāsurendracaritāṃ tāṃ tāṃ gatiṃ prāpayet /Context
RRÅ, R.kh., 2, 2.2
  śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ /Context
RRÅ, V.kh., 1, 32.3
  vāṅmāyāṃ śrīmadghoreṇa mantrarājena vārcayet //Context
RRÅ, V.kh., 1, 69.2
  ete sarve tu bhūpendrā rasasiddhā mahābalāḥ //Context
RRÅ, V.kh., 12, 37.2
  ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ //Context
RRÅ, V.kh., 12, 85.2
  saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam //Context
RRÅ, V.kh., 14, 1.2
  vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti //Context
RRÅ, V.kh., 15, 108.2
  samukhe sūtarājendre jārayedabhrasatvavat //Context
RRÅ, V.kh., 15, 123.1
  samukhe sūtarājendre jārayedabhrasatvavat /Context
RRÅ, V.kh., 16, 1.3
  tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //Context
RRÅ, V.kh., 16, 60.1
  samukhe rasarājendre cāryametacca jārayet /Context
RRÅ, V.kh., 17, 1.2
  nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām //Context
RRÅ, V.kh., 17, 71.0
  kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ param //Context
RRÅ, V.kh., 17, 73.1
  ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet /Context
RRÅ, V.kh., 18, 114.1
  khecaro rasarājendro mukhasthaḥ khegatipradaḥ /Context