References

BhPr, 1, 8, 58.1
  kiṃtu tasyānukalpatvāt kiṃcidūnaguṇāstataḥ /Context
RAdhy, 1, 62.2
  pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit //Context
RArṇ, 8, 13.2
  pādonalakṣarāgāstu proktā marakate priye //Context
RCint, 3, 143.1
  nirbījaṃ samajīrṇe pādone ṣoḍaśāṃśaṃ tu /Context
RCint, 7, 114.3
  pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //Context
RCint, 8, 115.3
  kṣepaḥ prāptyanurūpaḥ sarvasyonasya caikādyaiḥ //Context
RCūM, 11, 99.2
  pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //Context
RHT, 5, 31.1
  śatanirvyūḍhe ca samaṃ pādonaṃ pañcasaptativyūḍhe /Context
RMañj, 1, 20.2
  palād ūnaṃ na kartavyaṃ rasasaṃskāramuttamam //Context
RMañj, 3, 90.1
  pādonaniṣkabhārāśca kaniṣṭhāḥ parikīrtitāḥ /Context
RPSudh, 6, 73.0
  pādonaṭaṅkabhārā yā kathyate sā kaniṣṭhikā //Context
RRÅ, R.kh., 1, 32.1
  palādūnaṃ na kartavyaṃ rasasaṃskāram uttamam /Context
RRÅ, R.kh., 4, 26.1
  pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ bhavet /Context
RRS, 3, 138.2
  pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //Context
RSK, 1, 8.2
  tata ūno'dhiko vāpi na saṃskāryo raso budhaiḥ //Context