References

RArṇ, 10, 38.2
  meṣaśṛṅgī ca tatsāraiḥ navasārasamanvitam /Context
RArṇ, 11, 34.1
  navasāraṃ ca kāsīsaṃ vacāṃ nimbaṃ tathaiva ca /Context
RArṇ, 11, 88.1
  āsurī ṭaṅkaṇaścaiva navasārastathaiva ca /Context
RArṇ, 12, 36.2
  narasārarasenaiva kṣaṇād badhyeta sūtakaḥ //Context
RArṇ, 12, 37.1
  narasārarasaṃ dattvā dvipadīrajasā saha /Context
RArṇ, 12, 38.1
  narasārarasenaiva jīrṇe ṣaḍguṇapannage /Context
RArṇ, 12, 40.1
  narasārarasenaiva jīrṇe ṣaḍguṇapannage /Context
RArṇ, 12, 41.1
  narasārarasastanye bhāvanāḥ saptadhā pṛthak /Context
RArṇ, 12, 42.2
  narasārarasenaiva kīṭamārīrasena ca /Context
RArṇ, 12, 43.1
  narasārarasenaiva hanūmatyā rasena ca /Context
RArṇ, 12, 44.1
  narasārarase dattvā mañjiṣṭhāraktacandanam /Context
RArṇ, 12, 47.1
  narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam /Context
RArṇ, 12, 50.1
  narasārarase bhāvyaṃ rasakaṃ saptavārataḥ /Context
RArṇ, 12, 50.3
  narasārarasenaiva tenaivaikatra mardayet /Context
RArṇ, 5, 32.1
  sāmudraṃ saindhavaṃ caiva cūlikālavaṇaṃ tathā /Context
RArṇ, 9, 7.1
  cūlikā gandhapāṣāṇaḥ kāntasya ca mukhaṃ priye /Context
RArṇ, 9, 8.1
  gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam /Context
RArṇ, 9, 15.2
  cūlikāgandhakāsiktau dvau viḍau śataśaḥ kramāt //Context