References

RArṇ, 12, 56.2
  tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet /Context
RArṇ, 12, 98.1
  ekavīrākandarase mūkamūṣāgataṃ rasam /Context
RArṇ, 12, 127.2
  cārayet sūtarājaṃ tu mūkamūṣāgataṃ dhamet //Context
RArṇ, 12, 136.2
  dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 12, 162.3
  sabījaṃ sūtakopetam andhamūṣāniveśitam /Context
RArṇ, 12, 228.4
  andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet //Context
RArṇ, 12, 359.3
  meghanādarasopetaṃ mūkamūṣāgataṃ puṭet //Context
RArṇ, 14, 6.2
  andhamūṣāgataṃ dhmātaṃ krāmaṇena samanvitam /Context
RArṇ, 14, 58.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /Context
RArṇ, 14, 62.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 14, 67.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /Context
RArṇ, 14, 71.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 14, 72.2
  andhamūṣāgataṃ dhmātaṃ yāvadvaṅgāvaśeṣitam //Context
RArṇ, 14, 84.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 14, 93.1
  andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusaṃnibham /Context
RArṇ, 14, 96.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 14, 101.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 14, 108.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 14, 125.2
  andhamūṣāgataṃ dhmātaṃ tāraṃ bhavati śobhanam //Context
RArṇ, 14, 157.1
  andhamūṣāgataṃ dhmātaṃ vajrabandhaṃ tu kārayet /Context
RArṇ, 14, 158.2
  andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt //Context
RArṇ, 14, 160.2
  andhamūṣāgataṃ dhmātaṃ vajraṃ milati nānyathā //Context
RArṇ, 14, 162.0
  andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt //Context
RArṇ, 15, 10.2
  sudhmātā mūkamūṣāyāṃ khoṭo bhavati cākṣayaḥ //Context
RArṇ, 15, 14.2
  puṭayedandhamūṣāyāṃ krameṇa mṛduvahninā //Context
RArṇ, 15, 24.0
  dhamettaccāndhamūṣāyāṃ yāvat khoṭo bhaviṣyati //Context
RArṇ, 15, 27.1
  dhamettad andhamūṣāyāṃ yāvat khoṭo bhaviṣyati /Context
RArṇ, 15, 52.2
  naṣṭapiṣṭaṃ tu tat kuryāt andhamūṣāgataṃ dhamet //Context
RArṇ, 15, 64.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ /Context
RArṇ, 15, 83.3
  andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt //Context
RArṇ, 15, 108.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ /Context
RArṇ, 15, 114.3
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 15, 124.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 15, 132.1
  viśuddhaṃ golakaṃ kṛtvā mūkamūṣāgataṃ puṭet /Context
RArṇ, 15, 135.1
  chāyāśuṣkaṃ tato golaṃ mūkamūṣāgataṃ dhamet /Context
RArṇ, 15, 144.1
  andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet /Context
RArṇ, 15, 151.2
  andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet //Context
RArṇ, 15, 155.2
  andhamūṣāgataṃ bhūmau svedayet kariṣāgninā //Context
RArṇ, 16, 30.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 16, 41.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 16, 55.0
  ūrdhvādhastvandhamūṣāyāṃ śubhraṃ hemadalaṃ bhavet //Context
RArṇ, 16, 56.3
  andhamūṣāgataṃ dhmātaṃ hema rañjayati kṣaṇāt //Context
RArṇ, 16, 59.3
  andhamūṣāgataṃ dhmātaṃ śobhanaṃ hema jāyate //Context
RArṇ, 17, 72.3
  andhamūṣāgataṃ dhmātaṃ jāyate hema śobhanam //Context
RArṇ, 17, 77.0
  mūkamūṣāgataṃ dhmātaṃ nāgaṃ rañjayati kṣaṇāt //Context
RArṇ, 17, 79.2
  andhamūṣāgataṃ dhmātaṃ taile taptaṃ niṣecayet //Context
RArṇ, 17, 98.2
  sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ //Context
RArṇ, 17, 120.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 17, 131.2
  karañjatailenāloḍya mūkamūṣāgataṃ dhamet //Context
RArṇ, 17, 136.1
  śulvātiriktaṃ kanakaṃ puṭayedandhamūṣayā /Context
RArṇ, 17, 139.2
  nikṣipedandhamūṣāyāṃ nityaṃ hemadalaṃ bhavet //Context
RArṇ, 4, 38.0
  prakāśā cāndhamūṣā ca mūṣā tu dvividhā smṛtā //Context
RArṇ, 4, 40.1
  andhamūṣā tu kartavyā gostanākārasaṃnibhā /Context
RArṇ, 6, 88.2
  andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //Context
RArṇ, 6, 95.2
  andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //Context
RArṇ, 6, 133.3
  andhanāle dhamitvā tu mūṣāsattvaṃ tu jāyate //Context
RArṇ, 6, 135.2
  piṇḍitaṃ mūkamūṣāyāṃ dhmātaṃ sattvaṃ vimuñcati //Context
RArṇ, 7, 17.1
  mokṣakakṣārasaṃyuktaṃ dhāmitaṃ mūkamūṣayā /Context
RArṇ, 7, 36.1
  mūkamūṣāgataṃ dhmātaṃ ṭaṅkaṇena samanvitam /Context
RArṇ, 7, 42.1
  madhyasthamandhamūṣāyāḥ dhamayet kokilātrayam /Context
RArṇ, 8, 27.3
  andhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //Context
RArṇ, 8, 38.2
  andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt //Context