References

RRS, 10, 9.2
  kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte //Context
RRS, 10, 32.1
  sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye /Context
RRS, 10, 38.1
  sattvapātanagolāṃśca pañca pañca punaḥ punaḥ /Context
RRS, 11, 15.1
  syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni /Context
RRS, 11, 39.3
  tato dīptairadhaḥ pātamutpalaistatra kārayet //Context
RRS, 11, 42.1
  itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet /Context
RRS, 11, 47.0
  mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ //Context
RRS, 2, 69.1
  sattvapātanayogena marditaśca vaṭīkṛtaḥ /Context
RRS, 2, 118.2
  naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ //Context
RRS, 2, 143.1
  sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu /Context
RRS, 7, 5.2
  sattvapātanakoṣṭhīṃ ca jharatkoṣṭhīṃ suśobhanām //Context
RRS, 8, 38.1
  drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ /Context
RRS, 8, 67.2
  niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam //Context
RRS, 9, 9.2
  dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ //Context
RRS, 9, 43.2
  dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam //Context