Fundstellen

ŚdhSaṃh, 2, 12, 56.1
  bhāgaikaḥ syādrasācchuddhād aileyaḥ pippalī śivā /Kontext
ŚdhSaṃh, 2, 12, 79.1
  sauvarcalābhayākṛṣṇācūrṇamuṣṇodakaiḥ pibet /Kontext
ŚdhSaṃh, 2, 12, 79.2
  śūle'jīrṇe tathā kṛṣṇā madhuyuktā jvare hitā //Kontext
ŚdhSaṃh, 2, 12, 81.2
  kolamajjā kaṇā barhipakṣabhasma saśarkaram //Kontext
ŚdhSaṃh, 2, 12, 94.1
  aṣṭabhirmaricairyuktaḥ kṛṣṇātrayayuto'thavā /Kontext
ŚdhSaṃh, 2, 12, 117.3
  daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇām //Kontext
ŚdhSaṃh, 2, 12, 128.1
  mākṣikaṃ pippalī vyoṣaṃ pratyekaṃ śilayā samam /Kontext
ŚdhSaṃh, 2, 12, 131.1
  śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām /Kontext
ŚdhSaṃh, 2, 12, 137.1
  maricaṃ pippalīṃ sūtaṃ pratiniṣkaṃ vimiśrayet /Kontext
ŚdhSaṃh, 2, 12, 139.1
  gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet /Kontext
ŚdhSaṃh, 2, 12, 141.1
  daradaṃ ṭaṅkaṇaṃ śuṇṭhī pippalī caikakārṣikā /Kontext
ŚdhSaṃh, 2, 12, 152.1
  daśapippalikākṣaudrair ekonatriṃśadūṣaṇaiḥ /Kontext
ŚdhSaṃh, 2, 12, 199.1
  dvipalaṃ pippalīcūrṇaṃ miśraṃ sarveśvaro rasaḥ /Kontext
ŚdhSaṃh, 2, 12, 214.1
  pippalyāstu kaṣāyeṇa vajrakṣīreṇa bhāvayet /Kontext
ŚdhSaṃh, 2, 12, 232.2
  pippalīmūlajakvāthaṃ sakṛṣṇamanupāyayet //Kontext
ŚdhSaṃh, 2, 12, 232.2
  pippalīmūlajakvāthaṃ sakṛṣṇamanupāyayet //Kontext
ŚdhSaṃh, 2, 12, 244.1
  tagaraṃ musalī māṃsī hemāhvā vetasaḥ kaṇā /Kontext
ŚdhSaṃh, 2, 12, 272.2
  mustaṃ mṛgamadaḥ kṛṣṇā jalaṃ candraśca miśrayet //Kontext
ŚdhSaṃh, 2, 12, 280.2
  vāsāmṛtācitrakaṇārasair bhāvyaṃ kramāttridhā //Kontext
ŚdhSaṃh, 2, 12, 286.2
  pippalīmadhusaṃyuktaṃ hanyādetanna saṃśayaḥ //Kontext